Home » 2012 » February » 02

Daily Archives: February 2, 2012

विज्ञापयामासु: 3Ap-लिँट्

Today we will look at the form विज्ञापयामासु: 3Ap-लिँट् from श्रीमद्भागवतम् 7.3.6

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः ।
धात्रे विज्ञापयामासुर्देवदेव जगत्पते ।। ७-३-६ ।।
दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः ।
तस्य चोपशमं भूमन्विधेहि यदि मन्यसे ।
लोका न यावन्नङ्क्ष्यन्ति बलिहारास्तवाभिभूः ।। ७-३-७ ।।

श्रीधर-स्वामि-टीका
तव बलिहाराः करप्रदाः पूजाकारिण इति वा । अभितो भवतीत्यभिभूः । हे अभिभूः हे सर्वाधिपते । पाठान्तरे भो इति सम्बोधनम् । अभितो यावन्न नङ्क्ष्यन्तीति सम्बन्धः ।।

Gita Press translation – Scorched by that fire, the gods left heaven and went to the realm of Brahmā and submitted to the creator (as follows) : – “Tormented by the asceticism of Hiraṇyakaśipu (the chief of the demons), O god of gods, O lord of the universe, we can no longer stay in heaven. (Pray,) devise some remedy against it, O perfect one, if you think fit, before the worlds that bear tributes to you perish, O universal lord!”

विज्ञापयामासु: is derived from the धातुः √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३)

The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्

ज्ञा + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= ज्ञा + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= ज्ञा पुक् + इ By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “ज्ञा”।
= ज्ञाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= ज्ञापि । “ज्ञापि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(1) ज्ञापि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) ज्ञापि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

(3) ज्ञापि + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

(4) ज्ञापयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “ज्ञापयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) ज्ञापयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) ज्ञापयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) ज्ञापयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58.

(8) ज्ञापयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of (असँ भुवि २. ६०) has a उदात्त-स्वर:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √अस् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:। The विवक्षा is प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झि”।

(9) ज्ञापयाम् + अस् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) ज्ञापयाम् + अस् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(11) ज्ञापयाम् अस् अस् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(12) ज्ञापयाम् आस् अस् + उस् । By 7-4-70 अत आदेः, a beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.

(13) ज्ञापयाम् + आ अस् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(14) ज्ञापयामासुस् । By 6-1-101 अकः सवर्णे दीर्घः

(15) ज्ञापयामासुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + ज्ञापयामासुः = विज्ञापयामासु:।

Questions:

1. Where has √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३) been used with the उपसर्ग: “वि” in the first five verses of Chapter Four of the गीता?

2. Could we have derived the same final form (विज्ञापयामासु:) in this example without the use of 7-4-70 अत आदेः (step 12)?

3. Where has 6-4-64 आतो लोप इटि च been used in the verses?

4. Can 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः be used to get an alternate form for शक्नुम:?

5. Which सूत्रम् is used for the एकारादेश: in विधेहि?

6. How would you say this in Sanskrit?
“Sri Hanuman informed Sri Rama that ‘I saw Sita in Lanka.'” Use चतुर्थी विभक्ति: with “श्रीराम”, use the अव्ययम् “इति” as an end-quote and use √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for “to see.”

Easy questions:

1. Does “पति” have the घि-सञ्ज्ञा in the (compound) form जगत्पते?

2. Can you spot a ऋकारान्तं प्रातिपदिकम् (a प्रातिपदिकम् ending in a ऋकार:) in the verses?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics