Home » 2011 » August » 07

Daily Archives: August 7, 2011

हन्यात् 3As-विधिलिँङ्

Today we will look at the form हन्यात् 3As-विधिलिँङ् from श्रीमद्भागवतम् Sb8-14-9.

सर्गं प्रजेशरूपेण दस्यून्हन्यात्स्वराड्वपुः ।
कालरूपेण सर्वेषामभावाय पृथग्गुणः ।। ८-१४-९ ।।

Gita Press translation “(Appearing) in the form of lords of created beings (like the sage Marīci), He carries on creation; taking the form of an independent ruler, He destroys robbers; (and) assuming diverse characteristics (such as heat and cold) in the form of Time, it is He who makes for the disappearance of all.”

हन्यात् is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “हनँ” has a उदात्त-स्वरः। Thus the √हन्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √हन्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) हन् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् , the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) हन् + त् । इतश्‍च 3-4-100, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) हन् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) हन् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) हन् + या त् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(9) हन्यात् ।

Questions:

1. Where has √हन् (हनँ हिंसागत्योः २. २) been used with विधिलिङ् in Chapter One of the गीता? Where in Chapter Three?

2. Why didn’t 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति apply in this example? (Which condition was not satisfied?)

3. Why didn’t 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि apply in this example? (Which condition was not satisfied?)

4. How would you say this in Sanskrit?
“How many soldiers were killed in the war?” Use the प्रातिपदिकम् “कति” for “how many.”

5. How would you say this in Sanskrit?
“I have one brother and two sisters.” Paraphrase this to “There are (exist) one brother and two sisters of mine.” Use √वृत् (वृतुँ वर्तने १. ८६२) for “to exist.”

Advanced question:

1. In commenting on the सूत्रम् 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the तत्त्वबोधिनी says:
“रुदादिभ्यः” इति सूत्रात्सार्वधातुक इत्यनुवर्तते, सेति लुप्तषष्ठीकमनन्त्यस्येत्यनेन विशेष्यते।
Please explain.

Easy questions:

1. Where has 7-3-102 सुपि च been used in the verse?

2. Can you spot a “सुँट्”-आगम: in the verse?

Recent Posts

Topics