Home » 2011 » August » 24

Daily Archives: August 24, 2011

आस्से 2As-लँट्

Today we will look at the form आस्से 2As-लँट् from श्रीमद्भागवतम् Sb3-9-11.

त्वं भक्तियोगपरिभावितहृत्सरोज आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् ।
यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय ।। ३-९-११ ।।

Gita Press translation “The path leading to You can be discovered only by hearing Your praises etc., and You surely dwell in the lotus-like heart of Your devotees, purified through the practice of Devotion. In order to oblige Your devotees You assume that very form in which they think of You, O Lord, who are profusely praised.”

आस्से is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११)

The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the धातुः √आस् has one इत् letter – the अकार: following the सकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √आस्-धातुः will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So आस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-एकवचनम्, the प्रत्यय: will be “थास्”।

(1) आस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आस् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः। “थास्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) आस् + से। By 3-4-80 थासस्से the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement. “से” also gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) आस् + शप् + से । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) आस्से । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

Questions:

1. Where has √आस् (आसँ उपवेशने, धातु-पाठः २. ११) been used in a तिङन्तं पदम् in Chapter 4 of the गीता?

2. In the absence of 3-4-80 थासस्से which सूत्रम् would have applied in step 4?

3. Which तिङन्तं पदम् can be derived from the धातु: √आस् (आसँ उपवेशने, धातु-पाठः २. ११) as well as from the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०)?

4. Where else has 3-4-80 थासस्से been used in the verse?

5. Which अव्ययम् used in the verse translates to “surely”?

6. How would you say this in Sanskrit?
“Where should I sit?” Use the अव्ययम् “कुत्र” for “where.”

Easy questions:

1. Can you spot two places in the verse where 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः has been used?

2. Can you spot two places in the verse where 8-3-19 लोपः शाकल्यस्य has been used?

Recent Posts

Topics