Home » 2012 » February » 09

Daily Archives: February 9, 2012

ईयतु: 3Ad-लिँट्

Today we will look at the form ईयतु: 3Ad-लिँट् from श्रीमद्भागवतम् Sb7.1.19

कथं तस्मिन्भगवति दुरवग्राहधामनि ।
पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ।। ७-१-१९ ।।
एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना ।
ब्रूह्येतदद्भुततमं भगवांस्तत्र कारणम् ।। ७-१-२० ।।

श्रीधर-स्वामि-टीका
दुरवग्राहं दुष्प्रापं धाम स्वरूपं यस्य तस्मिन् लयं सायुज्यमीयतुर्जग्मतुः । अभूतस्यापि दन्तवक्त्रलस्य तज्जातकप्रामाण्येन सिद्धवन्निर्देशः ।। १९ ।। एतदद्भुततममत एतत्प्रति मे धीर्भ्राम्यतिभगवान् सर्वज्ञस्त्वं ब्रूहि ।। २० ।।

Gita Press translation “How did they attain absorption directly into the aforesaid Lord, whose reality cannot be easily grasped, while all the people (assembled on the spot) stood looking on? My mind is wavering on this point even as the flame of a light is unsteady under the action of wind; (for) this was (something) most wonderful. Omniscient as you are, kindly tell me the cause of it.”

ईयतु: is derived from the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०)

The ending णकार: of “इण्” gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √इ takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √इ can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्, hence the प्रत्ययः is “तस्”।

(1) इ + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) इ + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तस्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तस्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) इ + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
Note: As per 1-2-5 असंयोगाल्लिट् कित्, “अतुस्” is a कित्। This allows 1-1-5 ग्क्ङिति च to block 7-3-84 सार्वधातुकार्धधातुकयोः

(5) इ इ + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-4-81 इणो यण्

(6) ई इ + अतुस् । By 7-4-69 दीर्घ इणः किति, when followed by a लिँट्-प्रत्यय: which is कित् (has ककार: as a इत्), there is an elongation of the vowel in the अभ्यास: of the verbal root √इ (इण् गतौ २. ४०)।

(7) ई य् + अतुस् । By 6-4-81 इणो यण्, the verbal root √इ (इण् गतौ #२. ४०), gets यण् as the replacement when followed by an अजादि-प्रत्यय: (vowel-beginning affix).

(8) ईयतु: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In which chapter of the गीता has √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०) been used with लँट् in the last verse?

2. Commenting on the सूत्रम् 7-4-69 दीर्घ इणः किति, the तत्त्वबोधिनी says – किति किम्। इयाय। Please explain.

3. Continuing with the above comment, the तत्त्वबोधिनी says – अत्र वदन्ति – इह दीर्घे कृतेऽपि “अभ्यासस्याऽसवर्णे” इतीयङा रूपसिद्धेः कितीति व्यर्थम्। Please explain.

4. Which सूत्रम् is used for the दीर्घादेश: in the form भ्राम्यति?

5. Where has 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the commentary?

6. How would you say this in Sanskrit?
“Accompanied by the sage Viswamitra, Sri Rama and Lakshmana went to Mithila.” Use the compound प्रातिपदिकम् “श्रीराम-लक्ष्मण” (in the dual.)

Easy questions:

1. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?

2. Why didn’t 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् apply in the form धी: (स्त्रीलिङ्ग-प्रातिपदिकम् “धी”, प्रथमा-एकवचनम्)?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics