Home » 2012 » February » 08

Daily Archives: February 8, 2012

सस्मरुः 3Ap-लिँट्

Today we will look at the form सस्मरुः 3Ap-लिँट् from श्रीमद्भागवतम् 10.30.44

ततोऽविशन्वनं चन्द्रज्योत्स्ना यावद्विभाव्यते ।
तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ।। १०-३०-४३ ।।
तन्मनस्कास्तदालापास्तद्विचेष्टास्तदात्मिकाः ।
तद्गुणानेव गायन्त्यो नात्मागाराणि सस्मरुः ।। १०-३०-४४ ।।

श्रीधर-स्वामि-टीका
ततस्तयापि सहिताः कृष्णान्वेषणाय वनमविशन्ततो हरेरन्वेषणान्निवृत्ताः ।। ४३ ।। एवं तमप्राप्ता अपि स्वगृहान्नैव स्मृतवत्यः । तदात्मिकाः स एवात्मा यासां ताः । तन्मय्य इत्यर्थः ।। ४४ ।।

Gita Press translation “Again (in her company) the (cowherd) women penetrated the forest (further) so long as moonlight was visible. Perceiving (however) the darkness had set in they returned from that (very) point. With their mind absorbed in Him, talking of Him, imitating His various activities, nay, identified with Him and singing His praises alone, the cowherd women did not recollect their own body, much less their homes.”

सस्मरुः is derived from the धातुः √स्मृ (स्मृ चिन्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १०८२)

In the धातु-पाठः, the स्मृ-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the स्मृ-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So स्मृ-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(1) स्मृ + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) स्मृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्मृ + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) स्मृ + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) स्मृ स्मृ + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-4-10 ऋतश्च संयोगादेर्गुणः

(6) स्मर् स्मृ + उस् । By 7-4-66 उरत्‌, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(7) स स्मृ + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) स स्मर् + उस् । By 7-4-10 ऋतश्च संयोगादेर्गुणः, a अङ्गम् which begins with a संयोग: (conjunct consonant) and ends in a ऋकार: takes गुण: when followed by a लिँट् affix. (As per 1-1-52 अलोऽन्त्यस्य, the ending ऋकार: of the अङ्गम् takes गुण:।)

See question 2.

(9) सस्मरुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In how many places has 7-4-10 ऋतश्च संयोगादेर्गुणः been used in the गीता?
i. Only once in Chapter One
ii. Twice
iii. More than five times
iv. Never

2. Why is 7-4-10 ऋतश्च संयोगादेर्गुणः required in step 8? Couldn’t we have just used 7-3-84 सार्वधातुकार्धधातुकयोः?

3. Commenting on the सूत्रम् 7-4-10 ऋतश्च संयोगादेर्गुणः, the सिद्धान्त-कौमुदी says – किदर्थमपीदं परत्वाण्णल्यपि भवति। रपरत्वम्। उपधावृद्धि:। Please explain. (Hint: Consider the example सस्मार।)

4. Commenting on the सूत्रम् 7-4-10 ऋतश्च संयोगादेर्गुणः, the तत्त्वबोधिनी says – संयोगादे: किम्। चक्रतु:। Please explain.

5. Where has the वार्त्तिकम् – ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन been used in the verse?

6. How would you say this in Sanskrit?
“Kaikeyi remembered the two boons given by Dasaratha.” Use the masculine प्रातिपदिकम् “वर” for “boon” and the adjective प्रातिपदिकम् “दत्त” for “given.”

Easy questions:

1. Which सूत्रम् is used for the “इयँङ्”-आदेश: in the form स्त्रिय: (प्रातिपदिकम् “स्त्री”, प्रथमा-बहुवचनम्)?

2. The word तन्मय्य: used in the commentary is प्रथमा-बहुवचनम् of the प्रातिपदिकम् “तन्मयी”। Why doesn’t 6-1-102 प्रथमयोः पूर्वसवर्णः apply here?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics