Home » 2011 » August » 09

Daily Archives: August 9, 2011

शृणुमः 1Ap-लँट्

Today we will look at the form शृणुमः 1Ap-लँट् from श्रीमद्भागवतम् 9-24-9.

बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू ।
यथैव शृणुमो दूरात्सम्पश्यामस्तथान्तिकात् ।। ९-२४-९ ।।

Translation – Devāvṛdha’s son was Babhru; of these two (father and son) they recite the following two couplets: – “As we hear from a distance, so do we observe from near.”

शृणुमः is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the √श्रु-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √श्रु-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is उत्तम-पुरुष-बहुवचनम्, the प्रत्यय: will be “मस्”।

(1) श्रु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। “मस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of मस् from getting the इत्-सञ्ज्ञा।

(4) शृ + श्नु + मस् । By 3-1-74 श्रुवः शृ च , the श्नु-प्रत्ययः is placed after the verbal root √श्रु (श्रु श्रवणे १. १०९२), when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Simultaneously, “श्रु” takes the substitution “शृ”। The श्नु-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) शृ + नु + मस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः । Note: The प्रत्यय: “नु” as well as “मस्” are ङिद्वत् by 1-2-4 सार्वधातुकमपित्। Therefore 1-1-5 ग्क्ङिति च prevents 7-3-84 from performing the गुण: substitution for the ऋकार: of “शृ” as well as the उकार: of “नु”।

(6) शृनुमः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(7) शृणुमः । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Questions:

1. Where has 3-1-74 श्रुवः शृ च been used for the first time in this गीता?

2. What would be an optional final form in this example?

3. Which सर्वनाम-प्रातिपदिकम् has been used in the form अमू (पुंलिङ्गे द्वितीया-द्विवचनम्)? Please give the details of the derivation.

4. Which सूत्रम् was used to do the “पश्य”-आदेश: for √दृश् (दृशिर् प्रेक्षणे १. ११४३) in the form पश्याम:?

5. 3-1-74 श्रुवः शृ च is an अपवाद: for 3-1-68 कर्तरि शप्‌। Can you recall another सूत्रम् that we have studied, which is an अपवाद: for 3-1-68 कर्तरि शप्‌?

6. How would you say this in Sanskrit?
“You never listen to what I say.” Use वदँ व्यक्तायां वाचि १. ११६४ for “to say.” Use यत्/तत्।

Easy questions:

1. Why didn’t the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः apply in the form श्लोकौ (द्वितीया-द्विवचनम्)?

2. Where has 7-1-3 झोऽन्तः been used in the verse?

Recent Posts

Topics