Home » 2012 » February » 12

Daily Archives: February 12, 2012

भविता 3As-लुँट्

Today we will look at the form भविता 3As-लुँट् from श्रीमद्भागवतम् 9.18.22

न ब्राह्मणो मे भविता हस्तग्राहो महाभुज । कचस्य बार्हस्पत्यस्य शापाद्यमशपं पुरा ।। ९-१८-२२ ।।
ययातिरनभिप्रेतं दैवोपहृतमात्मनः । मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः ।। ९-१८-२३ ।।

श्रीधर-स्वामि-टीका
ब्राह्मणमेव त्वं वृणीहि किमनेनाग्रहेणेति चेत्तत्राह – न ब्राह्मण इति । बृहस्पतेः सुतः कचः शुक्रान्मृतसंजीवनीं विद्यामध्यगात्, तदा च देवयानी तं पतिं चकमे, स च गुरुपुत्री मम पूज्येति न तामुदवहत्, ततश्च कुपिता सती तवेयं विद्या निष्फला भवत्विति तं शशाप, स च तव ब्राह्मणः पतिर्न भवेदिति तां शशाप । तदेतदाह – यममशपं तस्य शापात् ।। २२ ।। अशास्त्रीयत्वादनभिप्रेतमपि दैवेनोपहृतं प्रापितं बुद्ध्वा तद्गतं तस्यां सकामं स्वं मनश्च बुद्ध्वा नह्यधर्मे मदीयं मनः प्रविशेदिति तस्या वचः प्रतिजग्राहाङ्गीकृतवान् ।। २३ ।।

Gita Press translation “A Brāhmaṇa is not destined to be my husband, thanks to the imprecation of Kaca (the son of sage Bṛhaspati) – Kaca, whom I had cursed on a former occasion, O long-armed one!” Recognizing the connection as having been pre-ordained by fate, even though it was not (at all) acceptable to him (inasmuch as it was against the recognized code of ethics), and perceiving his mind too (which could not lean towards unrighteousness) drawn towards her, Yayāti agreed to her proposal.”

भविता is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भू + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्1-3-78 शेषात् कर्तरि परस्मैपदम्

(4) भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भू + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) भू + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(7) भू + इट् तास् + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(8) भू + इतास् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) भो + इतास् + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(10) भवितास् + ति । By 6-1-78 एचोऽयवायावः

(11) भवितास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।

(12) भवितास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(13) भविता । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

Questions:

1. Where has भविता been used in the गीता?

2. Commenting on the सूत्रम् 2-4-85 लुटः प्रथमस्य डारौरसः (used in step 11 of the example) the काशिका says – प्रथमस्य इति किम्? श्वः कर्तासि। Please explain.

3. Can you spot a “णल्”-प्रत्यय: in the verse?

4. Which सूत्रम् is used for the ईकारादेश: in the form वृणीहि in the commentary?

5. Where has the “श”-प्रत्यय: been used in the commentary?

6. Using some words from the commentary, construct the following two sentences in Sanskrit:
“Ravana’s sister Surpanakha desired to have Sri Rama as her husband.”
“Ravana desired to have Sita as his wife.”

Easy questions:

1. Where has 6-4-137 न संयोगाद्वमन्तात्‌ been used in the verses?

2. Which सूत्रम् is used for the “स्याट्”-आगम: in तस्याम् and तस्या: in the commentary?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics