Home » 2012 » February » 25

Daily Archives: February 25, 2012

भविष्यति 3As-लृँट्

Today we will look at the form भविष्यति 3As-लृँट् from श्रीमद्भागवतम् 4.30.11.

यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विताः ।
अथो व उशती कीर्तिर्लोकाननु भविष्यति ।। ४-३०-११ ।।
भविता विश्रुतः पुत्रोऽनवमो ब्रह्मणो गुणैः ।
य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ।। ४-३०-१२ ।।

श्रीधर-स्वामि-टीका
अग्रहीष्ट गृहीतवन्तः । अथो इति हेतोः । लोकाननु लोकेषु भविष्यति । यद्वा लोकाननु भविष्यति द्रक्ष्यति व्याप्स्यतीत्यर्थः ।। ११ ।। आत्मनो विर्येण सन्तानेन ।। १२ ।।

Gita Press translation “Inasmuch as you have joyfully carried out the command of your father, your bright renown will accordingly pervade all the (different) worlds (comprised in this universe). An illustrious son will be born to you, who will be in no way inferior to Brahmā (the creator) in point of virtues and who will fill all the three worlds with his progeny.”

भविष्यति is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भू + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भू + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) भू + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(7) भू + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) भो + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) भविस्य + ति । By 6-1-78 एचोऽयवायावः

(10) भविष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has लृँट् been used for the last time in the गीता?

2. Clarifying the meaning of the word शेषे in the सूत्रम् 3-3-13 लृट् शेषे च (used in step 1), the तत्त्वबोधिनी says – “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌” इति प्रागुक्तं, ततोऽन्यः शेष:। Please explain.

3. Why didn’t the “स्य”-प्रत्यय: take the “इट्”-आगम: in the form व्याप्स्यति used in the commentary?

4. Where has लुँट् been used in the verses?

5. Can you spot a “णिच्”-प्रत्यय: in the verses?

6. How would you say this in Sanskrit?
“Only through knowledge will there be an end to (of) my sorrow.” Use the neuter प्रातिपदिकम् “शमन” for “end.” Use तृतीया विभक्ति: to express the meaning of “through (by means of.)”

Easy questions:

1. Where has 6-1-111 ऋत उत्‌ been used in the verses?

2. Why doesn’t 6-4-134 अल्लोपोऽनः apply in the form ब्रह्मण: (प्रातिपदिकम् “ब्रह्मन्”, पुंलिङ्गे षष्ठी-एकवचनम्)?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics