Home » 2012 » February » 24

Daily Archives: February 24, 2012

हर्ता 3As-लुँट्

Today we will look at the form हर्ता 3As-लुँट् from श्रीमद्भागवतम् 6.11.18.

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह ।
तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ।। ६-११-१८ ।।
सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम् ।
मा संशयिष्ठा न गदेव वज्रं स्यान्निष्फलं कृपणार्थेव याच्ञा ।। ६-११-१९ ।।

श्रीधर-स्वामि-टीका
अथो अथवा। हरे भो इन्द्र, यदि भवानेव मम शिरो हर्ता हरिष्यति तत्र तथा सत्यनृणो विमुक्तकर्मबन्धः सन्भूतेभ्यो बलिं देहेन विधाय मनस्विनां पादरजः प्रपत्स्ये धीराणां पदं प्राप्स्यामि ।। १८ ।। जीवितादपि मृत्युरेव ममाभिमत इत्याशयेनाह – सुरेशेति । न हिनोषि नहि क्षिपसि । गदेव विफलो यास्यतीति संशयं मा कार्षीः । कृपणादर्थः प्रयोजनं यस्याः सा याच्ञा यथा निष्फला तथा न स्यात् ।। १९ ।।

Gita Press translation – “If, on the other hand, O valiant Indra, you actually succeed in crushing my army and severing my (own) head with your thunderbolt in this encounter, I shall in that case offer my body as a (propitiatory) oblation to birds and beasts (such as vultures and jackals) and (thus) freed from all debts (of Karma), attain to the dust of feet (destiny or abode) of enlightened souls (Nārada and others). O ruler of gods, wherefore do you not hurl your unfailing thunderbolt at me, your enemy, stationed before you? (Pray) do not entertain any misgiving (in your mind). (Rest assured that) the thunderbolt will not prove ineffectual as your mace or as an entreaty seeking its fulfilment from a miser.”

हर्ता is derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६)

In the धातु-पाठः, “हृञ्” has one इत् letter which is the ending ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √हृ takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√हृ takes परस्मैपद-प्रत्ययाः। In short, √हृ is उभयपदी।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हृ + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हृ + तिप्/त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्/त” as the substitute for the लकारः।

(4) हृ + ति/त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हृ + तासिँ + ति/त । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हृ + तास् + ति/त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इड्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) हृ + तास् + डा । By 2-4-85 लुटः प्रथमस्य डारौरसः, when they come in place of लुँट्, the third person affixes (“तिप्/त”, “तस्/आताम्”, “झि/झ”) are replaced respectively by “डा”, “रौ” and “रस्”।

(8) हृ + तास् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) हर् + तास् + आ । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(10) हर्ता । By 6-4-143 टेः, when the अङ्गम् has the भ-सञ्ज्ञा, then its “टि” portion (ref. 1-1-64 अचोऽन्त्यादि टि) takes लोप: when followed by an affix that has डकारः as an indicatory letter.
Note: The अङ्गम् does not have the भ-सञ्ज्ञा here. But still टि-लोप: is done because otherwise no purpose would be served by having डकार: as a इत् in “डा”। डित्वसामर्थ्यादभस्यापि टेर्लोपः

Questions:

1. Where has √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) been used in a तिङन्तं पदम् in the last five verses of Chapter Six of the गीता?

2. Besides in 6-4-143 टेः, in which other सूत्रम् (which we have studied) does the term टे: appear?

3. Can you spot a “श्नु”-प्रत्यय: in the verses?

4. Can you spot a “श”-प्रत्यय: in the commentary?

5. Where has 6-4-111 श्नसोरल्लोपः been used in the verses?

6. How would you say this in Sanskrit?
“Relax! I will take away all your worries.” Use √श्रम् (श्रमुँ तपसि खेदे च ४. १०१) with the उपसर्ग: “वि” for “to relax.” Use √हृ (हृञ् हरणे १. १०४६) with the उपसर्ग: “अप” for “to take away.” Use the feminine noun “चिन्ता” for “worry.”

Easy questions:

1. Please do पदच्छेद: of भो इन्द्र (used in the commentary) and mention the relevant rules.

2. Where has 6-4-14 अत्वसन्तस्य चाधातोः been used in the commentary?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics