Home » 2010 » July

Monthly Archives: July 2010

सख्युः mGp

Today, we will look at the derivation of the षष्ठीविभक्ति-एकवचनरूपम् of the सखिशब्दः।

1. सखि (Gets the प्रातिपदिक-संज्ञा by अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। 1.2.45)

2. सखि अस् (सुँप्-प्रत्ययाः are ordained by स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 4.1.2. These are assigned to the seven विभक्तयः and to respective number by सुपः।. 1.4.103. ङस् is the प्रत्ययः for the sixth case singular number. The ङकारः in ङस् is an इत् by लशक्वतद्धिते। 1.3.8 and it takes लोपः by तस्य लोपः। 1.3.9. The entire term gets the पदसंज्ञा by सुप्तिङन्तं पदम्। 1.4.14)

3. सख्य् अस् (The इकारः of सखि gets the यकारादेशः by इको यणचि। 6.1.77)

5. सख्युः (By ख्यत्यात् परस्य। 6.1.112, the अकारः of अस् gets the उकारादेशः. The पदान्तसकारः becomes a विसर्गः first by getting रुत्वम् due to ससजुषो रुँ:। 8.2.66 and then by खरवसानयोर्विसर्जनीयः। 8.3.15)

Thus we get the final form सख्युः।

Question: Which other important प्रातिपदिकम् that we have looked so far uses the rule ख्यत्यात् परस्य। 6.1.112?

मुने mVs

Today we will look at the derivation of the सम्बोधन-प्रथमा-एकवचनं रूपम् of मुनिशब्दः (रामायणम् 1.1.7)

1. मुनि (Gets the प्रातिपदिकसंज्ञा by अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। 1.2.45)

2. मुनि + स् (Gets the सुँ प्रत्ययः by the सूत्रम् स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 4.1.2. The सुँ प्रत्ययः gets the सम्बुद्धिसंज्ञा by एकवचनं सम्बुद्धिः। 2.3.49.The उँ of the सुँ प्रत्ययः gets the इत् संज्ञा वy उपदेशेऽजनुनासिक इत्। 1.3.2 and takes लोपः because of तस्य लोपः। 1.3.9)

3. मुने + स् (By ह्रस्वस्य गुणः। 7.3.108, the ह्रस्वान्तम् अङ्गम् “मुनि” gets गुणः as आदेशः when followed by सम्बुद्धिः.. Out of the three गुणः letters अ, ए and ओ, ए becomes the replacement by स्थानेऽन्तरतमः। 1.1.50)

4. मुने (The सम्बुद्धिः takes लोपः by एङ्ह्रस्वात् सम्बुद्धेः। 6.1.69 when preceded by the एङ् प्रत्याहारः)

The final form thus becomes मुने.

Try the similar form for the प्रातिपदिकम् “साधु”.

Question for today: Why did we not apply एङ्ह्रस्वात् सम्बुद्धेः। 6.1.69 before bringing in the गुणादेशः, even though the conditions for the rule were satisfied even at that time?

सन्धिः from Bhagavatam verse

Today we will analyze सन्धिः done in the following verse from श्रीमद्भागवतम् 7.13.3

एक एव चरेद् भिक्षुरात्मारामोऽनपाश्रयः ।
सर्वभूतसुहृच्छान्तो नारायणपरायणः ।। 7-13-3 ।।

The पदच्छेदः is as follows
एकः एव चरेत् भिक्षुः आत्मारामः अनपाश्रयः सर्वभूतसुहृत् शान्तः नारायणपरायणः

Let’s look at the सुबन्तशब्दाः first

1. भिक्षुः is declined similar to शम्भुशब्दः
भिक्षु gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्
The विविक्षा is प्रथमा-विभक्तिः एकवचनम्

भिक्षु + सुँ । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

भिक्षु + स् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

भिक्षु + रुँ । भिक्षुस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

भिक्षु + र् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

भिक्षुः । By 8-3-15 खरवसानयोर्विसर्जनीयः the letter र् at the end of a पदम् is replaced with विसर्गः as अवासानम् follows.

2. नारायणपरायणः is declined as रामशब्दः
नारायणपरायण gets प्रातिपदिकसंज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

The विविक्षा is प्रथमा-विभक्तिः एकवचनम्
नारायणपरायण + सुँ । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

नारायणपरायण + स् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

नारायणपरायण + रुँ । नारायणपरायण + स् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

नारायणपरायण + र् । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

नारायणपरायणः । By 8-3-15 खरवसानयोर्विसर्जनीयः the letter र् at the end of a पदम् is replaced with विसर्गः as अवासानम् follows.

3. अात्मारामः and अनपाश्रयः can be similarly declined as नारायणपरायणः

We will next look at a few सन्धिकार्याणि

सन्धिकार्यम् #1
एकः + एव

The विवक्षा is प्रथमा-विभक्तिः एकवचनम्
एकस् + एव । सुँ is mandated as the प्रत्ययः by 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

एकरुँ + एव । Apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

एकय् + एव । 8-3-17 भोभगोअघोअपूर्वस्य योऽशि When preceded by a अवर्णः (अकारः or आकारः) and followed by a अश् letter, the letter ‘रुँ’ is replaced by a यकारः

एक एव । 8-3-19 लोपः शाकल्यस्य In the opinion of the teacher शाकल्यः, the letter ‘य्’ or ‘व्’ is elided when it occurs at the end of a पदम् and is preceded by the अवर्णः (‘अ’ or ‘आ’) and is followed by a letter of the अश्-प्रत्याहारः


सन्धिकार्यम् #2

चरेत् is विधिलिङ्, प्रथमपुरुषः एकवचनम् of धातुः चर-गत्यर्थः, भ्वादि, परस्मैपदी

चरेद् भिक्षुः । चरेत् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् and by 8-2-39 झलां जशोऽन्ते, the letter त् is replaced with द्

सन्धिकार्यम् #3
See above for derivation of भिक्षुः

भिक्षुः + अात्मारामः

भिक्षुस् + अात्मारामः । भिक्षुस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

भिक्षुरुँ + अात्मारामः । उँ gets the इत्-संज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and is elided by 1-3-9 तस्य लोपः

भिक्षुर् + अात्मारामः
भिक्षुरात्मारामः

सन्धिकार्यम् #4
अात्मारामः + अनपाश्रयः

अात्माराम + स् + अनपाश्रयः । अात्मारामस् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम् Therefore we apply 8-2-66 ससजुषो रुः to replace the letter स् at the end of a पदम् with रुँ

अात्माराम + रुँ + अनपाश्रयः । 6-1-113 अतो रोरप्लुतादप्लुते When preceded as well as followed by the letter ‘अ’, the letter ‘रुँ’ is substituted by the letter ‘उ’

अात्माराम + उ + अनपाश्रयः । 6-1-87 आद्गुणः In place of a preceding अवर्ण: letter (‘अ’ or ‘आ’) and a following अच् letter, there is a single substitute of a गुण: letter (‘अ’, ‘ए’, ‘ओ’)। Note: ‘अ’, ‘ए’ and ‘ओ’ get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः

अात्मारामो + अनपाश्रयः । 6-1-109 एङः पदान्तादति When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by a अकारः, then in place of these two, there is a single substitute of the prior (एङ्) letter

अात्मारामोऽनपाश्रयः

सन्धिकार्यम् #5
सर्वभूतसुहृत् + शान्तः । सर्वभूतसुहृत् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम्

सर्वभूतसुहृद् + शान्तः । 8-2-39 झलां जशोऽन्ते When a झल् letter occurs at the end of a पदम् it is replaced by a जश् letter.

सर्वभूतसुहृज् + शान्तः । 8-4-40 स्तोः श्चुना श्चुः When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘ष्’ or a letter of the ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’) then it is replaced respectively by ‘ष्’, ट-वर्ग: (‘ट्’, ‘ठ्’, ‘ड्’, ‘ढ्’, ‘ण्’).
सर्वभूतसुहृच् + शान्तः । 8-4-55 खरि च A झल् letter is replaced by a चर् letter when a खर् letter follows.

सर्वभूतसुहृच्छान्तः

Example for मोऽनुस्वारः

Today, we will look at the application of 8-3-23 मोऽनुस्वारः applied in the following verse from Bg1-32
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।।१-३२

The वृत्तिः from Laghu Siddhanta Kaumudi is
मान्तस्य पदस्यानुस्वारो हलि
When the letter ‘म्’ occurs at the end of a पदम् and is followed by a हल् letter, it is replaced by an अनुस्वारः (represented by a dot.)

विजयम् कृष्ण । विजयम् gets पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्

विजयं कृष्ण । By 8-3-23 मोऽनुस्वारः, when the letter म् at the end of a पदम् is followed by a letter हल्, it gets repalced with अनुस्वारः

विजयङ् कृष्ण । 8-4-59 वा पदान्तस्य When an अनुस्वारः occurs at the end of a पदम् and is followed by a यय् letter, then it is optionally substituted by a letter which is सवर्ण: with that following यय् letter.

Thus we have two alternate forms, विजयं कृष्ण and विजयङ् कृष्ण

Questions:

1. In step 2, why did the अनुस्वार-आदेशः, that was ordained for the entire पदम्, replace only the final letter म्?

2. Which is the one letter in the यय् प्रत्याहारः that does not have a सवर्णः which can replace the अनुस्वार?

3. Under the sutram 8-3-23 मोऽनुस्वारः, Siddhanta Kaumudi says पदस्येति किम्? गम्यते Please explain

4. Try locating the application of this rule in the Taittiriya Upanishad extract that was attached in yesterday’s post. The image is below, and you can download the pdf here

tu-extract

Example for ङमो ह्रस्वादचि ङमुँण्नित्यम्

Today, we will look at the application of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् applied in Bg5-7

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ।। ५-७ ।।

The वृत्तिः from Laghu Siddhanta Kaumudi is
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्
When there is a ङम् letter at the end of a पदम् and this ङम् letter is preceded by a short vowel, then the following vowel (long or short) always gets the augment ङमुँट्

कुर्वन् + अपि । कुर्वन् gets पदसंज्ञा by 1-4-14 सुप्तिङन्तं पदम्

कुर्वन् + न् अपि । 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् The न् at the end of कुर्वन् belongs to ङम् प्रत्याहारः, it follows a ह्रस्वः i.e अ and is followed by आ an अच्, so अपि gets ङमुँट्-आगमः By 1-1-46 आद्यन्तौ टकितौ, the आगमः (न्) occurs at the beginning of अपि

कुर्वन्नपि

Questions:
1. Can you spot the application of 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् in the following snippet of a mantra from Krishna Yajur Veda 4.1.2
तमु त्वा दध्यङ्ङ्िऋषिः पुत्र ईधे अथर्वणः

2. In which of the following sentences can 8-3-32 ङमो ह्रस्वादचि be applied?

भवान् आस्ते
त्वम् अास्से

3. One of the examples in Siddhanta Kaumudi for this sutram is प्रत्यङ्ङात्मा How is this different from the word प्रत्यगात्मा?

आचार्यान् mAp

Today we will look at the derivation of the द्वितीया-विभक्तिः, बहुवचनम् form of the noun ‘आचार्य’ (भगवद्गीता 1.26)

1. आचार्य (gets the प्रातिपदिक संज्ञा by कृत्तद्धितसमासाश्च। 1.2.46, since it is a कृदन्त form)

2. आचार्य शस् (The सुँप् affixes are ordained by the sutram स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। 4.1.2, since आचार्य has a प्रातिपदिक संज्ञा. These 21 प्रत्ययs are grouped into 7 groups of 3 pratyayas and in each group, the three प्रत्ययs gets the संज्ञाs एकवचनम्, द्विवचनम्, बहुवचनम् respectively by the sutram सुपः। 1.4.103. Since our विवक्षा is to derive a द्वितीया विभक्ति बहुवचनम् form, the appropriate प्रत्यय is शस्)

3. आचार्य अस् (शकार is an इत् letter by लशक्वतद्धिते। 1.3.8 and is removed by the sutram तस्य लोपः। 1.3.9 Also, शस् gets the विभक्ति संज्ञा by the sutram विभक्तिश्च। 1.4.104 and this prevents the ending सकार to not get the इत् संज्ञा because of न विभक्तौ तुस्माः। 1.3.4, even though the rule हलन्त्यम्। 1.3.3 would have made it a candidate to get the इत् संज्ञा)

4. आचार्यास् (We have three rules that can come into operation here. First is अकः सवर्णे दीर्घः। 6.1.101 But the rule अतो गुणे। 6.1.97 stops its operation. The operation of अतो गुणे। 6.1.97 is further stopped by the rule प्रथमयोः पूर्वसवर्णः। 6.1.102, which gives the पूर्वसवर्ण दीर्घ as an एकादेश for both the अकारs)

5. आचार्यान् (By the rule तस्माच्छसो नः पुंसि। 6.1.103, the शस् प्रत्यय ordained after a masculine प्रातिपदिक, following a पूर्वसवर्णदीर्घ that was ordained in the previous rule, gets a नकार आदेश. By अलोऽन्त्यस्य। 1.1.52, it replaces the ending सकार)

6. आचार्यान् (By the rule अट्कुप्वाङ्नुम्व्यवायेऽपि। 8.4.2, the नकार gets a णकार आदेश, since it is preceded by रेफ in the same पद and the only letters between them are यकार and आकार, which are both members of the अट् प्रत्याहार. However, since the नकार is पदान्त, this णकार आदेश is stopped by the rule पदान्तस्य। 8.4.37)

Thus we get the final form आचार्यान्.

The operation of this rule can be seen in several masculine forms, not necessarily अदन्तs. For instance, look at the following भगवद्गीता lines (1.26, 1.27)

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान्।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा॥
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि।

In these lines, all the words पितॄन्, पितामहान्, आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान्, सखीन्, श्वशुरान् have the same kind of form. Here we have examples of अकारान्त and ऋकारान्त प्रातिपदिकs.

Question for the day:

1. What are the kinds of situations when you would expect this नकारादेश (by तस्माच्छसो नः पंसि। 6.1.103) to not happen?

2. What are the conditions necessary for नकार to get a णकारादेश?

Example for यरोऽनुनासिकेऽनुनासिको वा

Today we will look at the application of 8-4-45 यरोऽनुनासिकेऽनुनासिको वा from Bg2-6

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ।।२-६।।

The वृत्तिः for the सूत्रम् 8-4-45 यरोऽनुनासिकेऽनुनासिको वा is from Laghu Siddhanta Kaumudi is यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात्
When a nasal sound follows, then a यर् letter at the end of a पदम् is optionally substituted by a nasal. (Even though the rule is optional, as a convention it is always followed in classical Sanskrit.)

कतरत् + नः । कतरत् gets the पद संज्ञा by 1-4-14 सुप्तिङन्तं पदम्

कतरद् + नः । By 8-2-39 झलां जशोऽन्ते, the letter त् is replaced by द्, which is the closest substitute (1-1-50 स्थानेऽन्तरतमः)

कतरन् + नः । By 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, the letter द् at the end of the पदम् gets replaced by अनुनासिकः optionally, since it is followed by an अनुनासिकः letter. By 1-1-50 स्थानेऽन्तरतमः, the closest substitute has to be chosen. द् and न् share a common place of articulation (दन्ताः) and same internal effort (स्पृष्टम्) So, न् is the closest substitute.

So, we get two final forms कदरद् नः and कतरन्नः

Questions:

1. Perform सन्धिः between the words अकृतबुद्धित्वात् + न (Bg18-16)

2. Why did we have to apply 8-2-39 झलां जशोऽन्ते even though applying 8-4-45 यरोऽनुनासिकेऽनुनासिको वा directly on the initial letter त् would have given the same result?

3. Under 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, the Siddhanta Kaumudi says स्थानप्रयत्नाभ्यामन्तरतमे स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते । चतुर्मुखः Please explain

4. Further under 8-4-45 यरोऽनुनासिकेऽनुनासिको वा, the Siddhanta Kaumudi says कथं तर्हि “महोदग्राः ककुद्मन्तः” इति? यवादिगणे दकारनिपातनात् Please explain

Example for 8-4-40 स्तोः श्चुना श्चुः

Today we will look at the application of 8-4-40 स्तोः श्चुना श्चुः।

The वृत्तिः from Laghu Siddhanta Kaumudi is सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः
When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘श्’ or a letter of the च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’), then it is replaced respectively by ‘श्’, च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’)।

Example 1 Bg1-36
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ।।

स्यात् + जनार्दन ।
= स्याद् + जनार्दन । By 8-2-39 झलां जशोऽन्ते ।
= स्याज् + जनार्दन । 8-4-40 स्तोः श्चुना श्चुः
= स्याज्जनार्दन

Example 2 Bg9-19
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ।।

असत् + च ।
= असद् + च । By 8-2-39 झलां जशोऽन्ते ।
= असज् + च । 8-4-40 स्तोः श्चुना श्चुः
= असच्च । By 8-4-55 खरि च ।

Questions:
1. Is 8-4-40 स्तोः श्चुना श्चुः applied anywhere in the following verse Bg5-1?

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय ऐतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ।।

2. As per the rules of grammar, is the application of the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः valid in the examples below? Why or why not?
समश्ञुते ।
अनुप्रश्ञाः।

These are taken from the Taittiriya Upanishad passage below. (pdf for clarity).
tu-extract

Example for एङः पदान्तादति

Today we will look at the application of 6-1-109 एङः पदान्तादति The वृत्तिः from Laghu Siddhanta Kaumudi is
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्
When there is a एङ् letter (‘ए’, ‘ओ’) at the end of a पदम् followed by a अकारः, then in place of these two, there is a single substitute of the prior (एङ्) letter. (This coalescence of the अकारः is indicated by the symbol ‘ऽ’ called अवग्रहः।)

Example 1 Bg2-20
न जायते म्रियते वा कदाचिन्‌ नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ।।

शाश्वतस् + अयम् ।
शाश्वतरुँ + अयम् । 8-2-66 ससजुषो रुँ Note that शाश्वतस् gets पद-संज्ञा by 1-4-14 सुप्तिङन्तं पदम्
शाश्वतउ + अयम् । 6-1-113 अतो रोरप्लुतादप्लुते
शाश्वतो + अयम् । 6-1-87 अाद्गुणः
शाश्वतोऽयम् । 6-1-109 एङः पदान्तादति

Example 2 Bg2-20
ऐषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्‌ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ।।

ते + अभिहिता ।
तेऽभिहिता । 6-1-109 एङः पदान्तादति

Questions:

1. Is 6-1-109 एङः पदान्तादति an अपवादः to any sutra that we studied before?

2. What is the significance of using the word पदान्ताद् in this sutra? Without that qualification, which form of the हरिशब्दः, covered in class, would we be unable to derive ?

3. Perform सन्धिकार्यम् between the each of the pair of words given below
स्थाने अन्तरतमः
पण्डितः अपि

Sandhi exercise from कृष्णयजुर्वेदः

Today we will look at a mantra from the Krishna Yajur veda (एकाग्निकाणडे द्वितीयप्रश्ने पञ्चमः खण्डः) for analysis.

स्मृतं च मेऽस्मृतं च मे तन्म उभयं व्रतं निन्दा च मेऽनिन्दा च मे तन्म उभयं व्रतं
श्रद्धा च मेऽश्रद्धा च मे तन्म उभयं व्रतं विद्या च मेऽविद्या च मे तन्म उभयं व्रतं
श्रुतं च मेऽश्रुतं च मे तन्म उभयं व्रतं सत्यं च मेऽनृतं च मे तन्म उभयं व्रतं
तपश्च मेऽतपश्च मे तन्म उभयं व्रतं व्रतं च मेऽव्रतं च मे तन्म उभयं व्रतम् ।।

Question:

Identify all the sandhi rules applied here, and show the application of each sutra by picking any two words from the mantra.

Recent Posts

July 2010
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics