Home » all-sutra » माति 3As-लँट्

माति 3As-लँट्

Today we will look at the form माति 3As-लँट् from श्रीमद्भागवतम् 2-7-30.

गृह्णीत यद्यदुपबन्धममुष्य माता शुल्बं सुतस्य न तु तत्तदमुष्य माति ।
यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमनाः प्रतिबोधितासीत् ।। २-७-३० ।।

Gita Press translation “Every cord that His mother (Yaśodā) catches hold of to bind her Child will prove in adequate. Nay, when the cowherd lady (Yaśodā) beholds the (fourteen) spheres in His mouth, even as He yawns, she will at first be filled with dismay and then she will be roused to a sense of His supreme divinity.”

माति is derived from the धातुः √मा (मा माने, अदादि-गणः, धातु-पाठः #२. ५७)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √मा-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √मा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √मा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) मा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) मा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) मा +  ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) मा + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) माति । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

Questions:

1. Where has the “इदम्”-प्रातिपदिकम् been used in the verse?

2. In which सूत्रम् (that we’ve studied) does पाणिनि: specifically mention √मा? Why didn’t this सूत्रम् apply in the present example? (Which condition was not satisfied?)

3. Where has 8-2-80 अदसोऽसेर्दादु दो मः been used in the verse?

4. Can you spot a “अनङ्”-आदेश: in the verse?

5. How would you say this in Sanskrit?
“Fire is inferred from smoke.” Use √मा (मा माने, धातु-पाठः #२. ५७) with the उपसर्ग: “अनु” for “to infer.” (Use a passive form.)

6. How would you say this in Sanskrit?
“One who has faith obtains knowledge.” Take the answer directly from the गीता।

Easy questions:

1. Which term used in the verse has the नदी-सञ्ज्ञा?

2. Where has 7-1-72 नपुंसकस्य झलचः been used in the verse?


1 Comment

  1. Questions:
    1. Where has the “इदम्”-प्रातिपदिकम् been used in the verse?
    Answer: “इदम्”-प्रातिपदिकम् been used in अस्य (पुंलिङ्गे षष्ठी-एकवचनम्)।
    (1) इदम् + ङस् । 4-1-2 स्वौजसमौट्छष्टा…।
    (2) इद अ + ङस् । By 7-2-102 त्यदादीनामः, इदम् gets the अकारादेशः। As per 1-1-52 अलोऽन्त्यस्य , only the ending मकार: gets replaced.
    (3) इद् अ + ङस् । By 6-1-97 अतो गुणे, the अकारः at the end of ‘इद’ and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।
    (4) इद् अ + स्य । By 7-1-12 टाङसिङसामिनात्स्याः, since the ङस्-प्रत्यय: is following an अङ्गम् ending in an अकार:, it is replaced by “स्य”। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire ङस्-प्रत्यय: is replaced.
    (5) अस्य । By 7-2-113 हलि लोपः, the “इद्” of इदम् that is without the ककारः takes लोपः, when the विभक्तिः affixes of the आप्-प्रत्याहारः, which begin with a consonant, follow. Note: आप् is the प्रत्याहारः made of the सुँप् affixes from टा until सुप्।

    2. In which सूत्रम् (that we’ve studied) does पाणिनि: specifically mention √मा? Why didn’t this सूत्रम् apply in the present example? (Which condition was not satisfied?)
    Answer: पाणिनि: specifically mentions √मा in the सूत्रम् 6-4-66 घुमास्थागापाजहातिसां हलि – the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।
    The सूत्रम् did not apply in the present example because “तिप्” is a सार्वधातुक- प्रत्ययः ( by 3-4-113 तिङ्शित्सार्वधातुकम्) not a आर्धधातुक-प्रत्ययः। Another condition which is not satisfied is that “तिप्” is neither कित् nor ङित्।

    3. Where has 8-2-80 अदसोऽसेर्दादु दो मः been used in the verse?
    Answer: 8-2-80 अदसोऽसेर्दादु दो मः has been used in formation of अमुष्य (सर्वनाम-प्रातिपदिकम् “अदस्”, पुंलिङ्गे षष्ठी-एकवचनम्)।
    (1) अदस् + ङस् । 4-1-2 स्वौजसमौट्छष्टा…।
    (2) अद अ + ङस् । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.
    (3) अद + ङस् । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।
    (4) अद + स्य । By 7-1-12 टाङसिङसामिनात्स्याः, since the ङस्-प्रत्यय: is following an अङ्गम् ending in an अकार:, it is replaced by “स्य”। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire ङस्-प्रत्यय: is replaced.
    (5) अमु स्य । By 8-2-80 अदसोऽसेर्दादु दो मः, there is a substitution of उकार: in place of the अकार: following the दकार: of “अदस्” and the दकार: gets substituted by मकार:।
    (6) अमुष्य। By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: (substitute) or part of a प्रत्यय: (affix.) In the present case, the सकार: is part of the “स्य”-प्रत्यय:।

    4. Can you spot a “अनङ्”-आदेश: in the verse?
    Answer: “अनङ्”-आदेश:” by 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च is used to form माता, (स्त्रीलिङ्ग-प्रातिपदिकम् “मातृ”, प्रथमा-एकवचनम्)।
    मातृ + सुँ । 4-1-2 स्वौजसमौट्छष्टा…।
    मात् अनँङ् + स् । By 7-1-94 ऋदुशनस्पुरुदंसोऽनेहसां च, ऋत् (short ऋ) ending words, as well as the words उशनस्, पुरुदंसस् and अनेहस् get the अनँङ् replacement when the सुँ suffix, that is not सम्बुद्धिः, follows. By 1-1-53 ङिच्च, a ङित् substitute (substitute which has the letter ङ् as a marker), even if it is अनेकाल् (having more than one letter), takes place of only the last letter of the term being substituted.
    मातन् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    मातान् + स् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।
    मातान् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, मातान् gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    माता । By 8-2-7 नलोपः प्रातिपदिकान्तस्य, the ending letter न् of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम् ।

    5. How would you say this in Sanskrit?
    “Fire is inferred from smoke.” Use √मा (मा माने, धातु-पाठः #२. ५७) with the उपसर्ग: “अनु” for “to infer.” (Use a passive form.)
    Answer: अग्निः धूमात् अनुमीयते । = अग्निर्धूमादनुमीयते ।

    6. How would you say this in Sanskrit?
    “One who has faith obtains knowledge.” Take the answer directly from the गीता।
    श्रद्धावान् लभते ज्ञानम् = श्रद्धावाँल्लभते ज्ञानम्। (Bhagavad Gita 4-39)

    Easy questions:
    1. Which term used in the verse has the नदी-सञ्ज्ञा?
    Answer: स्त्रीलिङ्ग-प्रातिपदिकम् “गोपी” used in गोपी (प्रथमा-एकवचनम्) gets the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी – A term ending in long “ई” or long “ऊ” gets the सञ्ज्ञा “नदी” if it is used exclusively in the feminine gender.
    गोपी + सुँ । 4-1-2 स्वौजसमौ….।
    गोपी + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    गोपी । by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् a single letter affix सुँ, ति or सि is dropped following a base ending in a consonant or in the long feminine affix ङी or आप्।

    2. Where has 7-1-72 नपुंसकस्य झलचः been used in the verse?
    Answer: 7-1-72 नपुंसकस्य झलचः has been used to form भुवनानि (नपुंसक-प्रातिपदिकम् “भुवन”, द्वितीया-बहुवचनम्)
    भुवन + शस् । 4-1-2 स्वौजसमौ….।
    भुवन + शि । शि-आदेश: By 7-1-20 जश्शसोः शिः, 1-1-55 अनेकाल्शित्सर्वस्य (because “शि” is अनेकाल्-आदेश:) ।
    भुवन + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    भुवन नुँम् + इ । नुँम् आगम: By 1-1-42 शि सर्वनामस्थानम्, 7-1-72 नपुंसकस्य झलचः and with the use of the परिभाषा-सूत्रम् 1-1-47 मिदचोऽन्त्यात्परः ।
    भुवनन् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    भुवनान् + इ । उपधा-दीर्घः by 6-4-8 सर्वनामस्थाने चासम्बुद्धौ ।
    भुवनानि ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics