Home » 2012 » February » 17

Daily Archives: February 17, 2012

जेतासि 2As-लुँट्

Today we will look at the form जेतासि 2As-लुँट् from श्रीमद्भगवद्गीता 11.34

तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्‌ भुङ्‌क्ष्व राज्यं समृद्धम्‌ ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌ ।। ११-३३ ।।
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान्‌ ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान्‌ ।। ११-३४ ।।

श्रीधर-स्वामि-टीका
तस्मादिति । यस्मादेवं तस्मात्त्वं युद्धायोत्तिष्ठ । देवैरपि दुर्जया: भीष्मद्रोणादयोऽर्जुनेन निर्जिता इत्येवंभूतं यशो लभस्व प्राप्नुहि । अयत्नेन शत्रूञ्जित्वा समृद्धं राज्यं भुङ्क्ष्वएते च तव शत्रवस्त्वदीययुद्धात्पूर्वमेव मयैव कालात्मना निहतप्रायास्तथापि त्वं निमित्तमात्रं भव । हे सव्यसाचिन् सव्येन वामहस्तेन सचितुं शरान्सन्धातुं शीलं यस्येति व्युत्पत्त्या वामेनापि बाणक्षेपात्सव्यसाचीत्युच्यते ॥ ३३ ॥ “न चैतद्विद्मः कतरन्नो गरीय:” इत्यादिर्या शङ्का सापि न कार्येत्याह – द्रोणं चेति । येभ्यस्त्वं शङ्कसे तान्द्रॊणादीन्मयैहतांस्त्वं जहि घातय । मा व्यथिष्ठा: शोकं मा कार्षी: । सप्तनान् शत्रून्रणे युद्धे निश्चितं जेतासि जेष्यसि ॥

Gita Press translation “Therefore, do you arise and win glory; conquering foes, enjoy the affluent kingdom. These warriors stand already slain by Me; be you only an instrument, Arjuna. Do kill Droṇa and Bhīṣma and Jayadratha and Karṇa and other brave warriors, who already stand killed by Me; fear not. Fight and you will surely conquer the enemies in the war.”

जेतासि is derived from the धातुः √जि (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६)
Note: There are two verbal roots of the form √जि in the भ्वादि-गणः। One is (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२) and the other is (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६). The first one is अकर्मक: (intransitive) while the second one is सकर्मक: (transitive.) The first one means “to be victorious” while the second one means “to conquer.” In the verse we see that there is an object सपत्नान् – therefore we know that the सकर्मक: (जि अभिभवे, भ्वादि-गणः, धातु-पाठः #१. १०९६) has been used.

In the धातु-पाठः, the जि-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the जि-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So जि-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) जि + लुँट् । By 3-3-15 अनद्यतने लुट्, the affix लुँट् is prescribed after a धातुः when used in the sense of future not of today.

(2) जि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जि + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।

(4) जि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जि + तासिँ + सि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) जि + तास् + सि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for “तास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः
See question 2.

(7) जे + तास् + सि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) जेतासि । By 7-4-50 तासस्त्योर्लोपः, when followed by an affix beginning with a सकार:, there is a लोप: elision of the सकार: of the “तास्”-प्रत्यय: and of √अस् (असँ भुवि २. ६०)।

Questions:

1. In which verse in the गीता has √जि (जि जये, भ्वादि-गणः, धातु-पाठः #१. ६४२) been used twice in a तिङन्तं पदम्?

2. Most monosyllabic verbal roots ending in a इकार: (like √जि) are अनुदात्तोपदेशा: (their vowel has a अनुदात्त-स्वर: in the धातु-पाठ:)। Hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ applies. But there are two which are उदात्तोपदेशौ (their vowel has a उदात्त-स्वर: in the धातु-पाठ:)। Which are the two?

3. Can you spot a “श्नम्”-प्रत्यय: in the verses?

4. Where has 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?

5. Which सूत्रम् is used for the घकारादेश: in the form घातय in the commentary?

6. How would you say this in Sanskrit?
“Only one who tries will succeed (be victorious.)” Use √यत् (यतीँ प्रयत्ने १. ३०) with the उपसर्ग: “प्र” for “to try.” Use appropriate forms of the pronouns “यद्” and “तद्”।

Easy questions:

1. In how many words in the verses has 6-1-103 तस्माच्छसो नः पुंसि been used?

2. Why didn’t the ending नकार: of (हे) सव्यसाचिन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

Recent Posts

February 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
272829  

Topics