Home » Example for the day » जेतास्मि 1As-लुँट्

जेतास्मि 1As-लुँट्

Today we will look at the form जेतास्मि 1As-लुँट् from श्रीमद्वाल्मीकि-रामायणम् 4.39.5

एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् । जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ।। ४-३९-४ ।।
त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन् । त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ।। ४-३९-५ ।।
जहारात्मविनाशाय मैथिलीं राक्षसाधमः । वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम् ।। ४-३९-६ ।।

Gita Press translation “(Even) so the noble virtue (of rendering good offices to your friends) which exists in you, is not (at all) strange, O gentle one; (for) I know you to be constantly in the habit of speaking kind words (to others), O Sugrīva ! With you as my helpful companion, O friend, I shall (be able to) conquer all enemies in combat. You alone are my benevolent friend and fit to render help to me. For his own destruction Rāvaṇa (the disgrace of ogres) bore away Sītā (a princess of Mithilā) by practicing fraud against her in the same way as Anuhlāda (a son of the demon Hiraṇyakaśipu, and a real brother of the celebrated devotee Prahlāda) for his part took away Śacī, daughter of the demon Pulomā (who was sought after by Indra).”

जेतास्मि is derived from the धातुः √जि (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६)
Note: There are two verbal roots of the form √जि in the भ्वादि-गणः। One is (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२) and the other is (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६). The first one is अकर्मक: (intransitive) while the second one is सकर्मक: (transitive.) The first one means “to be victorious” while the second one means “to conquer.” In the verse we see that there is an object अरीन् – therefore we know that the सकर्मक: (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६) has been used.

In the धातु-पाठः, √जि has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √जि takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √जि can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) जि + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जि + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः।

(4) जि + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जि + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) जि + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) जेतास्मि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

Questions:

1. The सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः (referred to in step 6) prescribes “इट्” as a आगम:। Can you recall a सूत्रम् which prescribes “इट्” as a आदेश:?

2. How do we know that the “इट्” prescribed by this सूत्रम् (answer to question 1) is a आदेश: and not a आगम:?

3. Which सूत्रम् is used for the “जा”-आदेश: in the form जानामि?

4. Where has 7-4-62 कुहोश्चुः been used in the verses?

5. Where has विधि-लिँङ् been used in the verses?

6. How would you say this in Sanskrit?
“O Lord, with you as my guardian, I shall conquer even death.” Use a (compound) word from the verse for “with you as my guardian” and use the masculine प्रातिपदिकम् “मृत्यु” for “death.”

Easy questions:

1. Which सूत्रम् is used for the नकारादेश: (letter “न्” as a substitute) in the form अरीन्?

2. Where has 7-1-13 ङेर्यः been used in the verses?


1 Comment

  1. Questions:
    1. The सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः (referred to in step 6) prescribes “इट्” as a आगम:। Can you recall a सूत्रम् which prescribes “इट्” as a आदेश:?
    Answer: The आदेश: “इट्” (उत्तम-पुरुष-एकवचनम्, आत्मनेपदम्) is prescribed by 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् – In place of “ल्” (which stands for the ten tenses and moods) the (eighteen) substitutions (तिप्-तस्-झि)-(सिप्-थस्-थ)-(मिप्-वस्-मस्)-(त-आताम्-झ)-(थास्-आथाम्-ध्वम्)-(इट्-वहि-महिङ्) are used.

    2. How do we know that the “इट्” prescribed by this सूत्रम् (answer to question 1) is a आदेश: and not a आगम:?
    Answer: The reason that the “इट्” prescribed by 3-4-78 is a आदेश: and not a आगम: is given in the तत्त्वबोधिनी as follows – इटष्टकार आगमलिङ्गं न भवति, सप्तदशभिरादेशैः समभिव्याहारात्। We know that the टकार as a इत् in the term “इट्” prescribed by 3-4-78 is not an indication of a आगम: because the remaining seventeen terms (“तिप्” etc.) prescribed by 3-4-78 are all आदेशा: (substitutes.) Since “इट्” is prescribed along with seventeen आदेशा:, “इट्” is also a आदेश:। Okay, but then what is the purpose of the टकार: as a इत् in “इट्”? The purpose is – किंतु “इटोऽत्” इति विशेषणार्थः। It is in order to distinguish the “इट्” (from any other इकार:) so that पाणिनि: can refer to this specific “इट्” in the सूत्रम् 3-4-106 इटोऽत्‌।

    3. Which सूत्रम् is used for the “जा”-आदेश: in the form जानामि?” इति
    Answer: सूत्रम् 7-3-79 ज्ञाजनोर्जा is used for the “जा”-आदेश: in the form जानामि derived from the धातुः √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३).
    The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्।
    ज्ञा + लँट् । By 3-2-123 वर्तमाने लट्।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ज्ञा + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + श्ना + मि । By 3-1-81 क्र्यादिभ्यः श्ना।
    = ज्ञा + ना + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = जानामि । By 7-3-79 ज्ञाजनोर्जा – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा”। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire terms “ज्ञा” and “जन्” are replaced by “जा”।

    4. Where has 7-4-62 कुहोश्चुः been used in the verses?
    Answer: 7-4-62 कुहोश्चुः has been used in the verses in the form जहार is derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हृ + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = हृ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = हृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = हृ हृ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-3-84 सार्वधातुकार्धधातुकयोः।
    = हर् हृ + अ । By 7-4-66 उरत्, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
    = ह हृ + अ । By 7-4-60 हलादिः शेषः।
    = झ हृ + अ । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
    = झ हर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = झहार । By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।
    = जहार । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    5. Where has विधि-लिँङ् been used in the verses?
    Answer: विधि-लिँङ् has been used in the verses in the form भवेत् derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).
    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्च।
    = भू + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः at the beginning of the प्रत्यय:।
    = भू + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = भू + शप् + यास् त् । By 3-1-68 कर्तरि शप्।
    = भू + अ + यास् त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भो + अ + यास् त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भव + यास् त् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
    = भव + इय् त् । By 7-2-80 अतो येयः, when “यास्” of a सार्वधातुक-प्रत्ययः follows an अङ्गम् ending in a अकारः, then it is substituted by “इय्”।
    = भव इ त् । By 6-1-66 लोपो व्योर्वलि।
    = भवेत् । By 6-1-87 आद्गुणः।

    6. How would you say this in Sanskrit?
    “O Lord, with you as my guardian, I shall conquer even death.” Use a (compound) word from the verse for “with you as my guardian” and use the masculine प्रातिपदिकम् “मृत्यु” for “death.”
    Answer: (हे) भगवन् त्वत्सनाथः मृत्युम् अपि जेतास्मि =(हे) भगवंस्त्वत्सनाथो मृत्युमपि जेतास्मि ।

    Easy questions:

    1. Which सूत्रम् is used for the नकारादेश: (letter “न्” as a substitute) in the form अरीन्?
    Answer: 6-1-103 तस्माच्छसो नः पुंसि is used for the नकारादेश: in the forms अरीन् (पुंलिङ्ग-प्रातिपदिकम् “अरि”, द्वितीया-बहुवचनम्)।
    अरि + शस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = अरि + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = अरीस् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = अरीन् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the सकार: of the affix “शस्” follows a vowel which has been elongated by 6-1-102, then is replaced by a नकार:।

    2. Where has 7-1-13 ङेर्यः been used in the verses?
    Answer: 7-1-13 ङेर्यः has been used in the verses in the form आत्मविनाशाय (पुंलिङ्ग-प्रातिपदिकम् “आत्मविनाश”, चतुर्थी-एकवचनम्)।
    आत्मविनाश + ङे । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = आत्मविनाश + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in an अकार:, the affix “ङे” (चतुर्थी-एकवचनम्) is replaced by “य”।
    = आत्मविनाशाय । By 7-3-102 सुपि च, the ending अकार: of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics