Home » 2011 » August » 15

Daily Archives: August 15, 2011

आसीत् 3As-लँङ्

Today we will look at the form आसीत् 3As-लँङ् from श्रीमद्वाल्मीकि-रामायणम् 1-22-5.

पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः |
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि || १-२२-५ ||

Gita Press translation “Even as the high-souled Rāma was about to depart there was a shower of flowers (from the heavens) and a loud blast of counchs and beating of kettledrums (in the capital), accompanied by the sound of celestial drums.”

आसीत् is derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)

The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत्) of “असँ” has a उदात्त-स्वरः। Thus the √अस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √अस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default.
Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) अस् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) अस् + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) अस् + शप् + त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) अस् + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(8) अस् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.
1-1-46 आद्यन्तौ टकितौ places “ईट्” to the beginning of the प्रत्ययः।

(9) अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(10) आट् अस् + ईत् । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. As per 1-1-46 आद्यन्तौ टकितौ the augment is placed before the अङ्गम्।

(11) आ अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(12) आसीत् । By 6-1-90 आटश्च – वृद्धिः letter is a single replacement when आट् is followed by a vowel.

Questions:

1. Where is √अस् (असँ भुवि, धातु-पाठः #२. ६०) used with लँङ्, कर्तरि प्रयोग: in Chapter Two of the गीता?

2. In commenting on the सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते, the काशिका says – अपृक्ते इति किम्? अस्ति। Please explain.

3. Can you recall five other (besides “ईट्” and “आट्” used in this example) आगमा: (that we have studied) which have टकार: as an इत्?

4. Which सूत्रम् blocks 6-4-134 अल्लोपोऽनः in the form महात्मनि?

5. Which सूत्रम् used in the steps in this example belongs to the “असिद्धवत्” अधिकार:?

6. How would you say this in Sanskrit?
“There was heavy rain here yesterday.” Use the feminine (compound) प्रातिपदिकम् “अतिवृष्टि” for “heavy rain.”

Easy questions:

1. The form देवदुन्दुभिनिःस्वनैः (तृतीया-बहुवचनम्) is formed from the (compound) पुंलिङ्ग-प्रातिपदिकम् “देवदुन्दुभिनिःस्वन”। Steps are as follows:
देवदुन्दुभिनिःस्वन + भिस् by 4-1-2 स्वौजसमौट्छष्टा…
= देवदुन्दुभिनिःस्वन + ऐस् by 7-1-9 अतो भिस ऐस्
= देवदुन्दुभिनिःस्वनैस् by 6-1-88 वृद्धिरेचि
= देवदुन्दुभिनिःस्वनै: by 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

The question is – why does पाणिनि: say “ऐस्” in the सूत्रम् 7-1-9 अतो भिस ऐस्? Why not be economical and say “एस्” because after using 6-1-88 वृद्धिरेचि wouldn’t we have got the same final form?

2. Which term used in the verse has the नदी-सञ्ज्ञा?

Recent Posts

Topics