Home » 2012 » February » 14

Daily Archives: February 14, 2012

भवितास्मि 1As-लुँट्

Today we will look at the form भवितास्मि 1As-लुँट् from श्रीमद्भागवतम् 6.11.24.

अहं हरे तव पादैकमूलदासानुदासो भवितास्मि भूयः ।
मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः ।। ६-११-२४ ।।
न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ।। ६-११-२५ ।।

श्रीधर-स्वामि-टीका
एवमिन्द्राय स्वाभिप्रायं निवेद्य भगवन्तं प्रार्थयते – अहमिति । तव पादावेव एकं मूलमाश्रयो येषां तेषां दासानामनुदासो भूयो भवितास्मि भविष्यामि भवेयम् । असुपतेः प्राणनाथस्य तव गुणान्ममनः स्मरतु । वागपि तानेव कीर्तयतु । कायस्तवैव कर्म करोतु ।। २४ ।। ननु किं दास्येन तुभ्यं महाफलानि दास्यामि तत्राह – नाकपृष्ठं ध्रुवपदं ब्रह्मलोकादिकं च हे समञ्जस, निखिलसौभाग्यनिधे, त्वा त्वां विरहय्य पृथक्कृत्य न काङ्क्षे नेच्छामि ।। २५ ।।

Gita Press translation “(Turning mentally towards the Lord,) May I, O Hari, be born again (after death) as a servant of those devotees who have solely taken refuge in Your (lotus) feet. Let my mind ponder and tongue celebrate the excellences of the Lord of my life (Yourself) and let my body do Your service (alone). O Storehouse of all blessedness and grace! without You I crave neither the abode of Dhruva (which is placed above Indra’s paradise) nor even the realm of Brahmā (the highest heaven) nor the sovereignty of the entire globe nor the lordship of the subterranean regions nor the (superhuman) powers (Aṇimā and so on) attained through Yoga nor Liberation (freedom from rebirth).”

भवितास्मि is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) भू + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः।

(4) भू + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भू + तासिँ + मि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) भू + तास् + मि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(7) भू + इट् तास् + मि । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(8) भू + इतास् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) भो + इतास् + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(10) भवितास्मि । By 6-1-78 एचोऽयवायावः

Questions:

1. In the last verse of which chapter of the गीता has √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) been used in a तिङन्तं पदम्?

2. In which of the nine forms in the declension table of √भू with लुँट् is 7-4-50 तासस्त्योर्लोपः used?

3. Which सूत्रम् is used for the ह्रस्वादेश: in the form गृणीत?

4. Where has 7-1-101 उपधायाश्च been used in the commentary?

5. Where has √इष् (इषँ इच्छायाम् ६. ७८) been used in the commentary?

6. How would you say this in Sanskrit?
“Sri Rama said to Vibhishana, ‘You will be the king of the demons.'” Use (a लिँट् form of) √वच् (वचँ परिभाषणे २. ५८) for “to say.”

Easy questions:

1. Which सूत्रम् is used for the “सुँट्”-आगम: in the words येषाम् and तेषाम् used in the commentary?

2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verses?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics