Home » 2011 » February

Monthly Archives: February 2011

उष्णिक् fNs

Today we will look at the form उष्णिक् from श्रीमद्भागवतम् SB 11-21-41

गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ।
त्रिष्टुब्जगत्यतिच्छन्दो ह्यत्यष्ट्यतिजगद्विराट् ।। ११-२१-४१ ।।

Gita Press translation “Some of these metres are (respectively known by the names of) Gāyatrī, Uṣṇik, Anuṣṭubh, Bṛhatī, Paṇkti, Triṣṭubh, Jagatī, Aticchanda, Atyaṣti, Atijagatī and Ativirāṭ.”

The feminine प्रातिपदिकम् “उष्णिह्” – just like the masculine प्रातिपदिकम् “ऋत्विज्” – is formed by using the क्विन्-प्रत्यय: as per 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। By अनुबन्ध-लोपः the ककार: and नकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विन्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

The क्विन्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विन्-प्रत्ययः has taken लोपः, “उष्णिह्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is प्रथमा-एकवचनम्

(1) उष्णिह् + सुँ ।

(2) उष्णिह् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) उष्णिह् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “उष्णिह्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) उष्णिढ् । By 8-2-31 हो ढः, the हकारः gets ढकारः as replacement since it is at the end of a पदम्।

(5) उष्णिड् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(6) उष्णिग् । Since ‘उष्णिड्’ ends in the affix क्विन्, by 8-2-62 क्विन्प्रत्ययस्य कुः, ‘उष्णिड्’ which has पद-सञ्ज्ञा, takes the कवर्ग: (in this case गकार:) as a replacement for its ending डकार:।

(7) उष्णिग् / उष्णिक् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. What would have been the final form in this example, if “उष्णिह्” were ending in the क्विप्-प्रत्यय: (instead of the क्विन्-प्रत्यय:)?

2. In deriving the प्रथमा-एकवचनम् “ऋत्विक्/ऋत्विग्” from the प्रातिपदिकम् “ऋत्विज्” all the steps would have been the same as in this example – except that at one step a different सूत्रम् would have been used. Which one is that?

3. Can you spot two प्रातिपदिके ending in a भकार:?

4. Besides 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च, which other सूत्रम् (that we have studied) prescribes the क्विन्-प्रत्यय:?

5. How would you say this in Sanskrit?
“Why did you (feminine) not remember this at that time?” Use the प्रातिपदिकम् “स्मृतवती” (feminine) to express the past tense “did remember.”

6. Please list the two meanings in which the अव्ययम् “हि” is used, as given in the अमरकोश:।
हि हेताववधारणे ॥३-३-२५७॥

7. Of the प्रातिपदिकानि listed in 3-2-59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च which one is used in the गीता?

8. Can you recall a सूत्रम् (which we have studied) that is an अपवाद: for 8-2-31 हो ढः?

Easy questions:

1. Which सूत्रम् was used to get गायत्री + उष्णिग् = गायत्र्युष्णिग्?

2. Derive the form गायत्री (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “गायत्री” (declined like नदी-शब्द:)।

उपानत् fNs

Today we will look at the form उपानत् from श्रीमद्भागवतम् SB 10-68-24

अहो महच्चित्रमिदं कालगत्या दुरत्यया ।
आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम् ।। १०-६८-२४ ।।

Gita Press translation “Oh, what a great wonder it is that by force of Time, so hard to overcome, the shoe actually aspires to mount the head, which is occupied by the crown.”

The स्त्रीलिङ्ग-प्रातिपदिकम् “उपानह्” is formed by adding the क्विप्-प्रत्यय: to the धातु: “नह्” preceded by the उपसर्ग: “उप”। The ending अकार: of “उप” gets the दीर्घादेश: by 6-3-116 नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ
The entire क्विप्-प्रत्यय: takes सर्वापहार-लोप:। The ककार: and पकार: are removed using 1-3-8 लशक्वतद्धिते and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The इकारः in the क्विप्-प्रत्यय: is उच्चारणार्थः। The single letter वकार: that remains gets अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः। By 6-1-67 वेरपृक्तस्य, this वकार: which is अपृक्तः takes लोपः।

The क्विप्-प्रत्यय: has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ् । By 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, even though the क्विप्-प्रत्ययः has taken लोपः, “उपानह्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and hence it will take the affixes सुँ, औ, जस् etc. mandated by 4-1-2 स्वौजसमौट्छष्टा…। The विवक्षा here is प्रथमा-एकवचनम्

(1) उपानह् + सुँ ।

(2) उपानह् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(3) उपानह् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, उपानह् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(4) उपानध् । By 8-2-34 नहो धः, the “नह्” which is at the end of a पदम् gets धकार-आदेशः। By 1-1-52 अलोऽन्त्यस्य, only the ending हकारः of “उपानह्” gets replaced by धकारः।

(5) उपानद् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(6) उपानत्/उपानद् । By 8-4-56 वाऽवसाने, a झल् letter is optionally replaced by a चर् letter when nothing follows.

Questions:

1. 8-2-34 नहो धः is an अपवाद: for which सूत्रम्?

2. How would you ask the above question in Sanskrit?

3. Which सर्वनामशब्द: has been used in the verse?

4. Can you spot a सकारान्त-प्रातिपदिकम्?

5. Please list the two synonyms for the word “उपानत्” (प्रातिपदिकम् “उपानह्” feminine, meaning “shoe”) as listed in the अमरकोश:।
अथ पादुका ।
पादूरुपानत् स्त्री ॥२-१०-३०॥
(इति त्रीणि “पादत्राणस्य” नामानि)

6. Why wasn’t there a नुँम्-आगम: (by 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः) in the form “महत्”? (Which condition was not satisfied?)

7. Where has the word “दुरत्यया” (used in this verse) been used in the गीता?

8. What is the विभक्ति:/वचनम् of “दुरत्यया” in the गीता? What is it here? (This is not an easy question.)

Easy questions:

1. Which सूत्रम् was used to get आरुरुक्षति + उपानद् = आरुरुक्षत्युपानद्?

2. Please do पदच्छेद: of महच्चित्रम् and mention the relevant rules.

असौ mNs

Today we will look at the form असौ from श्रीमद्वाल्मीकि-रामायणम् ।

भास्करोदयकालोऽयं गता भगवती निशा |
असौ सुकृष्णो विहगः कोकिलस्तात कूजति || २-५२-२||

Gita Press translation “The hour of sunrise is at hand and the glorious night has departed. Over there the very dark bird, the cuckoo, is uttering its notes, O dear brother!”

‘अदस्’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे प्रथमा-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अदस्’

(1) अदस् + सुँ ।

(2) अद औ । By 7-2-107 अदस औ सुलोपश्च, “अदस्” gets औ-आदेशः and सुँ-प्रत्ययः takes लोपः। By 1-1-52 अलोऽन्त्यस्य, only the ending सकारः of “अदस्” gets replaced by औ।

(3) अदौ । वृद्धि-आदेशः by 6-1-88 वृद्धिरेचि

(4) असौ । Even though the सुँ-प्रत्ययः is elided, it is considered as following the अङ्गम् by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Since the affix सुँ follows, by  7-2-106 तदोः सः सावनन्त्ययोः, the दकारः of अदौ gets सकारः as replacement.

Questions:

1. What would have been the final form in this example, if it had been स्त्रीलिङ्गे (instead of पुंलिङ्गे)?

2. The औ-आदेश: (done by 7-2-107 अदस औ सुलोपश्च in step 2) is an अपवाद: for which सूत्रम्?

3. Why didn’t 8-2-80 अदसोऽसेर्दादु दो मः apply in this example?

4. Where is असौ used in the गीता (Chapter 16)?

5. Which other सर्वनाम-शब्द: (besides “अदस्”) has been used in this verse?

6. Can you recall another प्रातिपदिकम् where we have used the सूत्रम् 7-2-106 तदोः सः सावनन्त्ययोः?

7. How would you say this in Sanskrit?
“Those five people over there have come to see you.” Use the adjective प्रातिपदिकम् “आगत” for “have come” and the अव्ययम् “द्रष्टुम्” for “to see.”

8. Please list the twenty-six synonyms for the word “विहग:” (प्रातिपदिकम् “विहग” masculine, meaning “bird”) as given in the अमरकोश:।
खगे विहङ्गविहगविहङ्गमविहायसः ।
शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ।।२-५-३२।।
पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।
नगौकोवाजिविकिरविविष्किरपतत्रयः ।।२-५-३३।।
नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः ।।२-५-३४।।
(इति सप्तविंशति: “पक्षिमात्रस्य” नामानि)

Easy questions:

1. Derive the form भगवती (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “भगवती” (declined like नदी-शब्द:)।

2. Derive the form (हे) तात (सम्बुद्धि:) from the प्रातिपदिकम् “तात” (declined like राम-शब्द:)।

निराशिषः mNp

Today we will look at the form निराशिषः from श्रीमद्भागवतम् SB 8-12-6

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः ।
विसृज्योभयतः सङ्गं मुनयः समुपासते ।। ८-१२-६ ।।

Gita Press translation “Sages seeking blessedness and devoid of all (other) aspirations duly worship Your lotus-feet alone, giving up attachment to both (this and the other world).”

The प्रातिपदिकम् “निराशिस्” is a समास: (compound) formed by using the अव्ययम् निर्/निस् and the feminine प्रातिपदिकम् “आशिस्”। It is an adjective. The विवक्षा here is पुंलिङ्गे प्रथमा-बहुवचनम्
Note: The  ending सकार: of “निराशिस्” comes from the धातु: “शास्” (for details see वार्तिकम् under 6-4-34 शास इदङ्हलोः।)

Being a समासः, by 1-2-46 कृत्तद्धितसमासाश्च, “निराशिस्” gets the प्रातिपदिक-सञ्ज्ञा and the सुँप्-प्रत्ययाः are ordained after it by 4-1-2 स्वौजसमौट्छष्टा…

(1) निराशिस् + जस् ।

(2) निराशिस् + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जस् from getting इत्-सञ्ज्ञा।

(3) निराशिस: । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(4) निराशिष: । By 8-3-60 शासिवसिघसीनां च, the सकारः of the धातु: “शास्” gets षकारः as a replacement since it is preceded by an इण् letter।

Questions:

1. Where has the सूत्रम् 7-3-109 जसि च been used in this verse?

2. Where has the युष्मद्-प्रातिपदिकम् been used? Was an alternate form possible?

3. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)। Who is (are) the common doer(s)? Which is the later action of the common doer(s)?

4. This same word (answer to question 3) ending in the ल्यप्-प्रत्यय: comes in the last verse of a chapter in the गीता। Which chapter is that? Who is (are) the common doer(s) there? Which is the later action of the common doer(s)?

5. Why couldn’t the usual सूत्रम् 8-3-59 आदेशप्रत्यययोः be used in step 4?

6. Please list the three synonyms for the word “चरण:/चरणम्” (प्रातिपदिकम् “चरण” masculine/neuter, meaning “foot”) as given in the अमरकोश:।
पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् ।।२-६-७१।।
(इति चत्वारि “चरणस्य” नामानि)

7. How would you say this in Sanskrit?
“A man has two feet, but a lion has four.” Use the षष्ठी विभक्ति: to express the meaning of “has.”

8. In the commentary on the सूत्रम् 8-3-60 शासिवसिघसीनां च, the काशिका says – इण्को: इत्येव, शास्ति। Please explain what this means.

Easy questions:

1. Which सूत्रम् was used to get विसृज्य + उभयतः = विसृज्योभयतः ?

2. Derive the form सङ्गम् (द्वितीया-एकवचनम्) from the प्रातिपदिकम् “सङ्ग” (declined like राम-शब्द:)।

मीढ्वांसम् mAs

Today we will look at the form मीढ्वांसम् from श्रीमद्भागवतम् SB 4-7-7

ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः ।
भूयस्तद्देवयजनं समीढ्वद्वेधसो ययुः ।। ४-७-७ ।।

Note – शुनासीराः = देवा:।

“Thereafter the gods as well as the sages invited Lord Siva (who showers the desired blessings on His devotees, to grace the sacrifice) and, taking with them the bountiful Lord and Brahma (the creator) went once more to the site of the sacrifice.”

The प्रातिपदिकम् “मीढ्वस्” is formed irregularly from the धातु: “मिह्” using the क्वसुँ-प्रत्यय:। (Ref: 6-1-12 दाश्वान् साह्वान् मीढ्वांश्च।) Thus it is an उगित्।

‘मीढ्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is पुंलिङ्गे द्वितीया-एकवचनम् 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘मीढ्वस्’

(1) मीढ्वस् + अम् ।

(2) मीढ्व नुँम् स् + अम् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment since it is followed by अम्-प्रत्ययः (a सर्वनामस्थानम् affix).

(3) मीढ्वन्स् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा।

(4) मीढ्वान्स् + अम् । By 6-4-10 सान्तमहतः संयोगस्य, since the अम्-प्रत्ययः (a सर्वनामस्थानम् affix) follows, the letter preceding the नकारः of a base that ends in a सकारान्त-संयोग: is elongated.

(5) मीढ्वांसम् । By 8-3-24 नश्चापदान्तस्य झलि, the अपदान्त-नकारः gets अनुस्वार-आदेशः since a झल् letter follows.

Questions:

1. Can you spot the word in the verse which ends in the ल्यप्-प्रत्यय:? (Ref. 3-4-21 समानकर्तृकयोः पूर्वकाले, 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्)। Who is (are) the common doer(s)? Which is the later action of the common doer(s)?

2. What will be the पुंलिङ्गे द्वितीया-बहुवचनम् of the प्रातिपदिकम् “मीढ्वस्”?

3. By which सूत्रम् does the अम्-प्रत्यय: get the सर्वनामस्थान-सञ्ज्ञा (which is required to apply 7-1-70 and 6-4-10)?

4. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?

5. Where has the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः been used?

6. How would you say this in Sanskrit?
“Today all the questions (are) simple.” Use the adjective प्रातिपदिकम् “सरल” for “simple.”

7. Please list the twenty-five synonyms for the word “देव:” (प्रातिपदिकम् “देव” masculine, meaning “God”) as given in the अमरकोश:।
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।
सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ।।१-१-७।।
आदितेया दिविषदो लेखा अदितिनन्दनाः ।
आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ।।१-१-८।।
बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।
वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ।।१-१-९।।
(इति षड्विंशति: “देवानाम्” नामानि)

8. In the commentary on the सूत्रम् 8-3-24 नश्चापदान्तस्य झलि the काशिका says “झलि इति किम्? रम्यते।” Please explain what this means.

Easy questions:

1. Please do पदच्छेद: of सहर्षिभिः and mention the relevant rules.

2. Derive the form देवयजनम् (द्वितीया-एकवचनम्) from the नपुंसकलिङ्ग-प्रातिपदिकम् “देवयजन” (declined like ज्ञान/वन-शब्द:)।

षट्सु mLp

Today we will look at the form षट्सु from श्रीमद्भागवतम् SB 10-2-4

हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ।। १०-२-४ ।।
सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते ।
गर्भो बभूव देवक्या हर्षशोकविवर्धनः ।। १०-२-५ ।।

Gita Press translation “When six boys of Devakī had been killed by Kaṁsa (the son of Ugrasena), a ray of Lord Viṣṇu, whom the devotees speak of as Lord Ananta, entered the womb of Devakī as her seventh child, that went to enhance her delight and grief at the same time.”

‘षष्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is सप्तमी-बहुवचनम्4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘षष्’ । “षष्” is a नित्यं बहुवचनान्त: शब्द:।

(1) षष् + सुप् ।

(2) षष् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। “षष्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने

(3) षड् + सु । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(4) षट्सु । By 8-4-55 खरि च, the डकारः (झल् letter) is replaced by टकारः (चर् letter) since सकारः (खर् letter) follows.

Questions :

1. Is there an alternate (final) form possible in this example?

2. Where has the आट्-आगम: been used in this verse?

3. Can you spot a नकारान्त-प्रातिपदिकम् in the verse?

4. Which प्रातिपदिकम् used here has the सर्वनाम-सञ्ज्ञा?

5. True or false?
“षष्” is the only षकारान्त-शब्द: that has the षट्-सञ्ज्ञा।

6. Where has the सूत्रम् 7-3-120 आङो नाऽस्त्रियाम् been used?

7. How would you say this in Sanskrit?
“How would you say this in Sanskrit?” – Paraphrase this to “How is this to be said in the Sanskrit language?” Use the adjective प्रातिपदिकम् “वक्तव्य” for “to be said” and the feminine प्रातिपदिकम् “संस्कृत-भाषा” for the “Sanskrit language.”

8. Please state the one synonym for the word “गर्भ:” (प्रातिपदिकम् “गर्भ” masculine, meaning “womb”) as given in the अमरकोश:।
गर्भो भ्रूण इमौ समौ ।।२-६-३९।।
(इति द्वे “गर्भस्य” नामनी)

Easy questions:

1. Derive the form “बालेषु” (सप्तमी-बहुवचनम्) from the प्रातिपदिकम् “बाल” – declined like राम-शब्द:।

2. Can you spot where the सूत्रम् 8-3-22 हलि सर्वेषाम् has been used?

उशना mNs

Today we will look at the form उशना from श्रीमद्भागवतम् SB 8-11-47

तत्राविनष्टावयवान्विद्यमानशिरोधरान् ।
उशना जीवयामास संजीवन्या स्वविद्यया ।। ८-११-४७ ।।

Gita Press translation “There Uśanā (Śukrācārya, the preceptor of the demons) restored to life, by his (secret) science of reviving the dead, those whose limbs were intact and whose neck was (still) whole.”

‘उशनस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्

(1) उशनस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य – The five affixes ‘सुँ’, ‘औ’, ‘जस्’, ‘अम्’ and ‘औट्’ get the designation सर्वनामस्थानम् but not if the base is neuter. This allows 6-4-8 to apply in step 5.

(2) उशन अनँङ् + सुँ । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च – “ऋत्” (short “ऋ”) ending terms, as well as the terms “उशनस्”, “पुरुदंसस्” and “अनेहस्” get the “अनँङ्” replacement when the “सुँ” suffix, that is not सम्बुद्धिः, follows. As per 1-1-53 ङिच्च only the ending सकार: gets replaced.

(3) उशन अन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) उशनन् + स् । By 6-1-97 अतो गुणे, the अकारः at the end of ‘उशन’ and the following अकारः of ‘अन्’ is replaced by अकारः (पररूपम्) as एकादेशः ।

(5) उशनान् + स् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ – The penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

(6) उशनान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”। Now ‘उशनान्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

(7) उशना । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending नकार: of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Where is the प्रातिपदिकम् “उशनस्” used in the गीता (Chapter 10)?

2. In the absence of the special mention of “उशनस्” in 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च what would have been the final (undesired) form in this example?

3. What would have been the final form(s) in this example if the सुँ-प्रत्यय: had the सम्बुद्धि-सञ्ज्ञा?

4. Which प्रातिपदिकम् used in the verse has the नदी-सञ्ज्ञा?

5. Where has the सूत्रम् 7-3-105 आङि चापः been used?

6. How would you say this in Sanskrit?
“Another name for Śukrācārya (is) “उशना”” Use इति for end-quote and use the adjective प्रातिपदिकम् “अन्य” for another.

7. Please list the five synonyms for the word “उशना” (प्रातिपदिकम् “उशनस्” masculine, meaning “Śukrācārya, the preceptor of the demons”) as given in the अमरकोश:।
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः ।।१-३-२५।।
(इति षट् “शुक्रस्य” नामानि)

8. Can you recall a special इकारान्त-प्रातिपदिकम् that also takes the अनँङ्-आदेश: when the सुँ-प्रत्यय: (which does not have the सम्बुद्धि-सञ्ज्ञा) follows?

Easy questions:

1. Can you spot where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used?

2. Derive the form विद्यमानशिरोधरान् (द्वितीया-बहुवचनम्) from the प्रातिपदिकम् “विद्यमानशिरोधर” (declined like राम-शब्द:)।

तादृशानाम् mGp

Today we will look at the form तादृशानाम् from श्रीमद्भागवतम् SB 5-1- 2

न नूनं मुक्तसङ्गानां तादृशानां द्विजर्षभ ।
गृहेष्वभिनिवेशोऽयं पुंसां भवितुमर्हति ।। ५-१-२ ।।

Gita Press translation “Certainly it is not desirable, O chief of the Brāhmaṇas, that people like him, who are free from attachment, should get identified with their home in this way. “

First we derive the प्रातिपदिकम् “तादृश” from तद् (सर्वनाम-शब्दः) and the धातु: “दृश्” –

तद् + दृश् + कञ् । The कञ्-प्रत्यय: is ordained by 3-2-60 त्यदादिषु दृशोऽनालोचने कञ् च। By अनुबन्ध-लोपः the ककार:, and ञकार: are removed using 1-3-8 लशक्वतद्धिते, and 1-3-3 हलन्त्यम् along with 1-3-9 तस्य लोपः। The single letter अकार: remains.
= तद् + दृश् + अ = तद् + दृश
= त आ + दृश । By 6-3-91 आ सर्वनाम्नः, when दृश्, दृश or वतुँ follows, सर्वनाम-शब्दाः get आकारः as a replacement for their last letter.
= तादृश । By 6-1-101 अकः सवर्णे दीर्घः

Being an उपपद-समासः, by 1-2-46 कृत्तद्धितसमासाश्च, “तादृश” gets the प्रातिपदिक-सञ्ज्ञा and the सुँप्-प्रत्ययाः are ordained after it by 4-1-2 स्वौजसमौट्छष्टा…

The declension of “तादृश” is like that of the राम-शब्दः। The विवक्षा here षष्ठी-विभक्तिः बहुवचनम्।

(1) तादृश + आम् ।

(2) तादृश + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, आम्-प्रत्ययः takes the augment नुँट् since the प्रातिपदिकम् “तादृश” ends in a short vowel. By the परिभाषा-सूत्रम् 1-1-46 आद्यन्तौ टकितौ, the नुँट्-आगम: will join at the beginning of “आम्”।

(3) तादृश + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) तादृशानाम् । By 6-4-3 नामि, the ending vowel of the अङ्गम् gets elongated since it is followed by the term “नाम्”।

Questions:

1. What is the significance of the term “च” in the सूत्रम् 3-2-60 त्यदादिषु दृशोऽनालोचने कञ् च?

2. In the word तादृशानाम् is there a निमित्तम् (cause) for the नकार: to change to a णकार:? If yes, then which intervening letter blocked the change?

3. Where is the प्रातिपदिकम् “इदम्” used in this verse?

4. Please list the fifteen synonyms for the word “गृहम्” (प्रातिपदिकम् “गृह” neuter, meaning “house”) as given in the अमरकोश:।
गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ।।२-२-४।।
निशान्तवस्त्यसदनं भवनागारमन्दिरम् ।
गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ।।२-२-५।।
(इति षोडष “गृहस्य” नामानि)

Note: “गृहाः पुंसि च भूम्न्येव” means that the प्रातिपदिकम् “गृह” can be used in the masculine only in the plural (भूम्नि एव = बहुत्वे एव)।

5. How would you say this in Sanskrit?
“This fact was certainly not known by us.” Use an अव्ययम् from the verse for “certainly”, use the neuter प्रातिपदिकम् “तत्त्व” for “fact” and the adjective प्रातिपदिकम् “ज्ञात” for “was known.”

6. Where has सम्बुद्धि: been used in this verse?

7. What would have been the final form in this example if the क्विन्-प्रत्यय: had been used (instead of the कञ्-प्रत्यय:)?

8. In the first verse of which chapter of the गीता has the सूत्रम् 6-4-3 नामि been used?

Easy questions:

1. Why didn’t the ending मकार: of the आम्-प्रत्यय: get the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् (and be subject to लोप: by 1-3-9 तस्य लोपः)?

2. Please do पदच्छेद: of गृहेष्वभिनिवेशोऽयम् and mention the relevant rules.

विदुषः mGs

Today we will look at the form विदुषः from श्रीमद्भागवतम् SB 10-24-6

ज्ञात्वाऽज्ञात्वा च कर्माणि जनोऽयमनुतिष्ठति ।
विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ।। १०-२४-६ ।।

Gita Press translation “People perform actions either deliberately (after weighing their consequences) or without deliberation. But success does not attend the actions of a thoughtless man as it crowns those of a thoughtful person.”

‘विद्वस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is षष्ठी-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘विद्वस्’

The प्रातिपदिकम् “विद्वस्” is formed from the धातु: “विद्” using the शतृँ-प्रत्यय:। The शतृँ-प्रत्यय: gets the वसुँ-आदेश: (reference 7-1-36 विदेः शतुर्वसुः।)

(1) विद्वस् + ङस् । अङ्गम् gets भ-सञ्ज्ञा by 1-4-18 यचि भम्

(2) विद्वस् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ङस् from getting इत्-सञ्ज्ञा।

(3) विदु अस् + अस् । 6-4-131 वसोः सम्प्रसारणम्, the अङ्गम् that ends in the वसुँ affix and has the भ-सञ्ज्ञा takes सम्प्रसारणम्। By 6-1-37 न सम्प्रसारणे सम्प्रसारणम्, the last यण् takes सम्प्रसारणम्।

(4) विदुस् + अस् । By 6-1-108 सम्प्रसारणाच्च, there is a single replacement of the prior letter (the सम्प्रसारणम्)।

(5) विदुष् + अस् । By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष्।

(6) विदुषः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used?

2. By which सूत्रम् does पाणिनि: define सम्प्रसारणम्?

3. Besides the षष्ठी-एकवचनम् which other विभक्ति:/वचनम् will give the form विदुषः?

4. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 6-1-108 सम्प्रसारणाच्च?

5. How would you say this in Sanskrit?
“Even after knowing the truth, why did your friend tell a lie?” Use the adjective प्रातिपदिकम् “उक्तवत्” (feminine “उक्तवती”) for the past tense of “tell”, use a word from the verse for “after knowing”, use “कस्मात्” for “why” and the neuter प्रातिपदिकम् “अनृत” for “lie.”

6. Just like in this verse, in which verse of the गीता has the प्रातिपदिकम् “विद्वस्” as well as “अविद्वस्” been used?

7. Can you spot a शि-आदेश: in this verse?

8. Please state the one synonym for the word “कर्म” (प्रातिपदिकम् “कर्मन्” neuter, meaning “action/work”) as given in the अमरकोश:।
कर्म क्रिया ॥३-२-१॥
(इति द्वे “क्रियाया:” नामनी)

Easy questions:

1. Please do पदच्छेद: of जनोऽयम् and mention the relevant rules.

2. Can you spot two places where the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः has been used?

शुश्रुवान् mNs

Today we will look at the form शुश्रुवान् from श्रीमद्वाल्मीकि-रामायणम् ।

इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् |
नरपतिरभवन्महान् महात्मा व्यथितमनाः प्रचचाल चासनात् || १-१९-२२||

Gita Press translation “The great king, magnanimous though he was, felt afflicted in mind (even) as he heard the aforesaid request of the sage, which was extremely agonizing to the heart and the mind, and fell down (unconscious) from his seat.”

The प्रातिपदिकम् “शुश्रुवस्” is formed from the धातु: “श्रु” using the क्वसुँ-प्रत्यय:। Thus it is an उगित्।

‘शुश्रुवस्’ gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च । The विवक्षा here is प्रथमा-एकवचनम्। 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘शुश्रुवस्’

(1) शुश्रुवस् + सुँ ।

(2) शुश्रुव नुँम् स् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (उ, ऋ, ऌ) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix.

(3) शुश्रुवन्स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(4) शुश्रुवान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य, since the सुँ-प्रत्ययः (a सर्वनामस्थानम् affix) which is not सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सकारान्त-संयोग: is elongated.

(5) शुश्रुवान्स् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, शुश्रुवान्स् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(6) शुश्रुवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “शुश्रुवान्स्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of the पदम् will take लोपः।

Questions:

1. Where else is the सूत्रम् 6-4-10 सान्तमहतः संयोगस्य used in this verse?

2. Why didn’t the सूत्रम् 6-4-131 वसोः सम्प्रसारणम् apply in this example? Which condition was not satisfied?

3. Derive the form व्यथितमनाः (प्रथमा-एकवचनम्) from the प्रातिपदिकम् “व्यथितमनस्” (this is a बहुव्रीहि-समास: – used here in the masculine.)

4. Which प्रातिपदिकम् used in the verse has the घि-सञ्ज्ञा?

5. Can you spot a नकारान्त-प्रातिपदिकम् used in the verse?

6. The सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य is an अपवाद: for 1-1-52 अलोऽन्त्यस्य। Now 1-1-55 अनेकाल्शित्सर्वस्य itself has an अपवाद:। Which one is that?

7. How would you ask this in Sanskrit?
“Where (is) the सूत्रम् “6-4-14 अत्वसन्तस्य चाधातोः” used in the last verse of the Fifteenth Chapter of the गीता ?” Use the adjective प्रातिपदिकम् “प्रयुक्त” for “used”, the adjective प्रातिपदिकम् “चरम” for “last” and the अव्ययम् “कुत्र” for “where.”

8. Please state the one synonym for the word “आसनम्” (प्रातिपदिकम् “आसन” neuter, meaning “seat”) as given in the अमरकोश:।
पीठमासनम् ।।२-६-१३८।।
(इति द्वे “आसनस्य” नामनी)

Easy questions:

1. Please list the rules required to do the सन्धिकार्यम् in अभवत् + महान् = अभवन् महान्।

2. Derive the form आसनात् (पञ्चमी-एकवचनम्) from the प्रातिपदिकम् “आसन”। It is declined like ज्ञान/वन-शब्द:।

Recent Posts

February 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28  

Topics