Home » 2012 » February » 18

Daily Archives: February 18, 2012

कर्ता 3As-लुँट्

Today we will look at the form कर्ता 3As-लुँट् from श्रीमद्भागवतम् 6.17.15

अतः पापीयसीं योनिमासुरीं याहि दुर्मते ।
यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ।। ६-१७-१५ ।।
श्रीशुक उवाच
एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः ।
प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ।। ६-१७-१६ ।।

श्रीधर-स्वामि-टीका
तदेवं स्वयं दण्ड्यत्वं निश्चित्य तं प्राह – अत इति । हे पुत्र, यथा भूयो महतां किल्बिषमपराधं न कर्ता न करिष्यसि तथा याहीत्यर्थः ।। १५ ।। १६ ।।

Note: We have to supply the subject भवान् for the verb कर्ता। श्रीधर-स्वामी has commented करिष्यसि in the place of कर्ता, replacing the implied subject भवान् (for कर्ता) by त्वम् (for करिष्यसि)।

Gita Press translation “Hence be reborn in the demoniac species – a most wicked species – O evil-minded one, so that you may not perpetrate again in this world, such offense against the exalted souls my son.” Śrī Śuka resumed : “Thus subjected to an execration, the said Citraketu alighted from his aerial car and propitiated the noble lady (Goddess Pārvatī) with his head bent low (in the following words), O Parīkṣit (a scion of Bharata).”

कर्ता is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √कृ has ञकारः as इत् in the धातु-पाठः, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले √कृ is उभयपदी।
See question 2.

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) कृ + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कृ + तासिँ + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) कृ + तास् + ति । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः
See question 3.

(7) कृ + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।

(8) कृ + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) कर् + तास् + आ । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(10) कर्ता । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

Questions:

1. The word कर्ता is used many times in the गीता। In which (if any) of those usages has लुँट् been used?

2. What would be the final form in this example if आत्मनेपदम् were to be used?

3. Most monosyllabic verbal roots ending in a ऋकार: (like √कृ) are अनुदात्तोपदेशा: (their vowel has a अनुदात्त-स्वर: in the धातु-पाठ:)। Hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ applies. But there are three which are उदात्तोपदेशा: (their vowel has a उदात्त-स्वर: in the धातु-पाठ:)। Which are they?

4. Which सूत्रम् is used for the “हि”-आदेश: in the form याहि?

5. Can you spot a “णिच्”-प्रत्यय: in the verses?

6. How would you say this in Sanskrit?
“Arjuna said to Sri Krishna, ‘I will carry out your command.'” Use the neuter प्रातिपदिकम् “शासन” for “command” and (a लुँट् form of) √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०) for “to carry out.”

Easy questions:

1. Where has 7-3-108 ह्रस्वस्य गुणः been used in the verse?

2. Which सूत्रम् is used for the “आत्”-आदेश: in the form विमानात्?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics