Home » 2011 » August » 14

Daily Archives: August 14, 2011

स्तः 3Ad-लँट्

Today we will look at the form स्तः 3Ad-लँट् from श्रीमद्भागवतम् Sb11-27-13.

चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् ।
उद्वासावाहने न स्तः स्थिरायामुद्धवार्चने ।। ११-२७-१३ ।।

Gita Press translation “An image, which is a temple of the Lord, is (again) of two varieties, movable and immovable. (The ceremonies of ) invoking the presence of or bidding farewell to a deity are not necessary in worship done through the medium of an immovable one, O Uddhava!”

स्तः is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-द्विवचनम्, the प्रत्यय: will be “तस्”।

(1) अस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तस्” as the substitute for the लकारः। “तस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) अस् + शप् + तस् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) अस् + तस् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(6) स्तस् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: Since the सार्वधातुक-प्रत्यय: “तस्” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.

(7) स्तः । रुँत्व-विसर्गौ 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has 6-4-111 श्नसोरल्लोपः been used in the last five verses of Chapter Nine of the गीता?

2. In commenting on the सूत्रम् 6-4-111 श्नसोरल्लोपः, the काशिका says – क्ङिति इत्येव। अस्ति।
Please explain.

3. Which सूत्रम् used in the steps in this example belongs to the अधिकार: “असिद्धवत्”?

4. Can you recall three other (besides 6-4-111 श्नसोरल्लोपः) सूत्राणि (which we have studied) wherein पाणिनि: specifically refers to the धातु: √अस् (असँ भुवि, धातु-पाठः #२. ६०)?

5. Where has the वार्त्तिकम् (under 6-4-148) – औङः श्यां प्रतिषेधो वाच्यः been used in the verse?

6. How would you say this in Sanskrit?
“There are eighteen chapters in the BhagawadGeeta.” Use the adjective प्रातिपदिकम् “अष्टादशन्” for “eighteen.”

Easy questions:

1. Where has 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the verse?

2. By which सूत्रम् has the “याट्”-आगम: been done in the form स्थिरायाम्?

Recent Posts

Topics