Home » 2014 » January

Monthly Archives: January 2014

ऋषीन् mAp

Today we will look at the form ऋषीन् mAp from श्रीमद्भागवतम् 11.3.42.

श्रीराजोवाच
कर्मयोगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ।। ११-३-४१ ।।
एवं प्रश्नमृषीन्पूर्वमपृच्छं पितुरन्तिके । नाब्रुवन्ब्रह्मणः पुत्रास्तत्र कारणमुच्यताम् ।। ११-३-४२ ।।

श्रीधर-स्वामि-टीका
भक्तेः कर्मयोगाधीनत्वात्तं पृच्छति – कर्मयोगमिति । नैष्कर्म्यं कर्मनिवृत्तिसाध्यं ज्ञानम् ।। ४१ ।। प्रश्नान्तरमाह – एवमिति । प्रश्नं प्रष्टव्यमर्थम् । पितुरिक्ष्वाकोः । ब्रह्मणः पुत्राः सनकादयः सर्वज्ञा अपि नाब्रुवन् ।। ४२ ।।

Gita Press translation – The king submitted: (Pray) describe for us that Yoga of action through which man in his present life soon destroys his Karma and, thus purified, attains that supreme knowledge which follows disassociation from all actions (41). Formerly, in the presence of my father (Ikṣwāku) I put this question to the Ṛṣis (Sanatkumāra etc.); but those Ṛṣis (sons of Brahmā) did not answer it. (Pray,) tell me why they did not reply (42).

Here the verbal root √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) has taken two objects  प्रश्नम् (पुंलिङ्ग-प्रातिपदिकम् ‘प्रश्न’, द्वितीया-द्विवचनम्) and ऋषीन् (पुंलिङ्ग-प्रातिपदिकम् ‘ऋषि’, द्वितीया-बहुवचनम्)।

Here ‘ऋषि’ is the secondary object (गौण-कर्म) of the verbal root √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९). The primary object (प्रधान-कर्म/मुख्य-कर्म) being ‘प्रश्न’।

‘ऋषि’ gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च – A कारकम् (participant in the action) which has no other specific designation like अपादानम् (ablation) etc gets the designation कर्म (object.)

Note:
दुह्‍याच्‍पच्‍दण्‍ड्रुधिप्रच्‍छिचिब्रूशासुजिमथ्‍मुषाम् ।
कर्मयुक् स्‍यादकथितं तथा स्‍यान्नीहृकृष्‍वहाम् ।।

दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थ:।
A कारकम् (participant in the action) which connects with the primary object of any one of only the following 12 + 4 = 16 verbal roots (and their synonyms) gets the designation कर्म as long as no other specific designation like अपादानम् etc has been assigned to it –
(i) √दुह् (दुहँ प्रपूरणे २. ४)
(ii) √याच् (टुयाचृँ याच्ञायाम् १. १००१)
(iii) √पच् (डुपचँष् पाके १. ११५१)
(iv) √दण्ड् (दण्ड दण्डनिपाते १०. ४७२)
(v) √रुध् (रुधिँर् आवरणे ७. १)
(vi) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
(vii) √चि (चिञ् चयने ५. ५)
(viii) √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)
(ix) √शास् (शासुँ अनुशिष्टौ २. ७०)
(x) √जि (जि अभिभवे १. १०९६)
(xi) √मन्थ् (मन्थँ विलोडने १. ४४, ९. ४७)
(xii) √मुष् (मुषँ स्तेये ९. ६६)

and

(xiii) √नी (णीञ् प्रापणे १. १०४९)
(xiv) √हृ (हृञ् हरणे १. १०४६)
(xv) √कृष् (कृषँ विलेखने १. ११४५)
(xvi) √वह् (वहँ प्रापणे १. ११५९)

Note: The above 12 + 4 = 16 verbal roots (and their synonyms) are called द्विकर्मका: because they are capable of taking two objects – a primary object (प्रधान-कर्म/मुख्य-कर्म) and a secondary object (गौण-कर्म)। The प्रधान-कर्म/मुख्य-कर्म gets the कर्म-सञ्ज्ञा by 1-4-49 कर्तुरीप्सिततमं कर्म and the गौण-कर्म gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च।

(1) ऋषि + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘ऋषि’ has the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.

(2) ऋषि + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(3) ऋषीस् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(4) ऋषीन् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter ‘स्’ of the affix ‘शस्’ follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter ‘न्’।

Questions:

1. Consider the following verse of the गीता –
अर्जुन उवाच |
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्‌ || 5-1||
Has the सूत्रम् 1-4-51 अकथितं च been applied in this verse? If not, how would the verse change if the सूत्रम् 1-4-51 अकथितं च were to be applied?

2. Please give the passive form of the sentence – प्रश्नमृषीनपृच्छम्।

3. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the commentary?

4. How would you say this in Sanskrit?
“No one has asked me this question before.”

5. How would you say this in Sanskrit?
“I asked my friend for directions.” Paraphrase to “I asked my friend the way.”

6. How would you say this in Sanskrit?
“I want to ask you the secret of your success.” Use the feminine प्रातिपदिकम् ‘सिद्धि’ for ‘success.’

Easy questions:

1. Where has ऋषीन् been used in the गीता?

2. In the verses, can you spot two words in which the augment अट् has been used?

कैकेयीम् fAs

Today we will look at the form कैकेयीम् fAs from श्रीमद्-वाल्मीकि-रामायणम् 2.7.13.

श्वः पुष्येण जितक्रोधं यौवराज्येन चानघम् । राजा दशरथो राममभिषेक्ता हि राघवम् ।। २-७-११ ।।
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता । कैलासशिखराकारात् प्रसादादवरोहत ।। २-७-१२ ।।
सा दह्यमाना कोपेन मन्थरा पापदर्शिनी । शयानामेव कैकेयीमिदं वचनमब्रवीत् ।। २-७-१३ ।।
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते । उपप्लुतमघौघेन नात्मानमवबुध्यसे ।। २-७-१४ ।।

Gita Press translation – “Tomorrow under the asterism Puṣya, (she added) will Emperor Daśaratha positively install in the office of Prince Regent the sinless Rāma (a scion of Raghu), who has conquered wrath.” (11) Filled with indignation to hear the report of the nurse, the hunchbacked maid-servant for her part got down at once from (the roof of) the palace, which resembled in shape a peak of Kailāsa (12). Burning with anger, Mantharā, who scented foul play (in the move of the Emperor), spoke as follows to Kaikeyī even while she was reposing (in bed) :- (13) “Get up, O deluded one! How can you keep lying down? Peril stares you in the face! You do not perceive yourself threatened by a flood of misery!” (14)

Note: These verses have previously appeared in the following post – प्रासादात्-m-ab-s

Here the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) has taken two objects वचनम् (नुपुंसकलिङ्ग-प्रातिपदिकम् ‘वचन’, द्वितीया-एकवचनम्) and कैकेयीम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘कैकेयी’, द्वितीया-एकवचनम्)।

Here ‘कैकेयी’ is the secondary object (गौण-कर्म) of the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९). The primary object (प्रधान-कर्म/मुख्य-कर्म) being ‘वचन’।

‘कैकेयी’ gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च – A कारकम् (participant in the action) which has no other specific designation like अपादानम् (ablation) etc gets the designation कर्म (object.)

Note:
दुह्‍याच्‍पच्‍दण्‍ड्रुधिप्रच्‍छिचिब्रूशासुजिमथ्‍मुषाम् ।
कर्मयुक् स्‍यादकथितं तथा स्‍यान्नीहृकृष्‍वहाम् ।।

दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थ:।
A कारकम् (participant in the action) which connects with the primary object of any one of only the following 12 + 4 = 16 verbal roots (and their synonyms) gets the designation कर्म as long as no other specific designation like अपादानम् etc has been assigned to it –
(i) √दुह् (दुहँ प्रपूरणे २. ४)
(ii) √याच् (टुयाचृँ याच्ञायाम् १. १००१)
(iii) √पच् (डुपचँष् पाके १. ११५१)
(iv) √दण्ड् (दण्ड दण्डनिपाते १०. ४७२)
(v) √रुध् (रुधिँर् आवरणे ७. १)
(vi) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
(vii) √चि (चिञ् चयने ५. ५)
(viii) √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)
(ix) √शास् (शासुँ अनुशिष्टौ २. ७०)
(x) √जि (जि अभिभवे १. १०९६)
(xi) √मन्थ् (मन्थँ विलोडने १. ४४, ९. ४७)
(xii) √मुष् (मुषँ स्तेये ९. ६६)

and

(xiii) √नी (णीञ् प्रापणे १. १०४९)
(xiv) √हृ (हृञ् हरणे १. १०४६)
(xv) √कृष् (कृषँ विलेखने १. ११४५)
(xvi) √वह् (वहँ प्रापणे १. ११५९)

Note: The above 12 + 4 = 16 verbal roots (and their synonyms) are called द्विकर्मका: because they are capable of taking two objects – a primary object (प्रधान-कर्म/मुख्य-कर्म) and a secondary object (गौण-कर्म)। The प्रधान-कर्म/मुख्य-कर्म gets the कर्म-सञ्ज्ञा by 1-4-49 कर्तुरीप्सिततमं कर्म and the गौण-कर्म gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च।

(1) कैकेयी + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘कैकेयी’ has the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) कैकेयीम् । By 6-1-107 अमि पूर्व: – In place of a preceding ‘अक्’ letter and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 1-4-51 अकथितं च been used for the first time in Chapter Ten of the गीता?

2. If the सूत्रम् 1-4-51 अकथितं च were not to be used (to assign the designation कर्म to ‘कैकेयी’) which designation would ‘कैकेयी’ take?
i) करणम्
ii) सम्प्रदानम्
iii) अपादानम्
iv) अधिकरणम्

3. Please give the passive form of the sentence – मन्थरा कैकेयीमिदं वचनमब्रवीत्।

4. In the verses, can you spot two words which contain the substitution शानच् (in place of लँट्)?

5. What is an alternate grammatical form for मूढे?

6. How would you say this in Sanskrit?
“Tell me what the teacher told you.”

Easy questions:

1. Can you spot the affix श्यन् in the verses?

2. Why is अवरोहत a आर्ष-प्रयोग: (an irregular grammatical usage)?

तम् mAs

Today we will look at the form तम् mAs from रघुवंशम् verse 12-17.

तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते॥ 12-17॥

टीकास्वर्गिणः पितुर्निदेशादपाक्रष्टुं निवर्तयितुम् अशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे ।।

Translation – But finding that it was impossible to persuade him to return, on account of the command of their departed father, he begged him for his sandals that they may, in his absence, serve as the supreme divinities of the realm (17).

Note: The above verse has been discussed in detail in the Thursday class on August 25th 2011 Video and on September 1st 2011 Video.

Here ययाचे (derived from the verbal root √याच् (टुयाचृँ याच्ञायाम् १. १००१)) has taken two objects तम् (सर्वनाम-प्रातिपदिकम् ‘तद्’, पुंलिङ्गे द्वितीया-एकवचनम्) and पादुके (स्त्रीलिङ्ग-प्रातिपदिकम् ‘पादुका’, द्वितीया-द्विवचनम्)।

तम् is the secondary object (गौण-कर्म) of ययाचे। The primary object (प्रधान-कर्म/मुख्य-कर्म) being पादुके।

‘तद्’ gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च – A कारकम् (participant in the action) which has no other specific designation like अपादानम् (ablation) etc gets the designation कर्म (object.)

Note:
दुह्‍याच्‍पच्‍दण्‍ड्रुधिप्रच्‍छिचिब्रूशासुजिमथ्‍मुषाम् ।
कर्मयुक् स्‍यादकथितं तथा स्‍यान्नीहृकृष्‍वहाम् ।।

दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थ:।
A कारकम् (participant in the action) which connects with the primary object of any one of only the following 12 + 4 = 16 verbal roots (and their synonyms) gets the designation कर्म as long as no other specific designation like अपादानम् etc has been assigned to it –
(i) √दुह् (दुहँ प्रपूरणे २. ४)
(ii) √याच् (टुयाचृँ याच्ञायाम् १. १००१)
(iii) √पच् (डुपचँष् पाके १. ११५१)
(iv) √दण्ड् (दण्ड दण्डनिपाते १०. ४७२)
(v) √रुध् (रुधिँर् आवरणे ७. १)
(vi) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
(vii) √चि (चिञ् चयने ५. ५)
(viii) √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)
(ix) √शास् (शासुँ अनुशिष्टौ २. ७०)
(x) √जि (जि अभिभवे १. १०९६)
(xi) √मन्थ् (मन्थँ विलोडने १. ४४, ९. ४७)
(xii) √मुष् (मुषँ स्तेये ९. ६६)

and

(xiii) √नी (णीञ् प्रापणे १. १०४९)
(xiv) √हृ (हृञ् हरणे १. १०४६)
(xv) √कृष् (कृषँ विलेखने १. ११४५)
(xvi) √वह् (वहँ प्रापणे १. ११५९)

Note: The above 12 + 4 = 16 verbal roots (and their synonyms) are called द्विकर्मका: because they are capable of taking two objects – a primary object (प्रधान-कर्म/मुख्य-कर्म) and a secondary object (गौण-कर्म)। The प्रधान-कर्म/मुख्य-कर्म gets the कर्म-सञ्ज्ञा by 1-4-49 कर्तुरीप्सिततमं कर्म and the गौण-कर्म gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च।

‘तद्’ gets the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।

(1) तद् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘तद्’ has the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) त अ + अम् । By 7-2-102 त्यदादीनामः – The ending letter of the pronouns, starting with ‘त्यद्’ and ending with ‘द्वि’, is replaced by ‘अ’ when followed by a विभक्ति: affix. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘द्’ gets replaced.

(3) त + अम् । By 6-1-97 अतो गुणे – In the place of the letter ‘अ’ which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(4) तम् । By 6-1-107 अमि पूर्व: – In place of a preceding ‘अक्’ letter and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 1-4-51 अकथितं च been used for the first time in Chapter Two of the गीता?

2. In the post, if the सूत्रम् 1-4-51 अकथितं च were not to be used (to assign the designation कर्म to ‘तद्’) which designation would ‘तद्’ take?
i) करणम्
ii) सम्प्रदानम्
iii) अपादानम्
iv) अधिकरणम्

3. Please give the passive form of the sentence – [भरत:] तं पादुके ययाचे।

4. What is an alternate form for अपाक्रष्टुम्?

5. Which सूत्रम् justifies the use of the affix तुमुँन् in the form कर्तुम् used in the verse?

6. How would you say this in Sanskrit?
“O Lord! Please forgive me.” Paraphrase to “O Lord! I beg forgiveness from You.” Use the feminine प्रातिपदिकम् ‘क्षमा’ for ‘forgiveness.’

Easy questions:

1. Where has the सूत्रम् 7-1-18 औङ आपः been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘ए’ in ययाचे?

अधिज्यताम् fAs

Today we will look at the form अधिज्यताम् fAs from रघुवंशम् verse 11-14.

तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ 11-14॥

टीका – अत्र रामायणवचनम् – ‘अगस्त्यः परमक्रुद्धस्ताडकामभिशप्तवान् । पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपमपाहाय दारुणं रूपमस्तु ते ।।’ इति । तदेतदाह – विदितशापयेति । कौशिकात् आख्यातुः । ‘1-4-29 आख्यातोपयोगे’ इत्यपादानात्पञ्चमी । विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि । ‘खिलमप्रहतं स्थानम्’ इति हलायुधः । तौ रामलक्ष्मणौ [ स्थलनिवेशिताटनी ] स्थले निवेशिते अटनी धनु:कोटी याभ्यां तौ तथोक्तौ । ‘कोटिरस्याटनिः’ (2-8-84) इत्यमरः । लीलयैव धनुषी । अधिकृते ज्ये मौर्व्यौ ययोस्ते अधिज्ये । ‘ज्या मौर्वीमातृभूमिषु’ इति विश्वः । तयोर्भावस्तत्ताम् अधिज्यतां निन्यतुः नीतवन्तौ । नयतिर्द्विकर्मकः ।।

Translation – And on the way laid waste by Suketu’s daughter, of whose curse Kauśika had spoken to them, they playfully strung their bows, having rested their bow-ends on the grounds (14).

Note: ‘strung’ is the translation for अधिज्यतां निन्यतुः।

Note: The above verse has been discussed in detail in the Thursday class on April 8th 2010. Please refer to the following link for the class recording – Video

Here निन्यतुः (derived from the verbal root √नी (णीञ् प्रापणे १. १०४९)) has taken two objects धनुषी (नुपुंसकलिङ्ग-प्रातिपदिकम् ‘धनुस्’, द्वितीया-द्विवचनम्) and अधिज्यताम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘अधिज्यता’, द्वितीया-एकवचनम्)।

अधिज्यताम् is the secondary object (गौण-कर्म) of निन्यतुः। The primary object (प्रधान-कर्म/मुख्य-कर्म) being धनुषी।

‘अधिज्यता’ gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च – A कारकम् (participant in the action) which has no other specific designation like अपादानम् (ablation) etc gets the designation कर्म (object.)

Note:
दुह्‍याच्‍पच्‍दण्‍ड्रुधिप्रच्‍छिचिब्रूशासुजिमथ्‍मुषाम् ।
कर्मयुक् स्‍यादकथितं तथा स्‍यान्नीहृकृष्‍वहाम् ।।

दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थ:।
A कारकम् (participant in the action) which connects with the primary object of any one of only the following 12 + 4 = 16 verbal roots (and their synonyms) gets the designation कर्म as long as no other specific designation like अपादानम् etc has been assigned to it –
(i) √दुह् (दुहँ प्रपूरणे २. ४)
(ii) √याच् (टुयाचृँ याच्ञायाम् १. १००१)
(iii) √पच् (डुपचँष् पाके १. ११५१)
(iv) √दण्ड् (दण्ड दण्डनिपाते १०. ४७२)
(v) √रुध् (रुधिँर् आवरणे ७. १)
(vi) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
(vii) √चि (चिञ् चयने ५. ५)
(viii) √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)
(ix) √शास् (शासुँ अनुशिष्टौ २. ७०)
(x) √जि (जि अभिभवे १. १०९६)
(xi) √मन्थ् (मन्थँ विलोडने १. ४४, ९. ४७)
(xii) √मुष् (मुषँ स्तेये ९. ६६)

and

(xiii) √नी (णीञ् प्रापणे १. १०४९)
(xiv) √हृ (हृञ् हरणे १. १०४६)
(xv) √कृष् (कृषँ विलेखने १. ११४५)
(xvi) √वह् (वहँ प्रापणे १. ११५९)

Note: The above 12 + 4 = 16 verbal roots (and their synonyms) are called द्विकर्मका: because they are capable of taking two objects – a primary object (प्रधान-कर्म/मुख्य-कर्म) and a secondary object (गौण-कर्म)। The प्रधान-कर्म/मुख्य-कर्म gets the कर्म-सञ्ज्ञा by 1-4-49 कर्तुरीप्सिततमं कर्म and the गौण-कर्म gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च।

(1) अधिज्यता + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘अधिज्यता’ has the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) अधिज्यताम् । By 6-1-107 अमि पूर्व: – In place of a preceding ‘अक्’ letter and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 1-4-51 अकथितं च been used for the first time in the गीता?

2. If the सूत्रम् 1-4-51 अकथितं च were not to be used (to assign the designation कर्म to ‘अधिज्यता’) which designation would ‘अधिज्यता’ take?
i) करणम्
ii) सम्प्रदानम्
iii) अपादानम्
iv) अधिकरणम्

3. Please give the passive form of the sentence – तौ धनुषी अधिज्यतां निन्यतुः।

4. Commenting on the सूत्रम् 1-4-51 अकथितं च, the सिद्धान्तकौमुदी says – अर्थनिबन्धनेयं सञ्ज्ञा। बलिं भिक्षते वसुधाम्। माणवकं धर्मं भाषते अभिधत्ते वक्तीद्यादि। Please explain.

5. Commenting further on the same सूत्रम्, the सिद्धान्तकौमुदी says – कारकं किम्? माणवकस्य पितरं पन्थानं पृच्छति। Please explain.

6. How would you say this Sanskrit?
“Rāvaṇa took Sītā to Laṅkā.”

Easy questions:

1. Why doesn’t 6-1-77 इको यणचि apply between धनुषी + अधिज्यताम्?

2. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the verses?

रक्षः nAs

Today we will look at the form रक्षः nAs from श्रीमद्भागवतम् 9.9.20.

श्रीराजोवाच
किंनिमित्तो गुरोः शापः सौदासस्य महात्मनः । एतद्वेदितुमिच्छामः कथ्यतां न रहो यदि ।। ९-९-१९ ।।
श्रीशुक उवाच
सौदासो मृगयां किञ्चिच्चरन्रक्षो जघान ह । मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया ।। ९-९-२० ।।

श्रीधर-स्वामि-टीका
न रहो न रहस्यम् ।। १९ ।। मृगयां चरन्कंचिद्राक्षसं जघान, तस्य भ्रातरं मुमोच, भ्राता पलाय्य गतः ।। २० ।।

Gita Press translation – The king (Parīkṣit) submitted : What was the occasion for the curse pronounced by the preceptor (the sage Vasiṣṭha) on the high-souled Saudāsa? We desire to know this, which may (kindly) be pointed out (to us) unless it is a secret (19). Śrī Śuka replied: While roaming in pursuit of game, so the tradition goes, Saudāsa (son of Sudāsa) killed a certain ogre and let go his brother, who immediately left with the intention of retaliating (20).

Note: These verses have also been previously posted in the following post – मृगयाम्-fas

The form रक्षः is derived from the नपुंसकलिङ्ग-प्रातिपदिकम् ‘रक्षस्’। The विवक्षा is द्वितीया-एकवचनम्।

(1) रक्षस् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। ‘रक्षस्’ gets the कर्म-सञ्ज्ञा by 1-4-49 कर्तुरीप्सिततमं कर्म – That कारकम् (participant in the action) which the doer most desires to obtain/reach thru the action is called कर्म (object.) Here ‘रक्षस्’ is the object through the action जघान। By 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.

(2) रक्षस् । By 7-1-23 स्वमोर्नपुंसकात् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् take the लुक् elision.

(3) रक्षः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. Where has the सूत्रम् 2-3-2 कर्मणि द्वितीया (used in step 1) been used in for the first time in the गीता? Where has it been used for the last time?

2. Commenting on the सूत्रम् 1-4-49 कर्तुरीप्सिततमं कर्म, the सिद्धान्तकौमुदी says – कर्तु: किम्? माषेष्वश्वं बध्नाति। कर्मण ईप्सिता माषा न तु कर्तु:। Please explain.

3. Commenting further on the same सूत्रम्, the सिद्धान्तकौमुदी says – तमब्ग्रहणं किम्? उपदंशेन शाकं भुङ्क्ते। Please explain.

4. Commenting further on the same सूत्रम्, the सिद्धान्तकौमुदी says – कर्मेत्यनुवृत्तौ पुन: कर्मग्रहणमाधारनिवृत्त्यर्थम्। अन्यथा गेहं प्रविशतीत्यत्रैव स्यात्। Please explain.

5. Commenting on the सूत्रम् 1-4-49 कर्तुरीप्सिततमं कर्म, the तत्त्वबोधिनी says – क्तप्रत्ययेनोपस्थितं वर्तमानत्वं चेह न विवक्षितम्। तेन कटं कृतवान् करिष्यतीत्यादि सिद्धम्। Please explain.

6. How would you say this in Sanskrit?
“Śrī Rāma killed Rāvaṇa, the king of ogres.”

Easy questions:

1. Where has the सूत्रम् 6-1-110 ङसिङसोश्च been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘छ्’ in the form इच्छाम:?

(हे) राम mVs

Today we will look at the form (हे) राम mVs from श्रीमद्वाल्मीकि-रामायणम् 3.14.13.

पुत्रांस्त्रैलोक्यभर्तॄन्वै जनयिष्यथ मत्समान् । अदितिस्तन्मना राम दितिश्च दनुरेव च ।। ३-१४-१३ ।।
कालका च महाबाहो शेषास्त्वमनसोऽभवन् । अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिन्दम ।। ३-१४-१४ ।।
आदित्या वसवो रुद्रा अश्विनौ च परन्तप । दितिस्त्वजनयत्पुत्रान्दैत्यांस्तात यशस्विनः ।। ३-१४-१५ ।।

Gita Press translation – ‘You will give birth to sons like me, masters of the three worlds.’ O Rāma of mighty arms – Aditi, Diti, Danu and Kālakā were attentive, the rest were indifferent. “Of Aditi thirty-three gods were born, O vanquisher of foes – the (twelve) Ādityas, the (eight) Vasus, the (eleven) Rudras and the two Aświns, O tormentor of foes! Diti for her part gave birth to the famous Daityas (demons), O dear one! (13-15).”

Note: These verses have also been previously posted in the following post – जनयिष्यथ-2ap-लृँट्

The form (हे) राम is derived from the प्रातिपदिकम् ‘राम’। The विवक्षा is पुंलिङ्गे सम्बुद्धिः। By 2-3-49 एकवचनं सम्बुद्धि: – The nominative singular affix (‘सुँ’) when used in a vocative form gets the designation सम्बुद्धि:।

(1) (हे) राम + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-47 सम्बोधने च – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote ‘address’ (in addition to the meaning of the nominal stem) also. Note: सम् (सम्मुखीकृत्य) बोधनम् (ज्ञापनम्) = सम्बोधनम्। सम्बोधनम् means drawing someone’s attention (to inform him/her of something.)

(2) (हे) राम + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। The letter ‘स्’ which is an एकाल् (single letter) affix gets the अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः

(3) (हे) राम । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः – Following a अङ्गम् ending in ‘एङ्’ (letter ‘ए’ or ‘ओ’) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

Questions:

1. Where has the सूत्रम् 2-3-47 सम्बोधने च (used in step 1) been used in for the first time in the गीता? Where has it been used for the last time?

2. Commenting on the सूत्रम् 2-3-47 सम्बोधने च, the काशिका says – आभिमुख्यकरणं सम्बोधनम्। तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोतीति वचनमारभ्यते। Please explain.

3. Where else – besides in (हे) राम – has the सूत्रम् 2-3-47 सम्बोधने च been used in the verses?

4. Which सूत्रम् prescribes the affix खच् in the प्रातिपदिकम् ‘अरिन्दम’? Which one prescribes it in the प्रातिपदिकम् ‘परन्तप’?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘देव’?

6. How would you say this in Sanskrit?
“O Rāma! (Please) uplift me.”

Easy questions:

1. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?

2. Can you spot the augment अट् in the verses?

एकः mNs

Today we will look at the form एकः mNs from श्रीमद्भागवतम् 10.56.19.

हतं प्रसेनमश्वं च वीक्ष्य केसरिणा वने । तं चाद्रिपृष्ठे निहतमृक्षेण ददृशुर्जनाः ।। १०-५६-१८ ।।
ऋक्षराजबिलं भीममन्धेन तमसावृतम् । एको विवेश भगवानवस्थाप्य बहिः प्रजाः ।। १०-५६-१९ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Discovering (first) Prasena as well as his horse killed in the forest by a lion, people further saw the lion (itself) killed on the mountain side by a bear (18). The Lord stationed the people outside and entered alone the fearful cave of Jāmbavān (the king of bears), covered with thick darkness (19).

Note: These verses have also been previously posted in the following post – एकः-mns

The form एकः is derived from the प्रातिपदिकम् ‘एक’। The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।

(1) एक + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote (i) only the meaning of the प्रातिपदिकम् (nominal stem) or (ii) only the additional sense of gender or (iii) only the additional sense of measure or (iv) only number.

(2) एक + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(3) एकः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘एक’ been used पुंलिङ्गे प्रथमा-एकवचनम् in the गीता?

2. In Chapter Fifteen of the गीता can you find a word in which a प्रथमा विभक्ति: has been used वचनमात्रे = संख्‍यामात्रे (to denote only number)?

3. Commenting on the examples एक:, द्वौ, बहव: the सिद्धान्तकौमुदी explains the purpose of having the term ‘वचन’ in the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा as follows – इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम्। Please elaborate on this statement.

4. In the प्रातिपदिकम् ‘भीम’ the उणादि-प्रत्यय: ‘मक्’ is used in the sense of –
(i) कर्मणि
(ii) करणे
(iii) अपादाने
(iv) अधिकरणे

5. Can you spot the augment पुक् in the verses?

6. How would you say this in Sanskrit?
“Śrī Rāma felled (caused to fall) seven palm trees with a single arrow.” Use the masculine प्रातिपदिकम् ‘ताल’ for ‘palm tree.’

Easy questions:

1. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in the verses?

2. How would you say this in Sanskrit?
“There is only one day left in this month.” To express the meaning ‘to be left’ use (in the passive) the verbal root √शिष् (शिषॢ विशेषणे ७. १४) with the उपसर्ग: ‘अव’।

तटम् nNs

Today we will look at the form तटम् nNs from the commentary on वैराग्यशतकम् verse 98.

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥ ९८ ॥

टीका –
गङ्गेति । गङ्गायाः सुरनद्याः, तीरे कूले । ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु’ इत्यमरः । तीरग्रहणं तद्गतशीतत्वपावित्र्यादिसिद्ध्यर्थम् । हिमगिरेः शीतनगस्य शिलायाः पाषाणस्योपरि बद्धं पद्मासनं येन तस्य । किंच ब्रह्मणो ध्यानमुपासनम्, तस्याभ्यसनमभ्यासः, तस्य विधिर्विधानं तेन । ‘विधिर्विधाने दैवेऽपि’ इत्यमरः । योगनिद्रां गतस्य प्राप्तस्य योगिनो मम तैः सुदिवसैः पुण्यदिनैः, भाव्यं किम्यत्र ते जरठहरिणा वृद्धकुरङ्गाः, निर्विशङ्का निर्भीकाः सन्तः, स्वाङ्गं स्वशरीरम्, मदीयेऽङ्गे शरीरे, कण्डूयन्ते । तैर्भाव्यमित्यभिप्रायः । एवं च ग्रामनिवासं त्यक्त्वा गङ्गातीरे हिमवत्पर्वतपाषाणोपरि पद्मासनासनवर्ती ब्रह्मध्यानाभ्यासविधानेन योगनिद्रां गतः सन्नहं निर्विशङ्कैः जरठहरिणैः साकं यदा स्थास्ये तदा मे सुदिवसा जायन्त इत्यभिप्रायः । मन्दाक्रान्तावृत्तम् ॥

Translation – Can those blessed days be (in store) for me, when the fearless old stags rub their bodies against mine while I, having fixed myself in the Padmāsana posture on a slab in the Himalayas on the bank of the Ganges, attain yogic sleep by constantly meditating on the Supreme Reality?

Note: This verse has also been previously posted in the following post – कण्डूयन्ते-3ap-लँट्

The form तटम् is derived from the पुंलिङ्ग/स्त्रीलिङ्ग/नपुंसकलिङ्ग-प्रातिपदिकम् ‘तट’। The विवक्षा is नपुंसकलिङ्गे प्रथमा-एकवचनम्।

(1) तट + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote (i) only the meaning of the प्रातिपदिकम् (nominal stem) or (ii) only the additional sense of gender or (iii) only the additional sense of measure or (iv) only number.

(2) तट + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting इत्-सञ्ज्ञा।

(3) तटम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (used in step 1) the सिद्धान्तकौमुदी says – अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम्। अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य। Please explain.

2. In the quotation – ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु‘ – from the अमर-कोष: given in the commentary, what does त्रिषु mean?

3. Which कृत् affix is used to form the प्रातिपदिकम् ‘अभ्यसन’? Which one is used to form the प्रातिपदिकम् ‘अभ्यास’? Which one is used to form the प्रातिपदिकम् ‘विधि’?

4. In the form गतस्य (used in the verse) the affix ‘क्त’ has been used –
(i) कर्तरि
(ii) कर्मणि
(iii) भावे
(iv) None of the above

5. How would you say this in Sanskrit?
“Śrī Kṛṣṇa sported with the gopīs on the bank of the Yamunā.”

6. How would you say this in Sanskrit?
“There are many beautiful trees on the bank of this river.”

Easy questions:

1. Which सूत्रम् prescribes the augment याट् in the form गङ्गायाः used in the commentary?

2. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary?

उच्चैः ind

Today we will look at the form उच्चैः ind from चाणक्य-नीतिः।

गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥

Translation – Excellence is attained through good qualities and not by (the mere fact of) occupying a high seat. Can a crow – even though stationed on the pinnacle of a palace – act like Garuḍa (the king of birds)?

Note: This verse has also been previously posted in the following post – गरुडायते-3as-लँट्

The form उच्चैः is derived from the प्रातिपदिकम् ‘उच्चैस्’।

Since ‘उच्चैस्’ is listed in the स्वरादि-गण:, it gets the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम् – The class of terms beginning with ‘स्वर्’ (heaven) and the particles (निपाताः) are assigned the name अव्ययम् (indeclinable). Since ‘उच्चैस्’ is an अव्ययम्, it only takes the default first case affix ‘सुँ’।

(1) उच्चैस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote (i) only the meaning of the प्रातिपदिकम् (nominal stem) or (ii) only the additional sense of gender or (iii) only the additional sense of measure or (iv) only number.

(2) उच्चैस् । By 2-4-82 अव्ययादाप्सुपः, the feminine affix आप् and the सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision. Now ‘उच्चैस्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

(3) उच्चैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः। See question 2.

Questions:

1. Where has the प्रातिपदिकम् ‘उच्चैस्’ been used in Chapter One of the गीता?

2. Commenting on the final form उच्चैः, the तत्त्वबोधिनी says – पदत्वादिह रुत्वविसर्गौ भवत:। Please explain.

3. Commenting on the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (used in step 1) the सिद्धान्तकौमुदी says – मात्रशब्दस्य प्रत्येकं योग:। Please explain.

4. The वृत्ति: of the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा in the सिद्धान्तकौमुदी says – प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्‍ये संख्‍यामात्रे च प्रथमा स्‍यात् । Commenting on the use of the term आधिक्‍ये the तत्त्वबोधिनी says – यद्यपि लिङ्गमात्रे परिमाणमात्रे इत्येवाक्षरार्थस्तथापि प्रातिपदिकार्थं विना लिङ्गादिप्रतीतेरसम्भवादिति तदाधिक्य इत्युक्तम्। Please explain.

5. Where has the सूत्रम् 6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम् been used in the verses?

6. In which sense is the affix ल्युट् used to form the प्रातिपदिकम् ‘आसन’?
(i) कर्तरि
(ii) कर्मणि
(iii) करणे
(iv) अधिकरणे

7. How would you say this in Sanskrit?
“The teacher should sit on a high seat, but not the student.”

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verse?

Recent Posts

January 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics