Home » 2011 » August » 26

Daily Archives: August 26, 2011

पर्युपासत 3Ap-लँङ्

Today we will look at the form पर्युपासत 3Ap-लँङ् from श्रीमद्भागवतम् Sb10-58-6.

तथैव सात्यकिः पार्थैः पूजितश्चाभिवन्दितः ।
निषसादासनेऽन्ये च पूजिताः पर्युपासत ।। १०-५८-६ ।।

Gita Press translation “Honored and greeted in the same way by the sons of Pṛthā, Sātyaki made himself comfortable in his (own) seat. Treated with respect, others too sat in a circle near by.”

आसत is derived from the धातुः √आस् (आसँ उपवेशने, धातु-पाठः २. ११)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the धातुः √आस् has one इत् letter – the अकार: following the सकार:। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √आस्-धातुः will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So आस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झ”।

(1) आस् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आस् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) आस् + शप् + झ । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) आस् + झ । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(6) आस् + अत । By 7-1-5 आत्मनेपदेष्वनतः, the झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।

(7) आट् + आस् + अत । By 6-4-72 आडजादीनाम्, when followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment.

(8) आ + आसत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) आसत । By 6-1-90 आटश्च, वृद्धिः letter is a single replacement when आट् is followed by a vowel.

“परि” and “उप” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
परि + उप + आसत = पर्युपासत। 6-1-77 इको यणचि, 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. In the first verse of which chapter of the गीता has √आस् (आसँ उपवेशने, धातु-पाठः २. ११) been used with the प्रत्यय: “झ”?

2. Which term from the सर्वादि-गण: (ref. 1-1-27 सर्वादीनि सर्वनामानि) has been used in the verse?

3. Which combination of indeclinables has been translated to “in the same way”?

4. Commenting on the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः, the काशिका says – अनतः इति किम्? च्यवन्ते। Please explain.

5. Which two अधिकार-सूत्रे exert their influence on the सूत्रम् 6-1-90 आटश्च?

6. How would you say this in Sanskrit?
“Sit here.”

Easy questions:

1. Where has 7-1-9 अतो भिस ऐस् been used?

2. Can you spot a ङि-प्रत्यय: in the verse?

Recent Posts

Topics