Home » 2012 » February » 29

Daily Archives: February 29, 2012

निवत्स्यति 3As-लृँट्

Today we will look at the form निवत्स्यति 3As-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 7.110.19

तच्छ्रुत्वा विष्णुवचनं ब्रह्मा लोकगुरुः प्रभुः । लोकान्सन्तानकान् नाम यास्यन्तीमे समागताः ।। ७-११०-१८ ।।
यच्च तिर्यग्गतं किंचित् त्वामेवमनुचिन्तयत् । प्राणांस्त्यक्ष्यति भक्त्या तत् सन्तानेषु निवत्स्यति ।। ७-११०-१९ ।।
सर्वैर्ब्रह्मगुणैर्युक्ते ब्रह्मलोकादनन्तरे । वानराश्च स्विकां योनिमृक्षाश्चैव तथा ययुः ।। ७-११०-२० ।।

Gita Press translation “Having heard these words of Lord Viṣṇu, Brahmā, the lord and perceptor of the three worlds said: All these who have come here will go to the world name Santānaka. The animal which will breath last thinking of you in this manner will leave its mortal frame and shall reside in Santānaka due to devotion (to you.) (They will reside) in the world of Santānaka, close to the world of Brahmā and accompanied with all the merits of Brahmā. The monkeys and the bears also entered their primeval forms (godhood).”

वत्स्यति is derived from the धातुः √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)

In the धातु-पाठः, “वसँ” has one इत् letter (by 1-3-2 उपदेशेऽजनुनासिक इत्) which is the अकार: following the सकार:। This इत् letter has a उदात्त-स्वर:। Thus √वस् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √वस् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √वस् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) वस् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) वस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वस् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

See question 4.

(6) वत्स्यति । By 7-4-49 सः स्यार्द्धधातुके, a सकार: gets replaced by a तकार: when followed by a आर्धधातुक-प्रत्यय: which begins with a सकार:।

“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
नि + वत्स्यति = निवत्स्यति ।

Questions:

1. In the गीता you spot a आर्ष-प्रयोग: in which √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०) has been used with लृँट्? (It is a आर्ष-प्रयोग: because a “इट्”-आगम: has been irregularly used.)

2. Commenting on the सूत्रम् 7-4-49 सः स्यार्द्धधातुके, the काशिका says – आर्धधातुके इति किम्? आस्से। Please explain.

3. Can you recall a सूत्रम् in which पाणिनि: has mentioned a set of nine verbal roots – one of which is √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)? (Note: These are the last nine verbal roots in the भ्वादि-गणः।)

4. √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०) is one among two monosyllabic (having one vowel) verbal roots in the धातु-पाठ: which end in a सकार: and have a अनुदात्त-स्वर: on their vowel. Which is the other one?

5. Which सूत्रम् is used for the आकारलोप: in the form ययु:?

6. How would you say this in Sanskrit?
“I will stay in this country, with my family, for a long time.” Use the masculine प्रातिपदिकम् “परिवार” for “family.” Use the अव्ययम् “चिरम्” for “for a long time.”

Easy questions:

1. Where has 7-2-109 दश्च been used in the verses?

2. Please do पदच्छेद: of प्राणांस्त्यक्ष्यति and mention the relevant rules.

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics