Home » 2019 » July

Monthly Archives: July 2019

जनताः fNp

Today we will look at the form जनताः fNp from शिशुपालवधम् 5.14.

छायामपास्य महतीमपि वर्तमानामागामिनीं जगृहिरे जनतास्तरूणाम् ।
सर्वो हि नोपगतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ∥ ५.१४ ∥

मल्लिनाथ-टीका
छायामिति । जनानां समूहा जनताः । ‘4-2-43 ग्रामजनबन्धु-‘ । तरूणां वर्तमानां विद्यमानां महतीमपि छायामपास्य त्यक्त्वा आगामिनीं छायां जगृहिरे। वर्धिष्णुत्वादिति भावः । न च प्राप्तत्यागो दोषाय । त्यागस्वीकारयोः क्षयवृद्धिप्रयुक्तत्वादिति भावः । सर्व इति । तथाहि — सर्वो जन उपगतं प्राप्तमप्यपचीयमानं क्षीयमाणम् । कर्मकर्तरि प्रयोगः । आश्रयं नोपैति न गृह्णाति, किन्त्वनागतमप्राप्तमपि वर्धिष्णुं वर्धनशीलमाश्रयमुपैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।

Translation – Groups of people having left the existing shade of trees, even though it was abundant, took to the upcoming (shade). Indeed, every one rejects a diminishing shelter even though it is near, and instead seeks a growing one, even if it is not at hand.

जनानां समूहः = जनता – a group of people
In the verses the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is जनताः।

(1) जन आम् + तल् । By 4-2-43 ग्रामजनबन्धुभ्यस्तल् – To denote a collection/group, the तद्धित: affix ‘तल्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a sixth case affix and has the word ‘ग्राम’ or ‘जन’ or ‘बन्धु’ as its base.

Note: The affix ‘तल्’ prescribed by the सूत्रम् 4-2-43 is a अपवादः to the default affix ‘अण्’ prescribed by the सूत्रम् 4-2-37 तस्य समूहः।

(2) जन आम् + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘जन आम् + त’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) जनत । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Words ending in the तद्धित-affix ‘तल्’ are used in the language in the feminine gender. Hence we form the feminine प्रातिपदिकम् ‘जनता’ by adding the feminine affix टाप् as follows –

(4) जनत + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in the letter ‘अ’ get the affix टाप् in the feminine gender.

(5) जनत + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) जनता । By 6-1-101 अकः सवर्णे दीर्घः
Note: The प्रातिपदिकम् ‘जनता’ declines like रमा-शब्दः।

Similarly, we can derive the following forms –
१) ग्रामाणां समूहः = ग्रामता – a group of villages
२) बन्धूनां समूहः = बन्धुता – a group of relatives

राजकम् nAs

Today we will look at the form राजकम् nAs from शिशुपालवधम् 2.102.

मखविघ्नाय सकलमित्थमुत्थाप्य राजकम्‌ ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ २-१०२ ॥

मल्लिनाथ-टीका
मखेति । इत्थमनेन प्रकारेण । ‘5-3-24 इदमस्थमुः’ इति थमुप्रत्ययः । मखविघ्नाय मखविघाताय सकलं राजकं राजसमूहम् । ‘4-2-39 गोत्रोक्ष–’ इत्यादिना वुञ् । उत्थाप्य क्षोभयित्वा । हन्त इति खेदे । अजातारेरजातशत्रोर्युधिष्ठिरस्य त्वया प्रथमेनारिणा जातमजनि । नपुंसके भावे क्तः ।

TranslationHaving thus agitated the entire group of kings for the destruction of the sacrifice, alas! you have become the first enemy of the one (Yudhiṣṭhira) who has no enemy.

राजकम् = राज्ञां समूहः – a group of kings

In the verse the विवक्षा is द्वितीया-एकवचनम्। Hence the form is राजकम्।

(1) राजन् आम् + वुञ् । By 4-2-39 गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् – To denote a collection/group, the तद्धित: affix ‘वुञ्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a sixth case affix and has a base that either denotes a गोत्रम् (family/lineage) or is the word ‘उक्षन्’, ‘उष्ट्र’, ‘उरभ्र’, ‘राजन्’, ‘राजन्य’, ‘राजपुत्र’, ‘वत्स’, ‘मनुष्य’ or ‘अज’।

Note: The affix ‘वुञ्’ prescribed by the सूत्रम् 4-2-39 is a अपवादः to the default affix ‘अण्’ prescribed by the सूत्रम् 4-2-37 तस्य समूहः।

(2) राजन् आम् + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।

Note: The letter ‘ञ्’ as a इत् in the affix ‘वुञ्’ facilitates the application of the सूत्रम् 7-2-117 तद्धितेष्वचामादेः। But in the present example, since the first vowel (‘आ’) of the term ‘राजन्’ already has the designation वृद्धिः (ref: 1-1-1 वृद्धिरादैच्), 7-2-117 has no effect here.

(3) राजन् आम् + अक । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘वु’ is replaced by ‘अक’।

Note: ‘राजन् आम् + अक’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(4) राजन् + अक । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The अङ्गम् ‘राजन्’ has the designation ‘भ’ here by 1-4-18 यचि भम्। This allows 6-4-144 to apply in the next step.

(5) राज् + अक = राजक । By 6-4-144 नस्तद्धिते – The ‘टि’ portion (ref. 1-1-64 अचोऽन्त्यादि टि) of a अङ्गम् (base) is elided provided the अङ्गम् –
i) has the designation ‘भ’ (ref. 1-4-18 यचि भम्)
ii) ends in the letter ‘न्’ and
iii) is followed by a तद्धित: affix
Note: The ‘अन्’ part of the अङ्गम् ‘राजन्’ has the designation ‘टि’ by the सूत्रम् 1-1-64 अचोऽन्त्यादि टि – That part of a group of sounds which begins with the last vowel of the group (and goes to the end of the group) gets the designation ‘टि’।

(6) राजक । Note: Words ending in तद्धिताः affixes denoting a collection are used in the language in the neuter gender. Hence the प्रातिपदिकम् ‘राजक’ declines like वन-शब्दः।

Recent Posts

July 2019
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics