Home » 2012 » February » 16

Daily Archives: February 16, 2012

गन्तासि 2As-लुँट्

Today we will look at the form गन्तासि 2As-लुँट् from श्रीमद्भागवतम् 4.9.25

इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।
भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ।। ४-९-२४ ।।
ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।
उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ।। ४-९-२५ ।।

श्रीधर-स्वामि-टीका
किंच इष्ट्वा माम् । यज्ञो हृदयं प्रिया मूर्तिर्यस्य तम् ।। २४ ।। यतः स्थानात् ।। २५ ।।

Gita Press translation “(You know) Yajña (sacrifice) is My beloved form. Therefore, worshipping Me through a number of sacrifices, in which liberal fees will be paid (to the officiating priests), and having enjoyed true blessings in this life, you will ultimately fix your thought (exclusively) on Me. Thereby you will ascend to My abode, which is adored by all other spheres and is situated even higher than (the abode of) the seven Ṛṣis (the Ursa Major), attaining to which one does not return (to this mortal world).”

गन्तासि is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गम् takes परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √गम् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) गम् + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।

(4) गम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) गम् + तासिँ + सि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) गम् + तास् + सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) गम् + ता + सि । By 7-4-50 तासस्त्योर्लोपः, when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

(8) गंतासि । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(9) गन्तासि । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. Where has the सूत्रम् 7-4-50 तासस्त्योर्लोपः (used in step 7) used in the first five verses of Chapter Sixteen of the गीता?

2. The अनुवृत्ति: of the entire सूत्रम् 7-4-50 तासस्त्योर्लोपः (used in step 7) goes in to which सूत्रम्?
i. रि च।
ii. धि च।
iii. Both रि च and धि च।
iv. Neither रि च nor धि च।

3. From which सूत्रम् does the अनुवृत्ति: of “भविष्यति” come in to 3-3-15 अनद्यतने लुट् (used in step 1)?

4. Can you recall another (besides 3-3-15 अनद्यतने लुट्) सूत्रम् (which we have studied) that has अनद्यतने in it?

5. Where has 3-4-79 टित आत्मनेपदानां टेरे been used in the verses?

6. How would you say this in Sanskrit?
“I will go to India in the coming year.” Use the adjective प्रातिपदिकम् “आगामिन्” for “coming” and the पुंलिङ्ग-प्रातिपदिकम् “भारत-देश” for “India.”

Easy questions:

1. Which सूत्रम् is used for the “एस्”-आदेश: in the form यज्ञै:?

2. Where has 8-3-19 लोपः शाकल्यस्य been used in the verses?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics