Home » 2011 » August » 25

Daily Archives: August 25, 2011

अस्मि 1As-लँट्

Today we will look at the form अस्मि 1As-लँट् from श्रीमद्भागवतम् Sb3-9-3.

नातः परं परम यद्भवतः स्वरूपमानन्दमात्रमविकल्पमविद्धवर्चः ।
पश्यामि विश्वसृजमेकमविश्वमात्मन् भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ।। ३-९-३ ।।

Gita Press translation “I do not regard Your essence, which is purely blissful and undifferentiated and of the nature of unobscured effulgence, as something other than this form of Yours, O Supreme Spirit. That is why I have taken refuge in this very form, which, though creating the universe, is yet beyond the universe and is the source of all the five elements and the ten Indriyas.”

अस्मि is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) अस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) अस् + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अस् + शप् + मि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) अस्मि । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

Questions:

1. Where has अस्मि been used in Chapter 15 of the गीता?

2. We have studied four सूत्राणि from the “अङ्गस्य” अधिकार: in which पाणिनि: specifically mentions the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०). Which are they and why didn’t any of them apply in this example? (Which conditions were not satisfied?)

3. Which term in the verse has the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Where has 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां
पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used?

5. Why didn’t the ending नकार: of (हे) आत्मन् take लोप: by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

6. How would you say this in Sanskrit?
“I am the youngest in our family.” Use the adjective “यविष्ठ” for youngest and the neuter noun “कुटुम्ब” for “family.”

Easy questions:

1. Where has the युष्मद्-प्रातिपदिकम् been used? Where has the अदस्-प्रातिपदिकम् been used?

2. 6-1-109 एङः पदान्तादति been used?

Recent Posts

Topics