शाद्वले mLs

Today we will look at the form शाद्वले mLs from श्रीमद्भागवतम् 10.13.7.

तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले ।
मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ १०.१३.७ ॥

श्रीधर-स्वामि-टीका
आरुध्य संरुध्य । शाद्वले हरिततृणे देशे ॥ ७ ॥

Gita Press Translation – Saying “Amen!”, the (cowherd) boys made the calves drink water, set them to feed on the green grass, opened their bags and lunched with the Lord in (great) delight. (7)

शादाः सन्त्यस्मिन्निति = शाद्वलः (देशः) – A place abounding in green grass.
In the verse, the विवक्षा is सप्तमी-एकवचनम् । Hence the form is शाद्वले।

(1) शाद जस् + ड्वलच् । By 4-2-88 नडशादाड्ड्वलच् – To denote any of the four senses* prescribed by the rules 4-2-67 through 4-2-70, the तद्धितः affix ‘ड्वलच्’ may be optionally applied following a syntactically related सुबन्तं पदम् (a पदम् ending in a सुँप् affix) in which the सन्धिः operations have been performed, provided the base is either ‘नड’ or ‘शाद‘।
Note: *Even though the affix ‘ड्वलच्’ prescribed by this rule could denote any of the four senses prescribed by the rules 4-2-67 through 4-2-70, in practice it is only used to denote the sense prescribed by the rule 4-2-67 तदस्मिन्नस्तीति देशे तन्नाम्नि।

(2) शाद जस् + वल । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः ।
Note: ‘शाद जस् + वल’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) शाद + वल । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(4) शाद् + वल । By 6-4-143 टेः – When the अङ्गम् has the भ-सञ्ज्ञा, then its टि portion (ref: 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has the letter ‘ड्’ as an indicatory letter. Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having the letter ‘ड्’ as a इत् in the affix ‘ड्वलच्’। डित्वसामर्थ्यादभस्यापि टेर्लोपः।

= शाद्वल । Note: Since ‘शाद्वल’ qualifies the masculine noun ‘देश’, the प्रातिपदिकम् ‘शाद्वल’ declines like राम-शब्दः।

Similarly,
नडाः सन्त्यस्मिन्निति = नड्वलः (देशः) – A place abounding in reeds.

पाम्पानि nAp

Today we will look at the form पाम्पानि nAp from भट्टिकाव्यम् 6.72.

नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् ।
वनानि भेजतुर्वीरौ ततः पाम्पानि राघवौ ॥ ६.७२ ॥

टीका
नन्दनानीत्यादि । तत उक्तादनन्तरं वीरौ राघवौ रामलक्ष्मणौ वनानि भेजतुः सेवितवन्तौ । एत्वाभ्यासलोपौ । ‘6-4-122 तॄफलभजत्रपश्च’ । पाम्पानीति पम्पाया अदूरम् ।’4-2-70 अदूरभवश्च’ इत्यण् । मुनीन्द्राणां नन्दनानि प्रमोदकारीणि । वनौकसां वनेचराणाम् । ‘√उच् (उचँ समवाये ४.१३५)’ । अस्मादौणादिकोऽसुन् । पृषोदरादित्वाद्वर्णविपर्ययः । वनमोको येषां तेषां रमणानि रतिजनकानि । ‘3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इत्यादिना ल्युः । कर्मणि षष्ठी ॥ ७२ ॥

Translation – Then the two Rāghava warriors resorted to the forests, not far from the Pampā lake, which were delightful to the best sages, and pleasurable to the forest-dwellers. (72)

पाम्पाया अदूरभवम् = पाम्पम् (वनम्) – the name of the forest that is near (not too far away from) the Pampā lake.
In the verse, the विवक्षा is द्वितीया-बहुवचनम्। Hence the form is पाम्पानि।

(1) पम्पा ङस् + अण् । By 4-2-70 अदूरभवश्च – To denote the proper name of a place that is near (not too far away from) another place, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a sixth case affix and has a base that denotes that other place.

(2) पम्पा ङस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।
Note: ‘पम्पा ङस् + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) पम्पा + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्). This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step to perform the वृद्धिः substitution in place of the letter ’अ’, which is the first vowel of the अङ्गम् ‘पम्पा’।

(4) पाम्पा + अ । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.
Note: The अङ्गम् ‘पम्पा’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) पाम्प् + अ = पाम्प । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

Note: The प्रातिपदिकम् ‘पाम्प’ qualifies वनानि, which is in the neuter gender. Hence ‘पाम्प’ declines like वन-शब्दः।

Note: Some grammarians consider ‘पाम्पा’ to be part of the वरणादि-गण:। Hence in their opinion, the सूत्रम् 4-2-82 वरणादिभ्यश्च applies to perform the लुक् elision of the चातुरर्थिक: affix अण् to give the final प्रातिपदिकम् form ‘पम्पा’ which declines in the feminine singular as per the सूत्रम् 1-2-51 लुपि युक्तवद्व्यक्तिवचने। In this scenario the final declined form in the above example would be पम्पाम् (वनानि) – instead of पाम्पानि (वनानि)।

कुरूणाम् mGp

Today we will look at the form कुरूणाम् mGp from किरातार्जुनीयम् 1.1.

श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥ 1.1 ॥

मल्लिनाथ-टीका
श्रिय इति । आदितः श्रीशब्दप्रयोगाद् वर्णगणादिशुद्धिर्नात्रातीवोपयुज्यते । तदुक्तम् – ‘देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा ॥’ इति । कुरूणां निवासा: कुरवो जनपदाः । ‘तस्य निवासः’ इत्यण्प्रत्ययः । ‘जनपदे लुप्’ । तेषामधिपस्य दुर्योधनस्य सम्बन्धिनीम् । शेषे षष्ठी । श्रियो राज्यलक्ष्म्याः । ‘कर्तृकर्मणोः कृति’ इति कर्मणि षष्ठी । पाल्यतेऽनयेति पालनी ताम् । प्रतिष्ठापिकामित्यर्थः । प्रजारागमूलत्वात्सम्पद इति भावः । ‘करणाधिकरणयोश्च’ इति करणे ल्युट् । ‘टिड्ढाणञ्-‘ इत्यादिना ङीप् । प्रजासु जनेषु विषये । ‘प्रजा स्यात्संततौ जने’ इत्यमरः । वृत्तिं व्यवहारं वेदितुम् ज्ञातुं यं वनेचरमयुङ्क्त नियुक्तवान् । वर्णः प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी । तदुक्तम् ‘स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥’ एतदष्टविधमैथुनाभावः प्रशस्तिः । ‘वर्णाद् ब्रह्मचारिणि’ इतीनिप्रत्ययः । तस्य लिङ्गं चिह्नमस्यास्तीति वर्णिलिङ्गी । ब्रह्मचारिवेषवानित्यर्थः । स नियुक्तः । वने चरतीति वनेचरः किरातः । ‘भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः’ इत्यमरः । ‘चरेष्टः’ इति टप्रत्ययः । ‘तत्पुरुषे कृति बहुलम्’ इत्यलुक् । विदितं वेदनमस्यास्तीति विदितः। परवृत्तान्तज्ञानवानित्यर्थः । ‘अर्श आदिभ्योऽच्’ इत्यच्प्रत्ययः । अथवा कर्तरि कर्मधर्मोपचाराद्विदितवृत्तान्तो विदित इत्युच्यते । उभयत्रापि ‘पीता गावः’, ‘भुक्ता ब्राह्मणाः’, ‘विभक्ता भ्रातरः’ इत्यादिवत्साधुत्वम् । न तु कर्तरि क्तः, सकर्मकेभ्यस्तस्य विधानाभावात् । अत एव भाष्यकारः ‘अकारो मत्वर्थीयः । विभक्तमेषामस्तीति विभक्ताः । पीतमेषामस्तीति पीताः’ इति सर्वत्र । अथवोत्तरपदलोपोऽत्र द्रष्टव्यः । विभक्तधना विभक्ताः, पीतोदकाः पीता इति । अत्र लोपशब्दार्थमाह कैयटः – ‘गम्यार्थस्याप्रयोग एव लोपोऽभिमतः’ । ‘विभक्ता भ्रातरः’ इत्यत्र च धनस्य यद्विभक्तत्वं तद् भ्रातृषूपचरितम् । ‘पीतोदका गावः’ इत्यत्राप्युदकस्य पीतत्वं गोष्वारोप्यते’ इति । तद्वदत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचर उपचर्यते । एतेन ‘वनाय पीतप्रतिबद्धवत्साम्’, ‘पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु’ एवमादयो व्यख्याताः । अथवा विदितः विदितवान् । सकर्मादप्यविवक्षिते कर्मणि कर्तरि क्तः । यथा ‘आशितः कर्ता’ इत्यादौ । यथाहुः -‘धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥’ इति । द्वैतवने द्वैताख्यवने । यद्वा द्वे इते गते यस्मात्तद् द्वीतम् । द्वीतमेव द्वैतं । तच्च तद्वनं च तस्मिन् । शोकमोहादिवर्जित इत्यर्थः । युधि रणे स्थिरं युधिष्ठिरं धर्मराजम् । ‘हलदन्तात्सप्तम्याः संज्ञायाम्’ इत्यलुक् । ‘गवियुधिभ्यां स्थिरः’ इति षत्वम् । समाययौ सम्प्राप्तः । अत्र ‘वने वनेचरः’ इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकदैवावृत्त्या वृत्त्यनुप्रासो नामालङ्कारः । अस्मिन् सर्गे वंशस्थवृत्तम् । तल्लक्षणम् – ‘जतौ तु वंशस्थमुदीरितं जरौ’ इति ।

Translation – The forester, whom Yudhiṣṭhira had appointed to know (ascertain) the behavior of the lord of the Kingdom of Kurus, towards his subjects, on which depended the stability of (or, the safeguard of) his royalty, came, in the disguise of a religious student, to him (Yudhiṣṭhira who was) in the Dvaita forrest, after having gathered the (desired) information.

कुरूणां निवासो जनपदः = कुरवः – a kingdom which is the place of residence of (kṣatriyas named) Kuru

In the verses the विवक्षा is षष्ठी-बहुवचनम् । Hence the form is कुरूणाम्।

(1) कुरु आम् + अण् । By 4-2-69 तस्य निवासः – To denote the proper name of a place of residence, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the sixth case affix and has a base that denotes the residents.

Note: ‘कुरु आम् + अण्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(2) कुरु + अण् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: Since a kingdom is to be denoted, the सूत्रम् 4-2-81 जनपदे लुप् applies in the next step.

(3) कुरु । By 4-2-81 जनपदे लुप् – A चातुरर्थिकः affix takes the लुप् elision when a kingdom is to be denoted (by the derived form).
Note: The affixes prescribed by the four rules starting from 4-2-67 तदस्मिन्नस्तीति देशे तन्नाम्नि through 4-2-70 अदूरभवश्च are called चातुरर्थिकाः affixes.

As per the सूत्रम् 1-2-51 लुपि युक्तवद्व्यक्तिवचने – When an affix takes the लुप् elision, then the gender and number of the derived form follows that of the base.

Therefore, the derived प्रातिपदिकम् ‘कुरु’ is declined in the masculine plural, complying with the gender and number of the base ‘कुरु + आम्’। Hence the form is कुरवः।

पाणिनीयाः mNp

Today we will look at the form पाणिनीयाः mNp in पारिभाषा #56.

अकृतव्यूहाः पाणिनीयाः ∥ ५६ ∥

Translation – Those who study/know Pāṇinīyam (the treatise expounded by Pāṇini) decide not (to apply a rule, when its cause/causes is/are about to vanish.)

Note: पाणिनिना प्रोक्तम् (शास्त्रम्) = पाणिनीयम् (शास्त्रम्) – (the treatise) expounded by Pāṇini.
पाणिनीयम् (शास्त्रम्) is a तद्धितः form derived by adding the affix ‘छ’ (which is replaced by ‘इय’ as per the सूत्रम् 7-1-2) to the base ‘पाणिनि’ as per the सूत्रम् 4-3-101 तेन प्रोक्तम् in conjunction with the सूत्रम् 4-2-114 वृद्धाच्छः।

पाणिनीयमधीते वेद वा = पाणिनीयः – a person who studies or knows Pāṇinīyam (the treatise expounded by Pāṇini).
In the verse, the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is पाणिनीयाः।

(1) पाणिनीय अम् + अण् । By 4-2-59 तदधीते तद्वेद – To denote a person who studies or knows that (subject matter), the तद्धित: affix ‘अण्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the second case affix and has a base which denotes that (subject matter).

Note: ‘पाणिनीय अम् + अण्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(2) पाणिनीय + अण् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: Since the base ‘पाणिनीय’ is derived using the सूत्रम् 4-3-101 तेन प्रोक्तम्, it allows 4-2-64 प्रोक्ताल्लुक् to apply in the next step.

(3) पाणिनीय । By 4-2-64 प्रोक्ताल्लुक् – A तद्धित: affix which denotes the sense of ‘one who studies/knows’ takes the लुक् elision when it follows (a term that ends in) an affix which denotes the sense of ‘expounded’ (ref: 4-3-101 तेन प्रोक्तम्)।

Note: The प्रातिपदिकम् ‘पाणिनीय’ is an adjective. It declines like राम-शब्दः in the masculine gender.

मीमांसकाः mNp

Today we will look at the form मीमांसकाः mNp from सुभाषितरत्नभाण्डागारम्।

मीमांसकाः कतिचिदत्र मिलन्ति वेदप्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः ।
उद्घोषितोऽप्युपनिषद्भिरशेषशेषी ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः ॥

Translation – A few Mīmāṃsakas are assembled here. Even though they have made the authority of the Vedas as their means, they are not worthy of respect because the Supreme Being, Brahma itself – Who remains after everything else – has not been realized by them, even though He has been proclaimed by the Upaniṣads.

The प्रातिपदिकम् ‘मीमांसक’ used in the verse is derived as follows –
मीमांसामधीते वेद वा = मीमांसकः – a person who studies or knows Mīmāṃsā (a system of philosophy)
In the verse, the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is मीमांसकाः।

(1) मीमांसा अम् + वुन् । By 4-2-61 क्रमादिभ्यो वुन् – To denote a person who studies or knows that (subject matter), the तद्धित: affix ‘वुन्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the second case affix and has as its base ‘क्रम’ etc (listed in the क्रमादि-गण:) which denotes that (subject matter).
Note: The affix ‘वुन्’ prescribed by the सूत्रम् 4-2-61 is a अपवादः to the affix ‘अण्’ prescribed by 4-2-59 तदधीते तद्वेद।

(2) मीमांसा अम् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।

Note: ‘मीमांसा अम् + वु’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) मीमांसा + वु । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(4) मीमांसा + अक । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘वु’ is replaced by ‘अक’।

Note: The अङ्गम् ‘मीमांसा’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) मीमांस् + अक । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= मीमांसक । Note: The प्रातिपदिकम् ‘मीमांसक’ declines like राम-शब्दः।

पौराणिकाः mNp

Today we will look at the form पौराणिकाः mNp from श्रीमद्भागवतम् 12.7.5.

त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः । वैशम्पायनहारीतौ षड्वै पौराणिका इमे ॥ १२-७-५ ॥

श्रीधर-स्वामि-टीका
No commentary on this verse.

Gita Press translation – Trayyāruṇi, Kaśyapa, Sāvarṇi, Akṛtavraṇa, Vaiśampāyana and Hārīta – these, as a matter of fact, are the six teachers of the Purāṇas.(5)

The प्रातिपदिकम् ‘पौराणिक’ used in the verse is derived as follows –
पुराणान्यधीते वेद वा = पौराणिकः – a person who studies or knows the Purāṇas

In the verse the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is पौराणिकाः।

(1) पुराण शस् + ठक् । By वार्तिकम् (under the सूत्रम् 4-2-60 क्रतूक्थादिसूत्रान्ताट्ठक्) आख्यानाख्यायिकेतिहासपुराणेभ्यश्च – To denote a person who studies or knows that (subject matter), the तद्धित: affix ‘ठक्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the second case affix and has as its base either –
i) the name of a narrative (आख्यानम्) or a story (आख्यायिका), or
ii) the word ‘इतिहास’ or ‘पुराण’।
Note: The affix ‘ठक्’ prescribed by the सूत्रम् 4-2-60 as well as the above वार्तिकम् is a अपवादः to the affix ‘अण्’ prescribed by 4-2-59 तदधीते तद्वेद।

(2) पुराण शस् + ठ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः । The letter ‘अ’ in the affix ‘ठक्’ is only for the sake of pronunciation (उच्चारणार्थ:)।

(3) पुराण शस् + इक । By 7-3-50 ठस्येकः – ‘इक’ is substituted in place of the letter ‘ठ्’, when it follows a अङ्गम्।

‘पुराण शस् + इक’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(4) पुराण + इक । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) पौराण + इक । By 7-2-118 किति च – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is a कित् (has the letter ‘क्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘पौराण’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(6) पौराण् + इक । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= पौराणिक । Note: The प्रातिपदिकम् ‘पौराणिक’ declines like राम-शब्दः।

वैयाकरणकिराताद् m-Ab-s

Today we will look at the form वैयाकरणकिराताद् m-Ab-s from सुभाषितरत्नभाण्डागारम्।

वैयाकरणकिरातादपशब्दमृगाः क्व यान्ति संत्रस्ताः ।
ज्योतिर्नटविटगायकभिषगाननगह्वराणि यदि न स्युः ॥

Translation – Terrified by the hunter in the form of a grammarian, where would the deer in the form of corrupted words go if there were no caves in the form of the mouths of astrologers, actors, paramours, singers and physicians.

Note: The gist of the verse is that astrologers, actors, etc., keep using corrupted words, in spite of the grammarians pointing them out.

The प्रातिपदिकम् ‘वैयाकरण’ used in the compound form वैयाकरणकिराताद् is derived as follows –
व्याकरणमधीते वेद वा = वैयाकरणः – a person who studies or knows grammar

(1) व्याकरण अम् + अण् । By 4-2-59 तदधीते तद्वेद – To denote a person who studies or knows that (subject matter), the तद्धित: affix ‘अण्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the second case affix and has a base which denotes that (subject matter).

(2) व्याकरण अम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।

‘व्याकरण अम् + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) व्याकरण + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्). This allows 7-2-117 तद्धितेष्वचामादेः to come for application to perform the वृद्धिः substitution in place of the letter ’आ’, which is the first vowel of the अङ्गम् ‘व्याकरण’। Even though the vowel ‘आ’ is already a वृद्धिः letter, the सूत्रम् 7-2-117 तद्धितेष्वचामादेः still comes for application as per the न्यायः ‘पर्जन्यवल्लक्षणप्रवृत्तिः’ – Just as rain falls equally on land as well as sea, similarly a rule is applied whether or not there is a net effect.
Since the letter ‘य्’ (which has come in place of the letter ‘इ’ as per the सूत्रम् 6-1-77 इको यणचि) in the अङ्गम् ‘व्याकरण’ (= ‘वि + आ + करण’) is at the end of a पदम्, the सूत्रम् 7-3-3 stops 7-2-117 here. And simultaneously, the augment ‘ऐ’ attaches prior to the letter ‘य्’।

(4) वै याकरण + अ । By 7-3-3 न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् – A vowel that follows the letter ‘य्’ / ‘व्’ situated at the end of a पदम् does not take the वृद्धिः substitution (which would have been prescribed by 7-2-117 तद्धितेष्वचामादेः, 7-2-118 किति च), instead the augment ऐच् (letter ‘ऐ’ or ‘औ’) attaches prior to such a letter (‘य्’ or ‘व्’)।
Note: As per the परिभाषा-सूत्रम् 1-3-10 यथासंख्यमनुदेशः समानाम् the augment ‘ऐ’ attaches prior to the letter ‘य्’ and the augment ‘औ’ attaches prior to the letter ‘व्’, as the case may be.

Note: The अङ्गम् ‘वैयाकरण’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) वैयाकरण् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= वैयाकरण ।

The compound ‘वैयाकरणकिरात’ is a कर्मधारयः compound which may be explained as a शाकपार्थिवादिसमासः as follows –
वैयाकरणरूपः किरातः = वैयाकरणकिरातः – a hunter in the form of a grammarian

वात्यारूपधरः mNs

Today we will look at the form वात्यारूपधरः mNs from श्रीमद्भागवतम् 10.7.26.

तृणावर्तः शान्तरयो वात्यारूपधरो हरन् । कृष्णं नभोगतो गन्तुं नाशक्नोद्भूरिभारभृत् ।। १०-७-२६ ।।
तमश्मानं मन्यमान आत्मनो गुरुमत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् ।। १०-७-२७ ।।

श्रीधर-स्वामि-टीका
वात्या चक्रवातस्तद्रूपधरः कृष्णं हरन् शान्तरयः कथंचिन्नभोगतस्ततः परं गन्तुं नाशक्नोदित्यर्थः ।। २६ ।। गुरुमत्तयाऽतिगौरवेण तं तथा अश्मानमश्मवन्तं पर्वतप्रायं मन्यमानस्तेनैवात्मनो गले गृहीतत्वात्तं त्यक्तुमिच्छन्नपि नाशक्नोदित्यर्थः ।। २७ ।।

Gita Press translation – Carrying away Lord Śrī Kṛṣṇa, Tṛṇāvarta, who had assumed the form of a whirlwind, went up to the skies (to a certain height) but could not proceed (further), his impetuosity having ceased now that he (felt he) was carrying a huge burden (since the Lord had grown heavy again) (26). Taking that wonderful Boy to be a rock (of sapphire) because of His being heavier than himself (and having given up the form of a whirlwind), he could not cast Him away, caught as he was by the throat (27).

The above verses have previously appeared in the following post – मन्यमानः-mns

The प्रातिपदिकम् ‘वात्या’ used in the form वात्यारूपधरः is derived as follows –
वातानां समूहः = वात्या – whirlwind (a group of winds)

(1) वात आम् + य । By 4-2-49 पाशादिभ्यो यः – To denote a collection/group, the तद्धित: affix ‘य’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the sixth case affix and has ‘पाश’ etc (listed in the पाशादि-गण:) as its base.
Note: The word ‘वात’ is listed in the पाशादि-गणः। This allows 4-2-49 to apply here.
Note: The affix ‘य’ prescribed by the सूत्रम् 4-2-49 is a अपवादः to the default affix ‘अण्’ prescribed by the सूत्रम् 4-2-37 तस्य समूहः।

‘वात आम् + य’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(2) वात + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: The अङ्गम् ‘वात’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(3) वात् + य = वात्य । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

Note: Words derived by using this सूत्रम् are used in the feminine gender in the language. Hence we form the feminine word ‘वात्या’ by adding the feminine affix टाप् as follows –

(4) वात्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in the letter ‘अ’ get the टाप् affix in the feminine gender.

(5) वात्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) वात्या । By 6-1-101 अकः सवर्णे दीर्घः

Similarly, we can derive the following forms –
१) पाशानां समूहः = पाश्या – a group of snares
२) तृणानां समूहः = तृण्या – a heap of straws

To derive the compound प्रातिपदिकम् ‘वात्यारूपधर’ we first form the षष्ठी-तत्पुरुष-समासः ‘वात्यारूप’ as follows –

वात्याया रूपं = वात्यारूपम् – the form of a whirlwind

अलौकिक-विग्रह: –
(7) वात्या ङस् + रूप सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

(8) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘वात्या ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘वात्या ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘वात्या ङस् + रूप सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(9) वात्या + रूप । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= वात्यारूप ।

The विग्रहः of the षष्ठी-तत्पुरुषः compound ‘वात्यारूपधर’ is वात्यारूपस्य धरः = वात्यारूपधरः – one who possesses the form of a whirlwind

The प्रातिपदिकम् ’धर’ is derived from the verbal root √धृ (धृञ् धारणे १. १०४७) as follows –

(10) धृ + अच् । By वार्तिकम् (under 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः) – अज्विधिः सर्वधातुभ्यः – The affix ‘अच्’ may be used after any verbal root (to denote the agent/doer of the action.)

(11) धृ + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: The affix ‘अ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows 7-3-84 to apply below.
Note: Since the affix ‘अ’ does not begin with a letter belonging to the प्रत्याहार: ‘वल्’, it cannot take the augment ‘इट्’ which would have been prescribed by the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः।

(12) धर् + अ = धर । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः

Now we form the षष्ठी-तत्पुरुषः compound ‘वात्यारूपधर’ as follows –

(13) वात्यारूप ङस् + धर सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘वात्यारूप ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ’वात्यारूप ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम् – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘वात्यारूप ङस् + धर सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(14) वात्यारूप + धर । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= वात्यारूपधर ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘वात्यारूपधर’ is an adjective since the latter member ‘धर’ of the compound is an adjective. Here it is used in the masculine since वात्यारूपधरः is qualifying तृणावर्तः। The compound declines like राम-शब्द:। प्रथमा-एकवचनम् is वात्यारूपधरः।

जनताः fNp

Today we will look at the form जनताः fNp from शिशुपालवधम् 5.14.

छायामपास्य महतीमपि वर्तमानामागामिनीं जगृहिरे जनतास्तरूणाम् ।
सर्वो हि नोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ∥ ५.१४ ∥

मल्लिनाथ-टीका
छायामिति । जनानां समूहा जनताः । ‘4-2-43 ग्रामजनबन्धु-‘ । तरूणां वर्तमानां विद्यमानां महतीमपि छायामपास्य त्यक्त्वा आगामिनीं छायां जगृहिरे। वर्धिष्णुत्वादिति भावः । न च प्राप्तत्यागो दोषाय । त्यागस्वीकारयोः क्षयवृद्धिप्रयुक्तत्वादिति भावः । सर्व इति । तथाहि — सर्वो जन उपगतं प्राप्तमप्यपचीयमानं क्षीयमाणम् । कर्मकर्तरि प्रयोगः । आश्रयं नोपैति न गृह्णाति, किन्त्वनागतमप्राप्तमपि वर्धिष्णुं वर्धनशीलमाश्रयमुपैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।

Translation – Groups of people having left the existing shade of trees, even though it was abundant, took to the upcoming (shade). Indeed, every one rejects a diminishing shelter even though it is near, and instead seeks a growing one, even if it is not at hand.

जनानां समूहः = जनता – a group of people
In the verses the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is जनताः।

(1) जन आम् + तल् । By 4-2-43 ग्रामजनबन्धुभ्यस्तल् – To denote a collection/group, the तद्धित: affix ‘तल्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a sixth case affix and has the word ‘ग्राम’ or ‘जन’ or ‘बन्धु’ as its base.

Note: The affix ‘तल्’ prescribed by the सूत्रम् 4-2-43 is a अपवादः to the default affix ‘अण्’ prescribed by the सूत्रम् 4-2-37 तस्य समूहः।

(2) जन आम् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘जन आम् + त’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) जनत । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Words ending in the तद्धित-affix ‘तल्’ are used in the language in the feminine gender. Hence we form the feminine प्रातिपदिकम् ‘जनता’ by adding the feminine affix टाप् as follows –

(4) जनत + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in the letter ‘अ’ get the affix टाप् in the feminine gender.

(5) जनत + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) जनता । By 6-1-101 अकः सवर्णे दीर्घः
Note: The प्रातिपदिकम् ‘जनता’ declines like रमा-शब्दः।

Similarly, we can derive the following forms –
१) ग्रामाणां समूहः = ग्रामता – a group of villages
२) बन्धूनां समूहः = बन्धुता – a group of relatives

राजकम् nAs

Today we will look at the form राजकम् nAs from शिशुपालवधम् 2.102.

मखविघ्नाय सकलमित्थमुत्थाप्य राजकम्‌ ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ २-१०२ ॥

मल्लिनाथ-टीका
मखेति । इत्थमनेन प्रकारेण । ‘5-3-24 इदमस्थमुः’ इति थमुप्रत्ययः । मखविघ्नाय मखविघाताय सकलं राजकं राजसमूहम् । ‘4-2-39 गोत्रोक्ष–’ इत्यादिना वुञ् । उत्थाप्य क्षोभयित्वा । हन्त इति खेदे । अजातारेरजातशत्रोर्युधिष्ठिरस्य त्वया प्रथमेनारिणा जातमजनि । नपुंसके भावे क्तः ।

TranslationHaving thus agitated the entire group of kings for the destruction of the sacrifice, alas! you have become the first enemy of the one (Yudhiṣṭhira) who has no enemy.

राजकम् = राज्ञां समूहः – a group of kings

In the verse the विवक्षा is द्वितीया-एकवचनम्। Hence the form is राजकम्।

(1) राजन् आम् + वुञ् । By 4-2-39 गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् – To denote a collection/group, the तद्धित: affix ‘वुञ्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a sixth case affix and has a base that either denotes a गोत्रम् (family/lineage) or is the word ‘उक्षन्’, ‘उष्ट्र’, ‘उरभ्र’, ‘राजन्’, ‘राजन्य’, ‘राजपुत्र’, ‘वत्स’, ‘मनुष्य’ or ‘अज’।

Note: The affix ‘वुञ्’ prescribed by the सूत्रम् 4-2-39 is a अपवादः to the default affix ‘अण्’ prescribed by the सूत्रम् 4-2-37 तस्य समूहः।

(2) राजन् आम् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।

Note: The letter ‘ञ्’ as a इत् in the affix ‘वुञ्’ facilitates the application of the सूत्रम् 7-2-117 तद्धितेष्वचामादेः। But in the present example, since the first vowel (‘आ’) of the term ‘राजन्’ already has the designation वृद्धिः (ref: 1-1-1 वृद्धिरादैच्), 7-2-117 has no effect here.

(3) राजन् आम् + अक । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘वु’ is replaced by ‘अक’।

Note: ‘राजन् आम् + अक’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(4) राजन् + अक । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The अङ्गम् ‘राजन्’ has the designation ‘भ’ here by 1-4-18 यचि भम्। This allows 6-4-144 to apply in the next step.

(5) राज् + अक = राजक । By 6-4-144 नस्तद्धिते – The ‘टि’ portion (ref. 1-1-64 अचोऽन्त्यादि टि) of a अङ्गम् (base) is elided provided the अङ्गम् –
i) has the designation ‘भ’ (ref. 1-4-18 यचि भम्)
ii) ends in the letter ‘न्’ and
iii) is followed by a तद्धित: affix
Note: The ‘अन्’ part of the अङ्गम् ‘राजन्’ has the designation ‘टि’ by the सूत्रम् 1-1-64 अचोऽन्त्यादि टि – That part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation ‘टि’।

(6) राजक । Note: Words ending in तद्धिताः affixes denoting a collection are used in the language in the neuter gender. Hence the प्रातिपदिकम् ‘राजक’ declines like वन-शब्दः।

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics