Home » 2011 » August » 16

Daily Archives: August 16, 2011

शेरते 3Ap-लँट्

Today we will look at the form शेरते 3Ap-लँट् from श्रीमद्वाल्मीकि-रामायणम् 2-119-8.

रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ।
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।। २-११९-८ ।।

Gita Press translation – “Ogres (who range at night) are freely moving all round, while these deer of groves reserved for practising austerities are lying down on the sacred altars.”

शेरते is derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

The धातुः √शी is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √शी will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √शी can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) शी + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शी + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) शी + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) शी + शप् + झे । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शी + झे । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) शे + झे । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधतुक-प्रत्ययः follows.

(8) शे + अते । By 7-1-5 आत्मनेपदेष्वनतः, the झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।

Note: Since “अत्” is an आदेश: (substitute) in place of the झकार: of the झ-प्रत्यय: (which has the विभक्ति-सञ्ज्ञा by 1-4-104), “अत्” also gets the विभक्ति-सञ्ज्ञा by 1-1-56. Hence 1-3-4 prevents the ending तकार: of “अत्” from getting the इत्-सञ्ज्ञा।

(9) शे + रुँट् अते । By 7-1-6 शीङो रुट् , when following the verbal root √शी (शीङ् स्वप्ने २. २६), the अत् which comes in the place of the झकारः of a प्रत्ययः takes the augment रुँट्। By 1-1-46 आद्यन्तौ टकितौ, the रुँट्-आगमः is placed at the beginning of the अते-प्रत्ययः।

(10) शेरते । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Questions:

1. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the very first verse (of Chapter One) of the गीता?

2. In which other Chapter of the गीता has 7-1-5 आत्मनेपदेष्वनतः been used in the first verse?

3. Commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the तत्त्वबोधिनी says – “झोऽन्तः” इत्यतो झ इति “अदभ्यस्तात्” इत्यस्मात् अदिति चानुवर्तते। Please explain.

4. Further commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the तत्त्वबोधिनी says – आत्मनेपदेषु किम्? अदन्ति। अनतः किम्? एधन्ते। Please explain.

5. In the absence of 7-1-5 आत्मनेपदेष्वनतः, which सूत्रम् would have applied in step 8?

6. How would you say this in Sanskrit?
“Owls sleep during the day.” Use the masculine प्रातिपदिकम् “उलूक” for “owl” and the अव्ययम् “दिवा” for “during the day.”

Easy questions:

1. Can you spot a शप्-प्रत्यय: in the verse?

2. Where has 8-3-22 हलि सर्वेषाम् been used in the verse?

Recent Posts

Topics