Home » 2012 » February » 19

Daily Archives: February 19, 2012

वक्ता 3As-लुँट्

Today we will look at the form वक्ता 3As-लुँट् from श्रीमद्भागवतम् 10.88.34

यदि वस्तत्र विश्रम्भो दानवेन्द्र जगद्‍गुरौ ।
तर्ह्यङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम् ।। १०-८८-३३ ।।
यद्यसत्यं वचः शम्भोः कथञ्चिद्दानवर्षभ ।
तदैनं जह्यसद्वाचं न यद्वक्तानृतं पुनः ।। १०-८८-३४ ।।

श्रीधर-स्वामि-टीका
यद्यथा । वक्ता वदिष्यति ।। ३४ ।।

Gita Press translation “O lord of demons, if you still repose faith in Śaṅkara as the Teacher of the world, the truth may be verified (by you) this very instant, O dear friend, by placing your hand on your own head. O chief of Asuras, if the words of Śaṅkara are found to deviate from truth in any wise, you had better do away with that liar so that he may not (live to) utter a falsehood again.”

वक्ता is derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८)
See question 2.

In the धातु-पाठः, the धातुः √वच् has one इत् letter – the अकार: following the चकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √वच् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √वच् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √वच् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) वच् + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वच् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) वच् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वच् + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) वच् + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः
See question 3.

(7) वच् + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।

(8) वच् + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) वच् + ता । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

(10) वक्ता । By 8-2-30 चोः कुः 8-2-30, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

Questions:

1. In the last verse of which chapter of the गीता has √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८) been used in a तिङन्तं पदम्?

2. Which other धातु: (besides √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८)) can be used to derive the form वक्ता?

3. √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः # २. ५८) is one among six monosyllabic (having one vowel) verbal roots in the धातु-पाठ: which end in a चकार: and have a अनुदात्त-स्वर: on their vowel. Which are the other five?

4. Which सूत्रम् is used for the “ज”-आदेश: in the form जहि?

5. Where has the सूत्रम् 1-3-13 भावकर्मणोः been used in the verses?

6. How would you say this in Sanskrit?
“I will always speak the truth.”

Easy questions:

1. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?

2. In the verses, can you spot a word wherein अन्वादेश: has been used?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics