Home » Example for the day » शृणुमः 1Ap-लँट्

शृणुमः 1Ap-लँट्

Today we will look at the form शृणुमः 1Ap-लँट् from श्रीमद्भागवतम् 9-24-9.

बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू ।
यथैव शृणुमो दूरात्सम्पश्यामस्तथान्तिकात् ।। ९-२४-९ ।।

Translation – Devāvṛdha’s son was Babhru; of these two (father and son) they recite the following two couplets: – “As we hear from a distance, so do we observe from near.”

शृणुमः is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुष-बहुवचनम्, the प्रत्यय: will be “मस्”।

(1) श्रु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। “मस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of मस् from getting the इत्-सञ्ज्ञा।

(4) शृ + श्नु + मस् । By 3-1-74 श्रुवः शृ च , the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) शृ + नु + मस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः । Note: The प्रत्यय: “नु” as well as “मस्” are ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।

(6) शृनुमः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(7) शृणुमः । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Questions:

1. Where has 3-1-74 श्रुवः शृ च been used for the first time in this गीता?

2. What would be an optional final form in this example?

3. Which सर्वनाम-प्रातिपदिकम् has been used in the form अमू (पुंलिङ्गे द्वितीया-द्विवचनम्)? Please give the details of the derivation.

4. Which सूत्रम् was used to do the “पश्य”-आदेश: for √दृश् (दृशिर् प्रेक्षणे १. ११४३) in the form पश्याम:?

5. 3-1-74 श्रुवः शृ च is an अपवाद: for 3-1-68 कर्तरि शप्‌। Can you recall another सूत्रम् that we have studied, which is an अपवाद: for 3-1-68 कर्तरि शप्‌?

6. How would you say this in Sanskrit?
“You never listen to what I say.” Use वदँ व्यक्तायां वाचि १. ११६४ for “to say.” Use यत्/तत्।

Easy questions:

1. Why didn’t the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः apply in the form श्लोकौ (द्वितीया-द्विवचनम्)?

2. Where has 7-1-3 झोऽन्तः been used in the verse?


1 Comment

  1. Questions:
    1. Where has 3-1-74 श्रुवः शृ च been used for the first time in this गीता?
    Answer: 3-1-74 श्रुवः शृ च has been used for the first time in the formation of शृणोति।
    आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः |
    आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् || 2-29||
    श्रु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    श्रु + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।
    शृ + श्नु + ति । By 3-1-74 श्रुवः शृ च, the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। श्नु which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113.
    शृ + नु + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    शृ + नो + ति। By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.
    Note: The प्रत्यय: “नु” is ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ”।
    शृणोति । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

    2. What would be an optional final form in this example?
    Answer: The optional form would be शृण्म: by 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः – The उकारः belonging to an affix and not preceded by a conjunct consonant is elided optionally, if followed by a मकारः or वकारः। After step 5 we have:
    शृ + नु + मस् ।
    शृन्मस् । by 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः।
    शृन्म: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।
    शृण्म: । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

    3. Which सर्वनाम-प्रातिपदिकम् has been used in the form अमू (पुंलिङ्गे द्वितीया-द्विवचनम्)? Please give the details of the derivation.
    Answer: “अदस्”-प्रातिपदिकम् has been used to form अमू (पुंलिङ्गे द्वितीया-द्विवचनम्) ।
    अदस् + औ । 4-1-2 स्वौजसमौट्छष्टा…।
    अद अ + औ । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.
    अद + औ । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।
    अदौ । By 6-1-88 वृद्धिरेचि, in place of a preceding (long or short) अ letter and a following एच् letter, there is a single substitute of a वृद्धि letter (आ, ऐ, औ – see sutra 1-1-1). This rule is an exception to the prior rule 6-1-87 आद्गुणः । Note: 6-1-104 नादिचि stops 6-1-102 प्रथमयोः पूर्वसवर्णः ।
    अमू । By 8-2-80 अदसोऽसेर्दादु दो मः, there is a substitution of उकार:/ऊकार: in place of the letter (vowel) following the दकार: of “अदस्” and the दकार: gets substituted by मकार:। This rule does not apply when there is a सकार: at the end of “अदस्”।
    Note: As per 1-1-50 स्थानेऽन्तरतमः, there will an उकार: substitution if the vowel following the दकार: is ह्रस्व: (short) and there will an ऊकार: substitution if the vowel following the दकार: is दीर्घ: (long.)

    4. Which सूत्रम् was used to do the “पश्य”-आदेश: for √दृश् (दृशिर् प्रेक्षणे १. ११४३) in the form पश्याम:?
    Answer: The सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः (when followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively) was used to do the “पश्य”-आदेश: for √दृश् (दृशिर् प्रेक्षणे १. ११४३) in the form पश्याम:।

    5. 3-1-74 श्रुवः शृ च is an अपवाद: for 3-1-68 कर्तरि शप्। Can you recall another सूत्रम् that we have studied, which is an अपवाद: for 3-1-68 कर्तरि शप् ।
    Answer: Another अपवाद: for 3-1-68 कर्तरि शप् is 3-1-79 तनादिकृञ्भ्य उः – when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः।

    6. How would you say this in Sanskrit?
    “You never listen to what I say.” Use वदँ व्यक्तायां वाचि १. ११६४ for “to say.” Use यत्/तत्।
    Answer: यत् अहम् वदामि तत् त्वम् न कदापि शृणोषि । = यदहं वदामि तत्त्वं न कदापि शृणोषि ।
    Note: अहम् as well as त्वम् can be left out of the sentence because the subject of वदामि can only be अहम् and the subject of शृणोषि can only be त्वम्।
    यत् वदामि तत् न कदापि शृणोषि । = यद् वदामि तन्न कदापि शृणोषि ।

    Easy questions:
    1. Why didn’t the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः apply in the form श्लोकौ (द्वितीया-द्विवचनम्)?
    Answer: The सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः didn’t apply in the form श्लोकौ (द्वितीया-द्विवचनम्) because 6-1-104 नादिचि blocks 6-1-102 प्रथमयोः पूर्वसवर्णः। The वृत्तिः of 6-1-104 नादिचि is “आद् इचि न पूर्वसवर्णदीर्घ:”, which means that 6-1-102 पूर्वसवर्णः does not apply if the first letter (of the अक्-अच् pair) is a (long or short) “अ/आ” and the second letter is an इच्। Here we have अवर्णः (अकार: in this case) followed by इच् (औ), so we cannot apply 6-1-102 प्रथमयोः पूर्वसवर्णः। 6-1-104 नादिचि is निषेध-सूत्रम् to 6-1-102 प्रथमयोः पूर्वसवर्णः ।

    2. Where has 7-1-3 झोऽन्तः been used in the verse?
    Answer: 7-1-3 झोऽन्तः been used in the verse to form पठन्ति √पठ् (भ्वादि-गणः, पठँ व्यक्तायां वाचि, धातु-पाठः #१.३८१), used with लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    पठ् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.
    पठ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    पठ् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    पठ् + शप् + झि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    पठ् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः ।
    पठ् + अ + अन्त् इ । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
    पठन्ति । By 6-1-97 अतो गुणे – In the place of the letter “अ” which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.) Note: “अ” gets the गुण-सञ्ज्ञा by 1-1-2 अदेङ् गुणः ।

Leave a comment

Your email address will not be published.

Recent Posts

Topics