Home » 2011 » August » 17

Daily Archives: August 17, 2011

स्यात् 3As-विधिलिँङ्

Today we will look at the form स्यात् 3As-विधिलिँङ् from श्रीमद्वाल्मीकि-रामायणम् 1-29-29.

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव |
सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव || १-२९-२९ ||

Gita Press translation “God bless you! Go through the ceremony of consecration (for the sacrificial performance) this very day, O jewel among sages! Let this Siddhāśrama prove to be an abode of success (and thereby justify its name) and let your word (that the ogres deserved to be killed by me) come true.”

स्यात् is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is विधिलिँङ, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) अस् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अस् + त् । 3-4-100 इतश्च, the ending letter (इकारः) of a इकारान्तः (ending in a इकारः) परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः, is elided.

(6) अस् + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(7) अस् + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) अस् + शप् + यास् त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(9) अस् + यास् त् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(10) अस् + या त् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.

(11) स्यात् । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्।
Note: The प्रत्यय: “यात्” is a ङित् due to यासुट् being a ङित् (step 6.) This allows 6-4-111 to apply.

Questions:

1. Where has √अस् (असँ भुवि, धातु-पाठः #२. ६०) been used with विधिलिँङ, कर्तरि प्रयोग: in the last ten verses of the गीता?

2. Which अव्ययम् used in the verse translates to “this day”? Which one translates to “very”?

3. Where has 3-4-86 एरुः been used in the verse?

4. Commenting on the सूत्रम् 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य (used in the step 10 in the present example), the काशिका gives the example कुर्वीत। Please derive this form and show where 7-2-79 has been used.

5. How would you say this in Sanskrit?
“I’m happy to see (having seen) you after a long time.” Use the adjective “हृषित” for “happy”, the अव्ययम् “दृष्ट्वा” for “having seen” and the अव्ययम् “चिरात्” for “after a long time.”

6. How would you say this in Sanskrit?
“How would there be an end to (of) this conflict?” Use the अव्ययम् “कथम्” for “how” and the masculine noun “सङ्घर्ष” for “conflict.”

Easy questions:

1. Where has 7-1-23 स्वमोर्नपुंसकात्‌ been used in the verse?

2. Can you spot a उकारादेश: (letter “उ” used as a substitute) in the verse?

Recent Posts

Topics