Home » Example for the day » हनिष्यति 3As-लृँट्

हनिष्यति 3As-लृँट्

Today we will look at the form हनिष्यति 3As-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 7.85.9

एकोंशो वासवं यातु द्वितीयो वज्रमेव तु । तृतीयो भूतलं यातु तदा वृत्रं हनिष्यति ।। ७-८५-९ ।।
तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् । एवमेतन्न सन्देहो यथा वदसि दैत्यहन् ।। ७-८५-८ ।।
भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः । भजस्व परमोदार वासवं स्वेन तेजसा ।। ७-८५-९ ।।

Gita Press translation – “One part of mine may go to Vāsava (Indra), the second part may enter the thunderbolt and the third the earth; then (Indra) shall kill Vṛtra”. On the lord of gods (Viṣṇu) speaking thus, the gods then uttered, “This is as you say, there is no doubt, O killer of the Daityas (sons of Diti). Let welfare be with you, we shall (now) depart desiring the killing of the Asura Vṛtra, O extremely liberal one (Viṣṇu), may you (on your part) serve Vāsava with your power.”

हनिष्यति is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हन् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हन् + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

See question 2.

(7) हन् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) हनिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has 7-2-70 ऋद्धनोः स्ये (used in step 6 of this example) been used in Chapter 3 of the गीता?

2. In step 6 why do we need 7-2-70 ऋद्धनोः स्ये? Why can’t we just use 7-2-35 आर्धधातुकस्येड् वलादेः?

3. Besides 7-2-70 ऋद्धनोः स्ये, can you recall another सूत्रम् (which we have studied) in which पाणिनि: specifically mentions √हन्?

4. Which सूत्रम् is used for the उकारादेश: in the forms यातु and अस्तु?

5. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used in the verses?

6. How would you say this in Sanskrit?
“Kumbhakarna said to Ravana, ‘I will kill Sri Rama along with Lakshmana and all the monkeys.'”

Easy questions:

1. Please do पदच्छेद: of एकोंशो वासवम् and mention the relevant rules.

2. Where has 8-3-22 हलि सर्वेषाम् been used in the verses?


1 Comment

  1. Questions:
    1. Where has 7-2-70 ऋद्धनोः स्ये (used in step 6 of this example) been used in Chapter 3 of the गीता?
    Answer: 7-2-70 ऋद्धनोः स्ये (used in step 6 of this example) been used in Chapter 3 of the गीता in the form करिष्यति derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०).

    सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |
    प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति || 3-33||

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    कृ + लृँट् । 3-3-13 लृट् शेषे च।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + स्य + ति । By 3-1-33 स्यतासी लृलुटोः।
    = कृ + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”। Note: In the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः।
    = कृ + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कर् + इस्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = करिष्यति । By 8-3-59 आदेशप्रत्यययो:।

    2. In step 6 why do we need 7-2-70 ऋद्धनोः स्ये? Why can’t we just use 7-2-35 आर्धधातुकस्येड् वलादेः?
    Answer: √हन् (हनँ हिंसागत्योः २. २) is अनुदात्तोपदेश:। Hence in the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् in this example because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः। That is why 7-2-70 ऋद्धनोः स्ये is required to get the augment इट् in the form हनिष्यति।

    3. Besides 7-2-70 ऋद्धनोः स्ये, can you recall another सूत्रम् (which we have studied) in which पाणिनि: specifically mentions √हन्?
    Answer: पाणिनि: specifically mentions √हन् in the following two सूत्रे (which we have studied):
    i. 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि, the उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् or a ङित् with the exclusion of the अङ्-प्रत्ययः।
    ii. 7-3-32 हनस्तोऽचिण्णलोः, the ending letter (नकार:) of the verbal root √हन् (हनँ हिंसागत्योः २. २) is replaced by a तकार:, when followed by a प्रत्यय: (other than “चिण्” or “णल्”) which is either ञित् or णित्।

    4. Which सूत्रम् is used for the उकारादेश: in the forms यातु and अस्तु?
    Answer: 3-4-86 एरुः is used for the उकारादेश: in the forms यातु and अस्तु।
    यातु is derived from √या (या प्रापणे २. ४४). विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    या + लोँट् । By 3-3-162 लोट् च।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = या + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + शप् + तिप् । By 3-1-68 कर्तरि शप्।
    = या + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = यातु । By 3-4-86 एरुः – The letter ‘इ’ of a लोँट् affix is substituted by the letter ‘उ’

    अस्तु is derived from √अस् (असँ भुवि २. ६०). विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    अस् + लोँट् । By 3-3-162 लोट् च।
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + शप् + ति । By 3-1-68 कर्तरि शप्।
    = अस् + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस्तु । By 3-4-86 एरुः – The letter ‘इ’ of a लोँट् affix is substituted by the letter ‘उ’

    5. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used in the verses?
    Answer: 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ has been used in the verses in the form अब्रुवन् derived from the धातुः √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९).
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    ब्रू + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ब्रू + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ब्रू + झ् । By 3-4-100 इतश्च।
    = ब्रू + शप् + झ् । By 3-1-68 कर्तरि शप्।
    = ब्रू + झ् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = ब्रू + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:। Note: Since the सार्वधातुक-प्रत्यय: “अन्त्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Therefore 1-1-5 ग्क्ङिति च stops the गुणादेशः on the ending ऊकार: of “ब्रू” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ब्र् उवँङ् + अन्त् । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ – If a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।
    = ब्रुव् + अन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अट् ब्रुवन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अब्रुवन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अब्रुवन् । By 8-2-23 संयोगान्तस्य लोपः।

    6. How would you say this in Sanskrit?
    “Kumbhakarna said to Ravana, ‘I will kill Sri Rama along with Lakshmana and all the monkeys.’”
    Answer: लक्ष्मणेन सर्वैः कपिभिः च सह श्रीरामम् हनिष्यामि इति कुम्भकरणः रावणम् उवाच = लक्ष्मणेन सर्वैः कपिभिश्च सह श्रीरामं हनिष्यामीति कुम्भकरणो रावणमुवाच ।

    Easy questions:
    1. Please do पदच्छेद: of एकोंशो वासवम् and mention the relevant rules.
    Answer: पदच्छेद: of एकोंशो वासवम् is एक: + अंश: + वासवम्।
    एकस् + अंश:।
    = एकरुँ + अंश: । By 8-2-66 ससजुषो रुः।
    = एक उ + अंश: । By 6-1-113 अतो रोरप्लुतादप्लुते – When the letter “रुँ” is sandwiched between two short “अ” letters, then it is substituted by the letter “उ”।
    = एको + अंश: । By 6-1-87 आद्गुणः।
    = एकोंऽश: । By 6-1-109 एङः पदान्तादति।

    एकोंऽशस् + वासवम् । Note: The अवग्रह:(ऽ) is a symbol showing the coalescence of a अकार: with the preceding अकार:/आकार: (by 6-1-101 अकः सवर्णे दीर्घः) or with the preceding एकार:/ओकार: (by 6-1-109 एङः पदान्तादति)। It is not pronounced and hence may or may not be shown in the written text.
    = एकोंशरुँ + वासवम् । By 8-2-66 ससजुषो रुः।
    = एकोंश उ + वासवम् । By 6-1-114 हशि च, when the letter “रुँ” is preceded by a short “अ” letter and is followed by a हश् letter, then it is substituted by the letter “उ”।
    = एकोंशो वासवम् । By 6-1-87 आद्गुणः।

    2. Where has 8-3-22 हलि सर्वेषाम् been used in the verses?
    Answer: 8-3-22 हलि सर्वेषाम् has been used in सन्धि-कार्यम् between देवाः वाक्यम् = देवा वाक्यम्।
    देवास् + वाक्यम्।
    = देवारुँ + वाक्यम् । By 8-2-66 ससजुषो रुः।
    = देवाय् + वाक्यम् । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = देवा + वाक्यम् । By 8-3-22 हलि सर्वेषाम्, when a हल् letter follows, then in the opinion of all teachers, the letter “य्” at the end of a पदम् drops, when it is preceded by the अवर्ण: (अकार: or आकार:)।

Leave a comment

Your email address will not be published.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics