Home » 2011 » August » 19

Daily Archives: August 19, 2011

अधीयीत 3As-विधिलिँङ्

Today we will look at the form अधीयीत 3As-विधिलिँङ् from श्रीमद्भागवतम् 11-17-22.

द्वितीयं प्राप्यानुपूर्व्याज्जन्मोपनयनं द्विजः ।
वसन्गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ।। ११-१७-२२ ।।

Gita Press translation “Having undergone in due course (viz., after the purifactory rites relating to birth etc. have been gone through) a second birth in the shape of investiture with the sacred thread, and dwelling in the house of a preceptor with his senses (duly) controlled, the twice-born (male child) should (learn to) recite the Vedas (with due intonation) and reflect on their meaning (with the help of the guru) when called upon (to do so).”

अधीयीत is derived from the धातुः √इ (इङ् अध्ययने | नित्यमधिपूर्वः, अदादि-गणः, धातु-पाठः #२. ४१)

The धातुः always takes the उपसर्गः “अधि”।

The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The धातुः √इ is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √इ will get आत्मनेपद-प्रत्ययाः। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) अधि इ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) अधि इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अधि इ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) अधि इ + सीयुट् त । By 3-4-102 लिङस्सीयुट् , the affixes of लिँङ् get सीयुट् as the augment. 1-1-46 आद्यन्तौ टकितौ places the सीयुट्-आगमः before the प्रत्यय:।

(7) अधि इ + सीय् त । The उकार: in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) अधि इ + शप् + सीय् त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) अधि इ + सीय् त । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः। See question 3.

(10) अधि इ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(11) अधि इ + ईत । By 6-1-66 लोपो व्‍योर्वलि , a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

(12) अधि इयँङ् + ईत । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, if a प्रत्यय: beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्यय: “श्नु” or (2) If the अङ्गम् ends in the इवर्ण: or उवर्ण: of a धातु: or (3) If the अङ्गम् is the word “भ्रू”।

(13) अधि इय् + ईत । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(14) अधीयीत । दीर्घादेशः by 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ been used in the last five verses of Chapter 5 of the गीता?

2. In the absence of 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ, which सूत्रम् would have applied in step 12?

3. Since the प्रत्यय: “सीय् त” has the सार्वधातुक-सञ्ज्ञा (by 3-4-113), why doesn’t the इकार: of the अङ्गम् take the गुणादेश: by 7-3-84 सार्वधातुकार्धधातुकयोः after step 9?

4. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verse?

5. How would you say this in Sanskrit?
“Study grammar.”

6. How would you say this in Sanskrit?
“One should study the Geeta everyday.” Use the (compound) अव्ययम् “प्रतिदिनम्” for “everyday.”

Easy questions:

1. Where has 8-4-40 स्तोः श्चुना श्चुः been used in the verse?

2. Can you spot a “नुँम्”-आगम: in the verse?

Recent Posts

Topics