Home » 2012 » February » 15

Daily Archives: February 15, 2012

हन्ता 3As-लुँट्

Today we will look at the form हन्ता 3As-लुँट् from श्रीमद्भागवतम् 10.1.33

शङ्खतूर्यमृदङ्गाश्च नेदुर्दुन्दुभयः समम् ।
प्रयाणप्रक्रमे तावद् वरवध्वोः सुमङ्गलम् ।। १०-१-३३ ।।
पथि प्रग्रहिणं कंसमाभाष्याहाशरीरवाक् ।
अस्यास्त्वामष्टमो गर्भो हन्ता यां वहसेऽबुध ।। १०-१-३४ ।।

श्रीधर-स्वामि-टीका
आभाष्य रे रे कंसेति संबोध्य । हन्ता हनिष्यति ।। ३४ ।।

Gita Press translation “As the procession of the bride and the bridegroom was just going to start, conchs, clarinets, clay tom-toms and kettledrums sounded all at once in a most auspicious manner. Addressing Kaṁsa, who held the reins while on the way, an incorporeal voice said, “O foolish one! the eighth child of this girl, whom you are (now) conducting, will slay you.”

हन्ता is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हन् + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हन् + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः
See question 3.

(7) हन् + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।

(8) हन् + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) हन् + त् + आ । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

(10) हंता । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(11) हन्ता । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. Can you think of a प्रातिपदिकम् which when declined पुंलिङ्गे प्रथमा-एकवचनम् will give the form हन्ता?

2. Where is this प्रातिपदिकम् (answer to question 1) used in Chapter Two of the गीता?

3. √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २) is one among two monosyllabic (having one vowel) verbal roots in the धातु-पाठ: which end in a नकार: and have a अनुदात्त-स्वर: on their vowel. Which is the other one?

4. Which सूत्रम् is used for the एकारादेश: in the form नेदु:?

5. Where has 3-4-80 थासस्से been used in the verses?

6. How would you say this in Sanskrit?
“Bharata said to Sri Rama, ‘I will not return to Ayodhya without you.'” Use the अव्ययम् “विना” for “without” and (a लुँट् form of) √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: “प्रति” for “to return.” Use द्वितीया विभक्ति: with “you.”

Easy questions:

1. Where has 7-2-113 हलि लोपः been used in the verses?

2. Which सूत्रम् is used for the टि-लोप: it the form पथि (पुंलिङ्ग-प्रातिपदिकम् “पथिन्”, सप्तमी-एकवचनम्)?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics