Home » 2012 » February

Monthly Archives: February 2012

निवत्स्यति 3As-लृँट्

Today we will look at the form निवत्स्यति 3As-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 7.110.19

तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः । लोकान्सन्तानकान् नाम यास्यन्तीमे समागताः ।। ७-११०-१८ ।।
यच्च तिर्यग्गतं किंचित् त्वामेवमनुचिन्तयत् । प्राणांस्त्यक्ष्यति भक्त्या तत् सन्तानेषु निवत्स्यति ।। ७-११०-१९ ।।
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे । वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।। ७-११०-२० ।।

Gita Press translation “Having heard these words of Lord Viṣṇu, Brahmā, the lord and perceptor of the three worlds said: All these who have come here will go to the world name Santānaka. The animal which will breath last thinking of you in this manner will leave its mortal frame and shall reside in Santānaka due to devotion (to you.) (They will reside) in the world of Santānaka, close to the world of Brahmā and accompanied with all the merits of Brahmā. The monkeys and the bears also entered their primeval forms (godhood).”

वत्स्यति is derived from the धातुः √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)

In the धातु-पाठः, “वसँ” has one इत् letter (by 1-3-2 उपदेशेऽजनुनासिक इत्) which is the अकार: following the सकार:। This इत् letter has a उदात्त-स्वर:। Thus √वस् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √वस् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √वस् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) वस् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) वस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वस् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

See question 4.

(6) वत्स्यति । By 7-4-49 सः स्यार्द्धधातुके, a सकार: gets replaced by a तकार: when followed by a आर्धधातुक-प्रत्यय: which begins with a सकार:।

“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
नि + वत्स्यति = निवत्स्यति ।

Questions:

1. In the गीता you spot a आर्ष-प्रयोग: in which √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०) has been used with लृँट्? (It is a आर्ष-प्रयोग: because a “इट्”-आगम: has been irregularly used.)

2. Commenting on the सूत्रम् 7-4-49 सः स्यार्द्धधातुके, the काशिका says – आर्धधातुके इति किम्? आस्से। Please explain.

3. Can you recall a सूत्रम् in which पाणिनि: has mentioned a set of nine verbal roots – one of which is √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)? (Note: These are the last nine verbal roots in the भ्वादि-गणः।)

4. √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०) is one among two monosyllabic (having one vowel) verbal roots in the धातु-पाठ: which end in a सकार: and have a अनुदात्त-स्वर: on their vowel. Which is the other one?

5. Which सूत्रम् is used for the आकारलोप: in the form ययु:?

6. How would you say this in Sanskrit?
“I will stay in this country, with my family, for a long time.” Use the masculine प्रातिपदिकम् “परिवार” for “family.” Use the अव्ययम् “चिरम्” for “for a long time.”

Easy questions:

1. Where has 7-2-109 दश्च been used in the verses?

2. Please do पदच्छेद: of प्राणांस्त्यक्ष्यति and mention the relevant rules.

वर्तिष्यन्ते 3Ap-लृँट्

Today we will look at the form वर्तिष्यन्ते 3Ap-लृँट् from श्रीमद्भागवतम् 4.28.21.

प्रबोधयति माविज्ञं व्युषिते शोककर्शिता ।
वर्त्मैतद्गृहमेधीयं वीरसूरपि नेष्यति ।। ४-२८-२० ।।
कथं नु दारका दीना दारकीर्वापरायणाः ।
वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ।। ४-२८-२१ ।।

श्रीधर-स्वामि-टीका
अविज्ञमविवेकिनं माम् । व्युषिते देशान्तरं गते । गृहमेधीयं वर्त्म गृहधर्ममपि किं नेष्यत्यनुवर्तयिष्यति । युक्तमेतत् । यतो वीरसूः पुत्रवती । किंवा मद्विरहमसहमाना मरिष्यत्येवेत्यर्थः ।। २० ।। न विद्यते परमयनमाश्रयो येषां तेऽपरायणाः पुत्राः कन्याश्च । यद्वा पराश्रयाः कन्याः । भिन्ना नौर्येषाम् ।। २१ ।।

Gita Press translation “She would admonish me when my judgement failed, and would grow emaciated through grief when I was away from home. (Now) will she be able to follow the way of the householders (when I am no longer with her), even though she is the mother of heroic sons? (Very likely she will not; rather she will try to follow me to the other world by ascending my pyre). And how will these helpless sons and daughters, who have no one else to depend upon, survive when I am gone? On the other hand, they will perish like the inmates of a broken vessel in mid ocean.”

वर्तिष्यन्ते is derived from the धातुः √वृत् (भ्वादि-गणः, वृतुँ वर्तने , धातु-पाठः १. ८६२)

The ending उकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “वृतुँ” has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √वृत् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √वृत् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

See question 2.

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) वृत् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वृत् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः।

(4) वृत् + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) वृत् + स्य + झे । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) वृत् + इट् स्य + झे । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

Note: Since √वृत् (भ्वादि-गणः, वृतुँ वर्तने , धातु-पाठः १. ८६२) is not अनुदात्तोपदेश:, 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ cannot block 7-2-35 आर्धधातुकस्येड् वलादेः

See question 3.

(7) वृत् + इस्य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) वृत् + इस्य + अन्ते । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) वर्त् + इस्य + अन्ते । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its “इक्”-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(10) वर्तिस्यन्ते । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(11) वर्तिष्यन्ते । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions :

1. Where in the गीता has √वृत् been used with the “णिच्”-प्रत्यय: in a तिङन्तं पदम्?

2. Can you recall a सूत्रम् by which √वृत् could optionally take a परस्मैपद-प्रत्यय: in this example? What would be the final form?

3. How many monosyllabic (एकाच:) verbal roots ending in a तकार: in the धातु-पाठ: are अनुदात्तोपदेशा:?
i. None
ii. 2
iii. 5
iv. More than 10

4. Can you spot a “णिच्”-प्रत्यय: in the verses? Can you spot one in the commentary?

5. Which सूत्रम् is used for the “इट्”-आगम: in the form मरिष्यति in the commentary?

6. How would you say this in Sanskrit?
“Your memory will stay in my mind for a long time.” Use the neuter प्रातिपदिकम् “स्मरण” for “memory” and the अव्ययम् “चिरम्” for “for a long time.”

Easy questions:

1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार:?

2. Which सूत्रम् is used for the “सुँट्”-आगम: in the form येषाम् used in the commentary?

हनिष्यति 3As-लृँट्

Today we will look at the form हनिष्यति 3As-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 7.85.9

एकोंशो वासवं यातु द्वितीयो वज्रमेव तु । तृतीयो भूतलं यातु तदा वृत्रं हनिष्यति ।। ७-८५-९ ।।
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् । एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ।। ७-८५-८ ।।
भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः । भजस्व परमोदार वासवं स्वेन तेजसा ।। ७-८५-९ ।।

Gita Press translation – “One part of mine may go to Vāsava (Indra), the second part may enter the thunderbolt and the third the earth; then (Indra) shall kill Vṛtra”. On the lord of gods (Viṣṇu) speaking thus, the gods then uttered, “This is as you say, there is no doubt, O killer of the Daityas (sons of Diti). Let welfare be with you, we shall (now) depart desiring the killing of the Asura Vṛtra, O extremely liberal one (Viṣṇu), may you (on your part) serve Vāsava with your power.”

हनिष्यति is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हन् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हन् + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

See question 2.

(7) हन् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) हनिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has 7-2-70 ऋद्धनोः स्ये (used in step 6 of this example) been used in Chapter 3 of the गीता?

2. In step 6 why do we need 7-2-70 ऋद्धनोः स्ये? Why can’t we just use 7-2-35 आर्धधातुकस्येड् वलादेः?

3. Besides 7-2-70 ऋद्धनोः स्ये, can you recall another सूत्रम् (which we have studied) in which पाणिनि: specifically mentions √हन्?

4. Which सूत्रम् is used for the उकारादेश: in the forms यातु and अस्तु?

5. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used in the verses?

6. How would you say this in Sanskrit?
“Kumbhakarna said to Ravana, ‘I will kill Sri Rama along with Lakshmana and all the monkeys.'”

Easy questions:

1. Please do पदच्छेद: of एकोंशो वासवम् and mention the relevant rules.

2. Where has 8-3-22 हलि सर्वेषाम् been used in the verses?

गमिष्यथ 2Ap-लृँट्

Today we will look at the form गमिष्यथ 2Ap-लृँट् from श्रीमद्भागवतम् 11.30.48.

द्वारकायां च न स्थेयं भवद्भिश्च स्वबन्धुभिः।
मया त्यक्तां यदुपुरीं समुद्रः प्लावयिष्यति ।। ११-३०-४७ ।।
स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः ।
अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ ।। ११-३०-४८ ।।

श्रीधर-स्वामि-टीका
अविता रक्ष्यमाणा इन्द्रप्रस्थं गमिष्यथेति ब्रूहीति पूर्वेणान्वयः ।। ४८ ।।

Gita Press translation – (Tell them on My behalf:) “You should no longer stay at Dwārakā with your relations in as much as the sea will submerge the capital of the Yadus (now that it has been) forsaken by Me. Taking (with you) each your own family and possessions as well as Our parents (Devakī and Vasudeva) and guarded by Arjuna, you should all leave for Indraprastha without exception.”

गमिष्यथ is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गम् takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √गम् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्

(1) गम् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः।

(4) गम् + स्य + थ । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) गम् + इट् स्य + थ । By 7-2-58 गमेरिट् परस्मैपदेषु – When not followed by a आत्मनेपदम् affix, a आर्धधातुकम् affix which begins with the letter ‘स्’ gets the augment इट् when following the verbal root √गम् (गमॢँ गतौ १. ११३७). 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

Note: In the absence of 7-2-58 गमेरिट् परस्मैपदेषु, the augment इट् would not have been possible because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः here.

See question 2.

(6) गम् + इस्य + थ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) गमिष्यथ । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In which chapter of the गीता has लृँट् been used in the first verse?

2. In the धातु-पाठ:, √गम् (गमॢँ गतौ १. ११३७) is one of four monosyllabic (एकाच:) verbal roots which end in a मकार: and are अनुदात्तोपदेशा:। Which are the other three?

3. Why does पाणिनि: again say “इट्” in the सूत्रम् 7-2-58 गमेरिट् परस्मैपदेषु, even though अनुवृत्ति: of “इट्” is coming from 7-2-52 वसतिक्षुधोरिट्? The काशिका gives the answer as इड्ग्रहणं नित्यार्थम्। Please explain.

4. In order to point out the significance of the term परस्मैपदेषु in the सूत्रम् 7-2-58 गमेरिट् परस्मैपदेषु, the काशिका gives the counterexample संगंस्यते। Can you try to find a सूत्रम् (which we have not studied) in 1-3 (third quarter of the first chapter) of the अष्टाध्यायी by which we can justify the use of आत्मनेपदम् in the form संगंस्यते?

5. Commenting further on 7-2-58 गमेरिट् परस्मैपदेषु, the काशिका says “से” इत्येव, गन्तास्मि। Please explain.

6. How would you say this in Sanskrit?
“Only through knowledge will there be an end to (of) my sorrow.” This is the same sentence as in yesterday’s post. But this time paraphrase the last part of the sentence to “my sorrow will go to an end.”

Easy questions:

1. Where has 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?

2. Can you identify a spot in the verses where सन्धि-कार्यम् has not been done?

भविष्यति 3As-लृँट्

Today we will look at the form भविष्यति 3As-लृँट् from श्रीमद्भागवतम् 4.30.11.

यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विताः ।
अथो व उशती कीर्तिर्लोकाननु भविष्यति ।। ४-३०-११ ।।
भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः ।
य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ।। ४-३०-१२ ।।

श्रीधर-स्वामि-टीका
अग्रहीष्ट गृहीतवन्तः । अथो इति हेतोः । लोकाननु लोकेषु भविष्यति । यद्वा लोकाननु भविष्यति द्रक्ष्यति व्याप्स्यतीत्यर्थः ।। ११ ।। आत्मनो विर्येण सन्तानेन ।। १२ ।।

Gita Press translation “Inasmuch as you have joyfully carried out the command of your father, your bright renown will accordingly pervade all the (different) worlds (comprised in this universe). An illustrious son will be born to you, who will be in no way inferior to Brahmā (the creator) in point of virtues and who will fill all the three worlds with his progeny.”

भविष्यति is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भू + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भू + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) भू + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(7) भू + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) भो + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) भविस्य + ति । By 6-1-78 एचोऽयवायावः

(10) भविष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has लृँट् been used for the last time in the गीता?

2. Clarifying the meaning of the word शेषे in the सूत्रम् 3-3-13 लृट् शेषे च (used in step 1), the तत्त्वबोधिनी says – “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌” इति प्रागुक्तं, ततोऽन्यः शेष:। Please explain.

3. Why didn’t the “स्य”-प्रत्यय: take the “इट्”-आगम: in the form व्याप्स्यति used in the commentary?

4. Where has लुँट् been used in the verses?

5. Can you spot a “णिच्”-प्रत्यय: in the verses?

6. How would you say this in Sanskrit?
“Only through knowledge will there be an end to (of) my sorrow.” Use the neuter प्रातिपदिकम् “शमन” for “end.” Use तृतीया विभक्ति: to express the meaning of “through (by means of.)”

Easy questions:

1. Where has 6-1-111 ऋत उत्‌ been used in the verses?

2. Why doesn’t 6-4-134 अल्लोपोऽनः apply in the form ब्रह्मण: (प्रातिपदिकम् “ब्रह्मन्”, पुंलिङ्गे षष्ठी-एकवचनम्)?

हर्ता 3As-लुँट्

Today we will look at the form हर्ता 3As-लुँट् from श्रीमद्भागवतम् 6.11.18.

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह ।
तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ।। ६-११-१८ ।।
सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम् ।
मा संशयिष्ठा न गदेव वज्रं स्यान्निष्फलं कृपणार्थेव याच्ञा ।। ६-११-१९ ।।

श्रीधर-स्वामि-टीका
अथो अथवा। हरे भो इन्द्र, यदि भवानेव मम शिरो हर्ता हरिष्यति तत्र तथा सत्यनृणो विमुक्तकर्मबन्धः सन्भूतेभ्यो बलिं देहेन विधाय मनस्विनां पादरजः प्रपत्स्ये धीराणां पदं प्राप्स्यामि ।। १८ ।। जीवितादपि मृत्युरेव ममाभिमत इत्याशयेनाह – सुरेशेति । न हिनोषि नहि क्षिपसि । गदेव विफलो यास्यतीति संशयं मा कार्षीः । कृपणादर्थः प्रयोजनं यस्याः सा याच्ञा यथा निष्फला तथा न स्यात् ।। १९ ।।

Gita Press translation – “If, on the other hand, O valiant Indra, you actually succeed in crushing my army and severing my (own) head with your thunderbolt in this encounter, I shall in that case offer my body as a (propitiatory) oblation to birds and beasts (such as vultures and jackals) and (thus) freed from all debts (of Karma), attain to the dust of feet (destiny or abode) of enlightened souls (Nārada and others). O ruler of gods, wherefore do you not hurl your unfailing thunderbolt at me, your enemy, stationed before you? (Pray) do not entertain any misgiving (in your mind). (Rest assured that) the thunderbolt will not prove ineffectual as your mace or as an entreaty seeking its fulfilment from a miser.”

हर्ता is derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६)

In the धातु-पाठः, “हृञ्” has one इत् letter which is the ending ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √हृ takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√हृ takes परस्मैपद-प्रत्ययाः। In short, √हृ is उभयपदी।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हृ + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हृ + तिप्/त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्/त” as the substitute for the लकारः।

(4) हृ + ति/त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हृ + तासिँ + ति/त । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हृ + तास् + ति/त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इड्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) हृ + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।

(8) हृ + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) हर् + तास् + आ । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(10) हर्ता । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

Questions:

1. Where has √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) been used in a तिङन्तं पदम् in the last five verses of Chapter Six of the गीता?

2. Besides in 6-4-143 टेः, in which other सूत्रम् (which we have studied) does the term टे: appear?

3. Can you spot a “श्नु”-प्रत्यय: in the verses?

4. Can you spot a “श”-प्रत्यय: in the commentary?

5. Where has 6-4-111 श्नसोरल्लोपः been used in the verses?

6. How would you say this in Sanskrit?
“Relax! I will take away all your worries.” Use √श्रम् (श्रमुँ तपसि खेदे च ४. १०१) with the उपसर्ग: “वि” for “to relax.” Use √हृ (हृञ् हरणे १. १०४६) with the उपसर्ग: “अप” for “to take away.” Use the feminine noun “चिन्ता” for “worry.”

Easy questions:

1. Please do पदच्छेद: of भो इन्द्र (used in the commentary) and mention the relevant rules.

2. Where has 6-4-14 अत्वसन्तस्य चाधातोः been used in the commentary?

जेतास्मि 1As-लुँट्

Today we will look at the form जेतास्मि 1As-लुँट् from श्रीमद्वाल्मीकि-रामायणम् 4.39.5

एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् । जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ।। ४-३९-४ ।।
त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन् । त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ।। ४-३९-५ ।।
जहारात्मविनाशाय मैथिलीं राक्षसाधमः । वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ।। ४-३९-६ ।।

Gita Press translation “(Even) so the noble virtue (of rendering good offices to your friends) which exists in you, is not (at all) strange, O gentle one; (for) I know you to be constantly in the habit of speaking kind words (to others), O Sugrīva ! With you as my helpful companion, O friend, I shall (be able to) conquer all enemies in combat. You alone are my benevolent friend and fit to render help to me. For his own destruction Rāvaṇa (the disgrace of ogres) bore away Sītā (a princess of Mithilā) by practicing fraud against her in the same way as Anuhlāda (a son of the demon Hiraṇyakaśipu, and a real brother of the celebrated devotee Prahlāda) for his part took away Śacī, daughter of the demon Pulomā (who was sought after by Indra).”

जेतास्मि is derived from the धातुः √जि (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६)
Note: There are two verbal roots of the form √जि in the भ्वादि-गणः। One is (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२) and the other is (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६). The first one is अकर्मक: (intransitive) while the second one is सकर्मक: (transitive.) The first one means “to be victorious” while the second one means “to conquer.” In the verse we see that there is an object अरीन् – therefore we know that the सकर्मक: (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६) has been used.

In the धातु-पाठः, √जि has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √जि takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √जि can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) जि + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जि + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः।

(4) जि + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जि + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) जि + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) जेतास्मि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

Questions:

1. The सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः (referred to in step 6) prescribes “इट्” as a आगम:। Can you recall a सूत्रम् which prescribes “इट्” as a आदेश:?

2. How do we know that the “इट्” prescribed by this सूत्रम् (answer to question 1) is a आदेश: and not a आगम:?

3. Which सूत्रम् is used for the “जा”-आदेश: in the form जानामि?

4. Where has 7-4-62 कुहोश्चुः been used in the verses?

5. Where has विधि-लिँङ् been used in the verses?

6. How would you say this in Sanskrit?
“O Lord, with you as my guardian, I shall conquer even death.” Use a (compound) word from the verse for “with you as my guardian” and use the masculine प्रातिपदिकम् “मृत्यु” for “death.”

Easy questions:

1. Which सूत्रम् is used for the नकारादेश: (letter “न्” as a substitute) in the form अरीन्?

2. Where has 7-1-13 ङेर्यः been used in the verses?

स्थाता 3As-लुँट्

Today we will look at the form स्थाता 3As-लुँट् from श्रीमद्वाल्मीकि-रामायणम् 4.12.9

येन सप्त महासाला गिरिर्भूमिश्च दारिताः । बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः ।। ४-१२-९ ।।
अद्य मे विगतः शोकः प्रीतिरद्य परा मम । सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ।। ४-१२-१० ।।
तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम् । वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः ।। ४-१२-११ ।।

Gita Press translation “Who can stand in the van of a battle before you, by whom seven ig sal trees as well as the mountain (on which the trees stood) and the earth (supporting it) have been pierced with a single arrow, O scion of Kakutstha? Now that I have duly met in the form of an ally you, who are a compeer of the mighty Indra (the ruler of gods) and Varuṇa (the god of waters), my grief has totally disaapeared and my joy is supreme today. For my pleasure, O scion of Kakutstha, (pray) make short work of Vālī, my enemy in the guise of a brother, this very day: so have these palms been joined by me.”

स्थाता is derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः, there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, will now be reverted to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

In the धातु-पाठः, √स्था has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √स्था takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √स्था can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) स्था + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्था + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) स्था + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) स्था + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) स्था + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः
See question 2.

(7) स्था + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।
See question 5.

(8) स्था + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) स्थाता । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

Questions:

1. Where has लुँट् been used in Chapter Eighteen of the गीता?

2. In the धातु-पाठ:, among the monosyllabic (एकाच:) verbal roots ending in a आकार:, how many are उदात्तोपदेशा:?

3. Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions the धातु: √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)?

4. Why doesn’t the सूत्रम् 6-4-105 अतो हेः apply in the form जहि?

5. Besides “डा”, which other प्रत्यय: (which we have studied) is of the form “आ” after अनुबन्ध-लोप: (removing the इत् letters)?

6. How would you say this in Sanskrit?
“I will not be (stay) here tomorrow.” Use the अव्ययम् “श्वस्” for “tomorrow.”

Easy questions:

1. Which सूत्रम् is used for the “क”-आदेश: in the form क: (सर्वनाम-प्रातिपदिकम् “किम्”, पुंलिङ्गे प्रथमा-एकवचनम्)?

2. Which term used in the verses has the “षट्”-सञ्ज्ञा?

भवितारः 3Ap-लुँट्

Today we will look at the form भवितारः 3Ap-लुँट् from श्रीमद्भागवतम् 4.1.31

अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः । भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ।। ४-१-३१ ।।
एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः । सभाजितास्तयोः सम्यग्दम्पत्योर्मिषतोस्ततः ।। ४-१-३२ ।।

श्रीधर-स्वामि-टीका
विस्रप्स्यन्ति विस्तारयिष्यन्ति । अन्तर्भूतणिजर्थस्य सृप्लृ गतावित्यस्य रूपम् ।। ३१ ।। ताभ्यां सम्यक् सभाजिताः पूजिताः सन्तः ततः स्थानात्प्रतिजग्मुः ।। ३२ ।।

Gita Press translation “Now there will be born to you, may you be blessed, three sons embodying our rays, who will themselves be celebrated throughout the world; O dear sage, and shall spread your fame too. Having thus granted the boon sought after by him, and duly worshipped by the Brāhmaṇa couple (Atri and his wife), the three Rulers of the gods returned thence (each to His own abode) even as the couple stood looking on with wide open eyes.”

भवितारः is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) भू + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) भू + तासिँ + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) भू + तास् + झि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) भू + इट् तास् + झि । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
See question 2.

(7) भू + इतास् + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) भो + इतास् + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) भवितास् + झि । By 6-1-78 एचोऽयवायावः

(10) भवितास् + रस् । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “झि” is replaced by “रस्”। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “रस्” from getting the इत्-सञ्ज्ञा।

(11) भवितारस् । By 7-4-51 रि च, when followed by an affix beginning with a रेफ:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

(12) भवितारः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Has the सूत्रम् 7-4-51 रि च (used in step 11) been used in the गीता?

2. Is the धातु: √भू अनुदात्तोपदेश:?

3. Commenting on the सूत्रम् 7-4-51 रि च (used in step 11), the तत्त्वबोधिनी says – अस्तिस्तु नेह सम्बध्यते। तस्य रादिप्रत्ययस्यासम्भवात्। Please explain.

4. Where has 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?

5. Commenting on the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः (used in step 6), the तत्त्वबोधिनी says – “नेड् वशि कृति” इत्यत इडित्यनुवर्तमाने पुनरिड्ग्रहणं निषेधसम्बद्धस्येटो निवृत्त्यर्थम्। Please explain.

6. How would you say this in Sanskrit?
“There will be a tenth Avatara of Lord Vishnu called Kalki.” Use the अव्ययम् “इति” (end-quote) to express the meaning of “called.” Use the adjective प्रातिपदिकम् “दशम” for “tenth.”

Easy questions:

1. Can you spot a place in the verses where a सन्धि-कार्यम् has not been done?

2. Where has 7-3-104 ओसि च been used in the verses?

आहर्तास्मि 1As-लुँट्

Today we will look at the form आहर्तास्मि 1As-लुँट् from श्रीमद्भागवतम् 1.17.14.

जनेऽनागस्यघं युञ्जन्सर्वतोऽस्य च मद्भयम् ।
साधूनां भद्रमेव स्यादसाधुदमने कृते ।। १-१७-१४ ।।
अनागस्स्विह भूतेषु य आगस्कृन्निरङ्कुशः ।
आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ।। १-१७-१५ ।।

श्रीधर-स्वामि-टीका
ननु तदाख्याने कृते कथं भद्रं स्यादित्यत आह । यस्मादनागसि जने योऽघं दुःखं युञ्जन् कुर्वन् भवत्यस्यैवंभूतस्य मत्तः सकाशात् सर्वत्रापि भयं भवति, ततः साधूनां भद्रं भवेदेवेति ।। १४ ।। एतस्य दण्डेऽहमसमर्थ इति माशङ्कीरित्याह – अनगःस्विति । आगस्कृदपराधकर्ता । तस्यामर्त्यस्य देवस्यापि भुजमाहर्तास्म्याहरिष्यामि । साङगदमित्यनेन मूलत उत्पाट्याहरिष्यामीति दर्शितम् ।। १५ ।।

Gita Press translation – “He who does evil to an innocent creature must have fear from me on all sides. Pious souls are surely benefited when vile creatures are subdued. I shall certainly cut off the arm, along with the armlet adorning it, of the individual, be he a veritable god, who in his unbridled madness inflicts injury on harmless creatures. “

हर्तास्मि is derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६)

In the धातु-पाठः, “हृञ्” has one इत् letter which is the ending ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √हृ is उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) हृ + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हृ + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः।

(4) हृ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हृ + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हृ + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) हर् + तास् + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(8) हर्तास्मि ।

“आङ्” (ending ङकार: is a इत्) is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आङ् + हर्तास्मि = आहर्तास्मि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Questions:

1. लुँट् is used only in three chapters of the गीता। Which are they?

2. Which विभक्ति:/वचनम् has been used in the term स्यतासी in the सूत्रम् 3-1-33 स्यतासी लृलुटोः?
i. प्रथमा-द्विवचनम्
ii. प्रथमा-एकवचनम्
iii. द्वितीया-द्विवचनम्
iv. None of the above.

3. Where has 6-4-111 श्नसोरल्लोपः been used in the verses?

4. Can you spot a “इय्”-आदेश: in the commentary?

5. Which सूत्रम् is used for the “आह्”-आदेश: in the form आह used in the commentary?

6. How would you say this in Sanskrit?
“Knowledge will always bring happiness.” Use (a लुँट् form of) √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) will the उपसर्ग: “आङ्” for “to bring.”

Easy questions:

1. Where has 7-2-113 हलि लोपः been used in the verses?

2. Can you spot a “अनँङ्”-आदेश: in the commentary?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics