Home » 2011 » August » 05

Daily Archives: August 5, 2011

जागर्ति 3As-लँट्

Today we will look at the form जागर्ति 3As-लँट् from श्रीमद्भागवतम् 4-25-35.

एते सखायः सख्यो मे नरा नार्यश्च मानद ।
सुप्तायां मयि जागर्ति नागोऽयं पालयन्पुरीम् ।। ४-२५-३५ ।।

Gita Press translation “These men and women are my male and female companions, O courteous one! When I am asleep, this serpent keeps awake, guarding the city.”

जागर्ति is derived from the धातुः √जागृ (जागृ निद्राक्षये, अदादि-गणः, धातु-पाठः # २. ६७)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √जागृ-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √जागृ-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √जागृ-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) जागृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जागृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जागृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) जागृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) जागृ + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) जागृ + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) जागर्ति । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

Questions:

1. Where is जागर्ति used in the गीता?

2. In deriving the form सखाय: (प्रथमा-बहुवचनम्) from the पुंलिङ्ग-प्रातिपदिकम् “सखि” which special सूत्रम् (which only applies to the प्रातिपदिकम् “सखि”) is used?

3. In which other सूत्रम् (besides the answer to #2) does पाणिनि: mention the प्रातिपदिकम् “सखि”?

4. Where has 7-1-17 जसः शी been used?

5. How would you say this in Sanskrit?
“Let the truth be known.” Use √ज्ञा (ज्ञा अवबोधने ९. ४३) for “to know.”

6. How would you say this in Sanskrit?
“I know that this is not an easy question.” Use the adjective “सुकर” for “easy” and √विद् (विदँ ज्ञाने २. ५९) for “to know.” Use the अव्ययम् “इति” (end-quote) for “that.”

Easy questions:

1. Can you spot two places in the verse where the सूत्रम् 6-1-105 दीर्घाज्जसि च has been used?

2. Can you spot a “आम्”-आदेश: in the verse?

Recent Posts

Topics