Home » 2012 » February » 05

Daily Archives: February 5, 2012

प्रेषयामास 3As-लिँट्

Today we will look at the form प्रेषयामास 3As-लिँट् from श्रीमद्भागवतम् 7.9.3

साक्षाच्छ्रीः प्रेषिता देवैर्दृष्ट्वा तन्महदद्भुतम् ।
अदृष्टाश्रुतपूर्वत्वात्सा नोपेयाय शङ्किता ।। ७-९-२ ।।
प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके ।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ।। ७-९-३ ।।

श्रीधर-स्वामि-टीका
श्रीर्लक्ष्मीर्देवैः प्रेषितापि महदद्भुतं तद्रूपं दृष्ट्वा शङ्किता सती तं नोपजगाम । अद्भुतत्वे हेतुः – अदृष्टेति ।। उपेह्युपगच्छ ।।

Gita Press translation “Śrī (the Lord’s own Consort and the goddess of beauty and prosperity) was personally sent by the gods (to appease Him). Perceiving that great wonder and full of misgiving (however), She dared not go near, the form having neither been seen nor heard of (by Her) before. Brahmā (then) sent Prahrāda, standing close by, with the words; “Approach, dear one, and pacify the Lord, who has waxed angry at your father.”

प्रेषयामास is derived from the धातुः √प्रेष् (प्रेषृँ गतौ १. ७०६)

The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

प्रेष् + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= प्रेष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= प्रेषि । “प्रेषि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(1) प्रेषि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) प्रेषि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

(3) प्रेषय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

(4) प्रेषयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “प्रेषयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) प्रेषयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) प्रेषयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) प्रेषयाम् + अस् + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58.

(8) प्रेषयाम् + अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

The ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of (असँ भुवि २. ६०) has a उदात्त-स्वर:। Hence as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √अस् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:। The विवक्षा is प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(9) प्रेषयाम् + अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) प्रेषयाम् + अस् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(11) प्रेषयाम् + अस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) प्रेषयाम् + अस् अस् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-2-116 अत उपधायाः

(13) प्रेषयाम् + आस् अस् + अ । By 7-4-70 अत आदेः, a beginning अकारः of a अभ्यास: (reduplicate) takes the दीर्घादेश: (आकार:) when लिँट् follows.

(14) प्रेषयाम् + आ अस् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(15) प्रेषयाम् + आ आस् + अ । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

(16) प्रेषयामास । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. In the last ten verses of Chapter Fourteen of the गीता, where has 7-2-116 अत उपधायाः (used in step 15 of this example) been used in a तिङन्तं पदम्?

2. Where has 6-4-78 अभ्यासस्यासवर्णे been used in the verses?

3. Where else (besides in प्रेषयामास) has the प्रत्यय: “णिच्” been used in the verses?

4. Which सूत्रम् is used for the “हि”-आदेश: in the form उपेहि (= उप + इहि)?

5. In which word in the commentary has लिँट् been used?

6. How would you say this in Sanskrit?
“Sri Rama dispatched Angada (as) a messenger to Ravana.” Use the masculine प्रातिपदिकम् “दूत” for “messenger.” Use चतुर्थी विभक्ति: with “Ravana.”

Easy questions:

1. Where has 8-4-63 शश्छोऽटि been used in the verses?

2. Which सूत्रम् is used for the सकारादेश: (substitute letter “स्”) in the form सा (सर्वनाम-प्रातिपदिकम् “तद्”, स्त्रीलिङ्गे प्रथमा-एकवचनम्)?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics