Home » 2012 » February » 28

Daily Archives: February 28, 2012

वर्तिष्यन्ते 3Ap-लृँट्

Today we will look at the form वर्तिष्यन्ते 3Ap-लृँट् from श्रीमद्भागवतम् 4.28.21.

प्रबोधयति माविज्ञं व्युषिते शोककर्शिता ।
वर्त्मैतद्गृहमेधीयं वीरसूरपि नेष्यति ।। ४-२८-२० ।।
कथं नु दारका दीना दारकीर्वापरायणाः ।
वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ।। ४-२८-२१ ।।

श्रीधर-स्वामि-टीका
अविज्ञमविवेकिनं माम् । व्युषिते देशान्तरं गते । गृहमेधीयं वर्त्म गृहधर्ममपि किं नेष्यत्यनुवर्तयिष्यति । युक्तमेतत् । यतो वीरसूः पुत्रवती । किंवा मद्विरहमसहमाना मरिष्यत्येवेत्यर्थः ।। २० ।। न विद्यते परमयनमाश्रयो येषां तेऽपरायणाः पुत्राः कन्याश्च । यद्वा पराश्रयाः कन्याः । भिन्ना नौर्येषाम् ।। २१ ।।

Gita Press translation “She would admonish me when my judgement failed, and would grow emaciated through grief when I was away from home. (Now) will she be able to follow the way of the householders (when I am no longer with her), even though she is the mother of heroic sons? (Very likely she will not; rather she will try to follow me to the other world by ascending my pyre). And how will these helpless sons and daughters, who have no one else to depend upon, survive when I am gone? On the other hand, they will perish like the inmates of a broken vessel in mid ocean.”

वर्तिष्यन्ते is derived from the धातुः √वृत् (भ्वादि-गणः, वृतुँ वर्तने , धातु-पाठः १. ८६२)

The ending उकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “वृतुँ” has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √वृत् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √वृत् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

See question 2.

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) वृत् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वृत् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः।

(4) वृत् + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) वृत् + स्य + झे । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) वृत् + इट् स्य + झे । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

Note: Since √वृत् (भ्वादि-गणः, वृतुँ वर्तने , धातु-पाठः १. ८६२) is not अनुदात्तोपदेश:, 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ cannot block 7-2-35 आर्धधातुकस्येड् वलादेः

See question 3.

(7) वृत् + इस्य + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) वृत् + इस्य + अन्ते । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) वर्त् + इस्य + अन्ते । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its “इक्”-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(10) वर्तिस्यन्ते । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(11) वर्तिष्यन्ते । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions :

1. Where in the गीता has √वृत् been used with the “णिच्”-प्रत्यय: in a तिङन्तं पदम्?

2. Can you recall a सूत्रम् by which √वृत् could optionally take a परस्मैपद-प्रत्यय: in this example? What would be the final form?

3. How many monosyllabic (एकाच:) verbal roots ending in a तकार: in the धातु-पाठ: are अनुदात्तोपदेशा:?
i. None
ii. 2
iii. 5
iv. More than 10

4. Can you spot a “णिच्”-प्रत्यय: in the verses? Can you spot one in the commentary?

5. Which सूत्रम् is used for the “इट्”-आगम: in the form मरिष्यति in the commentary?

6. How would you say this in Sanskrit?
“Your memory will stay in my mind for a long time.” Use the neuter प्रातिपदिकम् “स्मरण” for “memory” and the अव्ययम् “चिरम्” for “for a long time.”

Easy questions:

1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार:?

2. Which सूत्रम् is used for the “सुँट्”-आगम: in the form येषाम् used in the commentary?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics