Home » 2012 » February » 27

Daily Archives: February 27, 2012

हनिष्यति 3As-लृँट्

Today we will look at the form हनिष्यति 3As-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 7.85.9

एकोंशो वासवं यातु द्वितीयो वज्रमेव तु । तृतीयो भूतलं यातु तदा वृत्रं हनिष्यति ।। ७-८५-९ ।।
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् । एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ।। ७-८५-८ ।।
भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः । भजस्व परमोदार वासवं स्वेन तेजसा ।। ७-८५-९ ।।

Gita Press translation – “One part of mine may go to Vāsava (Indra), the second part may enter the thunderbolt and the third the earth; then (Indra) shall kill Vṛtra”. On the lord of gods (Viṣṇu) speaking thus, the gods then uttered, “This is as you say, there is no doubt, O killer of the Daityas (sons of Diti). Let welfare be with you, we shall (now) depart desiring the killing of the Asura Vṛtra, O extremely liberal one (Viṣṇu), may you (on your part) serve Vāsava with your power.”

हनिष्यति is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हन् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हन् + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

See question 2.

(7) हन् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) हनिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has 7-2-70 ऋद्धनोः स्ये (used in step 6 of this example) been used in Chapter 3 of the गीता?

2. In step 6 why do we need 7-2-70 ऋद्धनोः स्ये? Why can’t we just use 7-2-35 आर्धधातुकस्येड् वलादेः?

3. Besides 7-2-70 ऋद्धनोः स्ये, can you recall another सूत्रम् (which we have studied) in which पाणिनि: specifically mentions √हन्?

4. Which सूत्रम् is used for the उकारादेश: in the forms यातु and अस्तु?

5. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used in the verses?

6. How would you say this in Sanskrit?
“Kumbhakarna said to Ravana, ‘I will kill Sri Rama along with Lakshmana and all the monkeys.'”

Easy questions:

1. Please do पदच्छेद: of एकोंशो वासवम् and mention the relevant rules.

2. Where has 8-3-22 हलि सर्वेषाम् been used in the verses?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics