Home » 2012 » February » 03

Daily Archives: February 3, 2012

भावयाम्बभूव 3As-लिँट्

Today we will look at the form भावयाम्बभूव 3As-लिँट् from श्रीमद्भागवतम् 5.1.24

अथ च दुहितरं प्रजापतेर्विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्यामु ह वाव आत्मजानात्मसमानशीलगुणकर्मरूपवीर्योदारान्दश भावयाम्बभूव कन्यां च यवीयसीमूर्जस्वतीं नाम ।। ५-१-२४ ।।

श्रीधर-स्वामि-टीका
इति विस्मये । इति प्रसिद्धौ । वावेति निश्चये । आत्मनः समानैः शीलादिभिरुदारान्महतो दश पुत्रान् जनयामास ।।

Gita Press translation “He then married a daughter, named Barhiṣmatī, of Viśwakarmā (the architect of gods), a lord of created beings; and how wonderful that through her he actually begot ten sons – who were evidently as great as he in amiability, virtues, actions, comeliness of form and prowess – as well as daughter, Ūrjawatī by name, who was younger than all of them.”

भावयाम्बभूव is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

भू + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= भू + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= भौ + इ । By 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.
= भावि । By 6-1-78 एचो ऽयवायावः
“भावि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(1) भावि + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) भावि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)

(3) भावि + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु, the affix “णि” is substituted by “अय्” when followed by any one of the following affixes – “आम्”, “अन्त”, “आलु”, “आय्य”, “इत्नु” or “इष्णु”।

(4) भावयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision. Now “भावयाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्
Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्

(5) भावयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..

(6) भावयाम् । By 2-4-81 आमः, an affix which follows the affix “आम्” takes the लुक् elision.

(7) भावयाम् + भू + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि, following a term ending in the affix “आम्”, one of the following is annexed:
i. √कृ (डुकृञ् करणे ८. १०) followed by लिँट्
ii. √भू (भू सत्तायाम् १. १) followed by लिँट् or
iii. √अस् (असँ भुवि २. ६०) followed by लिँट्

Note: In this सूत्रम्, “कृञ्” is a प्रत्याहार: formed starting from “कृ” in 5-4-50 and ending with “ञ्” in 5-4-58.

(8) भावयाम् + भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) भावयाम् + भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(10) भावयाम् + भू + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(11) भावयाम् + भू + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) भावयाम् + भू वुक् + अ । By 6-4-88 भुवो वुग्लुङ्लिटोः, “भू” gets the augment “वुक्” when a vowel-beginning affix of लुँङ् or लिँट् follows.

(13) भावयाम् भू व् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)

(14) भावयाम् भूव् भूव् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(15) भावयाम् भू भूव् + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(16) भावयाम् भु भूव् + अ । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(17) भावयाम् भ भूव् + अ । By 7-4-73 भवतेरः, अकारः is substituted for the उकारः of the अभ्यास: (reduplicate) of the verbal root √भू (भू सत्तायाम् १. १) when लिँट् follows.

(18) भावयाम्बभूव । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः
See question 2.

Questions:

1. Where is Chapter Three of the गीता has √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) been used in a causative form (as in this example) in a तिङन्तं पदम्?

2. What would be an alternate final form (in addition to भावयाम्बभूव) in this example?

3. In the form उपयेमे in the verse, a आत्मनेपद-प्रत्यय: has been used even though the धातु: √यम् (यमँ उपरमे १. ११३९) is परस्मैपदी। Can you try to find a सूत्रम् in 1-3 (third quarter of the first chapter) of the अष्टाध्यायी by which पाणिनि: prescribes आत्मनेपदम् in this situation?

4. The वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि prescribes “आम्” as a प्रत्यय:। Can you recall two सूत्रे by which पाणिनि: prescribes “आम्” as a आदेश: (substitute)?

5. Where has 6-4-92 मितां ह्रस्वः been used in the commentary?

6. Use some words from the verse to construct the following sentence in Sanskrit:
“Sri Rama married the daughter of King Janaka.”

Easy questions:

1. Where has 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verse?

2. Which term used in the verse has the “षट्”-सञ्ज्ञा?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics