Home » 2012 » February » 21

Daily Archives: February 21, 2012

भवितारः 3Ap-लुँट्

Today we will look at the form भवितारः 3Ap-लुँट् from श्रीमद्भागवतम् 4.1.31

अथास्मदंशभूतास्ते आत्मजा लोकविश्रुताः । भवितारोऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ।। ४-१-३१ ।।
एवं कामवरं दत्त्वा प्रतिजग्मुः सुरेश्वराः । सभाजितास्तयोः सम्यग्दम्पत्योर्मिषतोस्ततः ।। ४-१-३२ ।।

श्रीधर-स्वामि-टीका
विस्रप्स्यन्ति विस्तारयिष्यन्ति । अन्तर्भूतणिजर्थस्य सृप्लृ गतावित्यस्य रूपम् ।। ३१ ।। ताभ्यां सम्यक् सभाजिताः पूजिताः सन्तः ततः स्थानात्प्रतिजग्मुः ।। ३२ ।।

Gita Press translation “Now there will be born to you, may you be blessed, three sons embodying our rays, who will themselves be celebrated throughout the world; O dear sage, and shall spread your fame too. Having thus granted the boon sought after by him, and duly worshipped by the Brāhmaṇa couple (Atri and his wife), the three Rulers of the gods returned thence (each to His own abode) even as the couple stood looking on with wide open eyes.”

भवितारः is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) भू + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) भू + तासिँ + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) भू + तास् + झि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) भू + इट् तास् + झि । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।
See question 2.

(7) भू + इतास् + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) भो + इतास् + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) भवितास् + झि । By 6-1-78 एचोऽयवायावः

(10) भवितास् + रस् । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”। As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire term “झि” is replaced by “रस्”। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “रस्” from getting the इत्-सञ्ज्ञा।

(11) भवितारस् । By 7-4-51 रि च, when followed by an affix beginning with a रेफ:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

(12) भवितारः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Has the सूत्रम् 7-4-51 रि च (used in step 11) been used in the गीता?

2. Is the धातु: √भू अनुदात्तोपदेश:?

3. Commenting on the सूत्रम् 7-4-51 रि च (used in step 11), the तत्त्वबोधिनी says – अस्तिस्तु नेह सम्बध्यते। तस्य रादिप्रत्ययस्यासम्भवात्। Please explain.

4. Where has 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?

5. Commenting on the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः (used in step 6), the तत्त्वबोधिनी says – “नेड् वशि कृति” इत्यत इडित्यनुवर्तमाने पुनरिड्ग्रहणं निषेधसम्बद्धस्येटो निवृत्त्यर्थम्। Please explain.

6. How would you say this in Sanskrit?
“There will be a tenth Avatara of Lord Vishnu called Kalki.” Use the अव्ययम् “इति” (end-quote) to express the meaning of “called.” Use the adjective प्रातिपदिकम् “दशम” for “tenth.”

Easy questions:

1. Can you spot a place in the verses where a सन्धि-कार्यम् has not been done?

2. Where has 7-3-104 ओसि च been used in the verses?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics