Home » all-sutra

Category Archives: all-sutra

स्वदेहात् m-Ab-s

Today we will look at the form स्वदेहात् m-Ab-s from श्रीमद्भागवतम् 3.17.18.

दिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ । गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ।। ३-१७-१७ ।।
प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः ।। ३-१७-१८ ।।

श्रीधर-स्वामि-टीका
निरुद्धा व्याप्ताः काष्ठा दिशो याभ्याम् । स्फुरन्त्यङ्गदानि येषु ते भुजा ययोः । अङ्गदेति टाबन्तत्वमार्षम् । शोभना काञ्ची यस्यां तया कट्या ।। १७ ।। यमयोर्मध्ये यः स्वदेहात्प्रथममजायत तं यथा हिरण्यकशिपुं विदुः। सा दितिः प्रथमं यमसूत तं हिरण्याक्षं यथा विदुस्तथा नाम कृतवानित्यर्थः । अयं भावः – यदा हि गर्भाधानसमये योनिपुष्पं विशद्वीर्यं द्विधा विभक्तमादिपश्चाद्भावेन प्रविशति तदा यमौ भवतस्तयोश्च पितृतः प्रवेशक्रमविपर्ययेण मातृतः प्रसूतिः । ‘यदा विशेद्द्विधा भूतं बीजं पुष्पं परिक्षरत् ।। द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात् ।।’ इति पिण्डसिद्धिस्मरणात् । अतः स्वदेहात्पूर्वं यो जातस्तस्य हिरण्यकशिपुरिति दितिः प्रथमं यमसूत तस्य हिरण्याक्ष इति नाम कृतवानिति ।। १८ ।।

Gita Press translation – Kissing the sky with the crests of their gold crowns, screening the quarters (with their bodies) and shaking the earth with their footfall at every step, and their arms adorned with brilliant bracelets, they stood eclipsing the sun by their waist, which was surrounded with an excellent girdle (17). Kaśyapa (one of the lords of created beings) gave them names. (Accordingly) of the two twin brothers, the people came to know the one who descended from his loins (and entered the womb) first, by the name of Hiraṇyakaśipu; while he whom Diti brought forth first was known as Hiraṇyākṣa (18).

These verses have appeared previously in the following post – http://avg-sanskrit.org/2012/04/20/अकार्षीत्-3as-लुँङ्/

स्वदेहात् is पञ्चमी-एकवचनम् of the (compound) पुंलिङ्ग-प्रातिपदिकम् ‘स्वदेह’।

(1) स्वदेह + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the 1-4-30 जनिकर्तुः प्रकृतिः – The कारकम् (participant in the action) which denotes a cause from which something/someone takes birth is designated as अपादानम्।
By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(2) स्वदेह + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) स्वदेहात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः been used in the last fifteen verses of Chapter Two of the गीता?

2. Commenting on the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः (used in step 1) the तत्त्वबोधिनी says – उत्पत्त्याश्रयस्य यो हेतुस्तदपादानमित्यर्थाद्धात्वन्तरयोगेऽप्यपादानत्वं भवत्येव। Please explain.

3. Where has the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः been used in the verses?

4. Which सूत्रम् justifies the use of a third case affix in the form चरणैः used in the verses?

5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘प्रजा’?

6. How would you say this in Sanskrit?
“The ego is born out of ignorance.”

Easy questions:

1. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

2. Which सूत्रम् prescribes the वृद्धि: substitution in the form अकार्षीत्?

देहभृताम् mGp

Today we will look at the form देहभृताम् mGp from श्रीमद्भागवतम् 4.4.11.

श्रीदेव्युवाच
न यस्य लोकेऽस्त्यतिशायनः प्रियस्तथाप्रियो देहभृतां प्रियात्मनः । तस्मिन्समस्तात्मनि मुक्तवैरके ऋते भवन्तं कतमः प्रतीपयेत् ।। ४-४-११ ।।
दोषान्परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशो द्विज । गुणांश्च फल्गून्बहुलीकरिष्णवो महत्तमास्तेष्वविदद्भवानघम् ।। ४-४-१२ ।।

श्रीधर-स्वामि-टीका
निन्दामेवाह – न यस्येति त्रयोदशभिः । मुक्तवैरके त्यक्तविरोधे तस्मिन् शिवे भवन्तमृते विना कतमः प्रतीपयेत्प्रतिकूलमाचरेत् । वैराभावे हेतवः – यस्य लोके अतिशायनोऽतिशयितो नास्ति । तथा प्रियश्चाप्रियश्च नास्ति । समासपाठेऽतिशयेन प्रियो नास्ति । देहभृतां प्रियोऽयमात्मा तस्य । समस्तस्यात्मनि कारणभूते समस्तरूप इति वा ।। ११ ।। तस्य च प्रतिकूलकरणं द्वेधा । महत्तमद्रोहेण साक्षात्तद्रोहेण च । तत्र पुरुषाणां चातुर्विध्यं वदन्ती महत्तमद्रोहमाह – दोषानिति द्वाभ्याम् । हे द्विजेत्यधिक्षेपः । भवादृशास्त्वद्विधा असूयकाः परेषां गुणेषु दोषानेगृह्णन्ति नतु गुणान् । केचिन्मध्यस्था गुणेषु दोषान्न गृह्णन्ति किन्तु यथास्थितान्गुणदोषान्विवेकेन गृह्णन्ति ते तु महान्त उच्यन्ते ।  साधवस्तु केवलं गुणानेव गृह्णन्ति न दोषांस्ते तु महत्तरा उच्यन्ते । महत्तमास्तु दोषान्न गृह्णन्त्येव ते च प्रत्युत फल्गूंस्तुच्छानपि गुणान्बहुलीकुर्वन्तीति करिष्णवो भवन्ति, तेषु भवानघमविदत् विदितवान्, कल्पितवानित्यर्थः। तच्च ब्रह्मिष्ठानभिभूयेत्यनेन सूचितम् ।। १२ ।।

Gita Press translation – The worshipful goddess said: None other than you would antagonize Him (Lord Śiva), who is unsurpassed in this world, to whom no one is dear or hateful, who is beloved Self of all embodied beings, nay, who is the cause of all and is free from enmity (11). People like you, O Brāhmaṇa, discover faults even in the virtues of others; but there are some pious souls who never do so. The greatest of all are they who are wont to magnify even the most trifling virtues (of others). You, however, have found fault even with such people (12).

देहं बिभर्तीति देहभृत् ।

“भृत्” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √भृ (डुभृञ् धारणपोषणयोः, # ३. ६).

The (compound) प्रातिपदिकम् “देहभृत्” is derived as follows:

(1) देह + ङस् + भृ + क्विँप् । By the 3-2-76 क्विप् च – (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix “क्विँप्” may also be used (following any verbal root with or without the presence of a उपपदम्।)

Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-76 क्विप् च from the सूत्रम् 3-2-4 सुपि स्थः) ends in the seventh (locative) case. Hence “देह + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Note: The affix “ङस्” is used here as per 2-3-65 कर्तृकर्मणोः कृति – To express the agent or the object (of an action), a nominal stem takes a sixth case affix when the nominal stem is used in conjunction with a term which ends in a कृत् affix. (This is what is called as कृद्योगे षष्ठी)।

(2) देह + ङस् + भृ + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) देह ङस् + भृ । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter प्रत्ययः), takes लोपः। As per 1-2-41 अपृक्त एकाल् प्रत्यय:, here the वकारः has अपृक्त-सञ्ज्ञा। Note: The affix क्विँप् is a कित्। This enables 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः।

(4) देह ङस् + भृ तुँक् । By 6-1-71 ह्रस्वस्य पिति कृति तुक् – When followed by a कृत् affix which is a पित् (has पकारः as a इत्), a short vowel takes the augment “तुँक्”। As per 1-1-46 आद्यन्तौ टकितौ, the “तुँक्”-आगम: joins after the ऋकारः।

(5) देह ङस् + भृत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

We form a compound between “देह ङस्” (which is the उपपदम्) and “भृत्” by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation “उपपद” (in this case “देह ङस्”) invariably compounds with a syntactically related term (in this case “भृत्”) as long as the compound does not end in a तिङ् affix.

In the compound, “देह ङस्” is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation “उपसर्जन” should be placed in the prior position. Note: Here “देह ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case “उपपदम्”) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation “उपसर्जन”।
“देह ङस् + भृत्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(6) देह + भृत् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= देहभृत् ।

The विवक्षा is पुंलिङ्गे षष्ठी-बहुवचनम्।

(7) देहभृत् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।

= देहभृताम्

Questions:

1. Where has देहभृताम् been used in the गीता?

2. Commenting on the सूत्रम् 3-2-76 क्विप् च (used in step 1), the सिद्धान्तकौमुदी says – ‘सत्सूद्विष..’ इति त्वस्यैव प्रपञ्च:। Please explain. Hint: The reference is to the सूत्रम् 3-2-61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌।

3. Where has the गणसूत्रम् (in the चुरादि-गणः of the धातु-पाठः) – तत्करोति तदाचष्टे been used in the verses?

4. In the commentary, can you spot a term from the कण्ड्वादि-गण:?

5. In which compound in the commentary has the कृत् affix ‘क’ been used?

6. How would you say this in Sanskrit?
“Happiness as well as sorrow is experienced by all embodied beings.” Use the verbal root √भू (भू सत्तायाम् १. १) with the उपसर्ग: “अनु” for “to experience.”

Easy questions:

1. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?

2. In the commentary, can you spot a प्रातिपदिकम् which is used only in the dual number?

 

सरीसृपम् nNs

Today we will look at the form सरीसृपम् nNs from श्रीमद्भागवतम् 5.18.27.

यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तोऽपि पृथक्समेत्य च । पातुं न शेकुर्द्विपदश्चतुष्पदः सरीसृपं स्थाणु यदत्र दृश्यते ॥ ५-१८-२७ ॥
भवान्युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति ॥ ५-१८-२८ ॥

नन्विन्द्रादयो वशं नयन्ति लोकपालत्वात्कुतोऽहं तत्राह – यमिति । मत्सर एव ज्वरो येषां ते यं हित्वा द्विपदश्चतुष्पदः सरीसृपं जङ्गमं स्थाणु स्थावरं च यदत्र दृश्यते तत्किंचिदपि पातुं न शक्ताः । स त्वमेव प्राणरूपेण पालक ईश्वरश्चेत्यर्थः । तथाच श्रुतिः ‘ता अहिंसन्ताहमुकमस्म्यहमुकमस्मि’ इत्यादि ॥ २७ ॥ अवतारचरितमाह । भवानिमां क्षोणीं मया मनुना सह मत्सहितां धृत्वेत्यध्याहारः । ऊर्मिमालावति प्रलयार्णवे ओजसा क्रमते विचरति । यद्वा पातुमित्यस्यानुषङ्गः । क्षोणीं पातुं क्रमते । उत्सहत इत्यर्थः । यतोऽजः । कीदृशीम् । ओषधीनां वीरुधां च निधिमाश्रयभूताम् । तस्मै नमः । जगतो यः प्राणगणस्तस्यात्मने नियन्त्रे ॥ २८ ॥

Gita Press translation – Suffering from the fever of jealousy, the guardians of the (different) spheres (Indra and others) were unable without You (the life-giving principle) to protect the bipeds or quadrupeds, the mobile or the immobile creatures – (in short,) whatever is seen in this world – in spite of their striving severally as well as unitedly (27). Holding (by a cord) this earth – a storehouse of annual plants and creepers (etc.) – including myself (then known as Satyavrata) You, the birthless Lord, sported far and wide with (great) vigor in the ocean, that was, at the time of universal dissolution tumultuous with waves. Hail to such a Lord, the (inner) Controller of the multitudes of animate beings! (28)

सरीसृपम् is a frequentative/intensive form derived from √सृप् (सृपॢँ गतौ, भ्वादि-गणः, धातु-पाठः #१. ११३८).

सरीसृपीति (पुनः पुनर्भृशं वा सर्पति) इति सरीसृपम्।

(1) सृप् + यङ् । By 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् – The affix “यङ्” is prescribed after a consonant-beginning mono-syllabic verbal root to denote an action done repeatedly or intensely.
Note: As per 3-1-23 नित्यं कौटिल्ये गतौ – Following a verbal root used to denote motion, the affix “यङ्” is prescribed only in the sense of crookedness (and not in the sense of repetition or intensity.) But according to some grammarians (particularly नागेशः) the affix यङ् may also be used क्रियासमभिहारे (in the sense of repetition or intensity) after a verbal root (like √सृप्) used to denote motion.
Note: “सृप् + यङ्” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(2) सृप् + यङ् + अच् । By वार्तिकम् (under 3-1-134) – अज्विधिः सर्वधातुभ्यः – The affix “अच्” may be used after any verbal root (to denote the agent/doer of the action.)

(3) सृप् + अच् । By 2-4-74 यङोऽचि च – The affix यङ् takes the लुक् elision when followed by the affix “अच्”। The use of च in the सूत्रम् indicates that the affix “यङ्” takes the लुक् elision variously (irregularly) even when not followed by the affix “अच्”।
Note: There is no change in meaning caused by this लुक् elision of the affix “यङ्”। Both “यङ्” and “यङ्-लुक्” convey the same meaning.
Note: The term “अच्” used in this सूत्रम् 2-4-74 refers to the affix “अच्” and not the प्रत्याहारः “अच्” (vowel.)
Note: As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “यङ्” is elided.

(4) सृप् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) सृप् सृप् + अ । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
Note: Even though the यङ्-प्रत्ययः is elided, it is considered as following the अङ्गम् by 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।

(6) सर् प् सृप् + अ । By 7-4-66 उरत्‌ – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(7) स सृप् + अ । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) स रीक् सृप् + अ । By 7-4-91 रुग्रिकौ च लुकि – When followed by a लुक् elided affix “यङ्”, the reduplicate (अभ्यासः) of a verbal root having a penultimate ऋकारः takes the augments “रुक्” and “रिक्” also in addition to “रीक्”। See questions 1 and 2.

(9) सरीसृप । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: 1-1-4 न धातुलोप आर्धधातुके stops the गुणादेशः which would have been done by 7-3-86 पुगन्तलघूपधस्य च।

Since the affix “अच्” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “सरीसृप” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्

(8) सरीसृप + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) सरीसृप + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(10) सरीसृपम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. What would be the final form in this example if the augment “रुक्” were to be used instead of “रीक्”?

2. What would be the final form in this example if the augment “रिक्” were to be used instead of “रीक्”?

3. In the third quarter of the first chapter of the अष्टाध्यायी can you find a सूत्रम् (which we have not studied in the class) for justifying the use of आत्मनेपदम् in the form क्रमते?

4. What would be an alternate form for क्रमते?

5. Where else (besides in सरीसृपम्) has यङ्-लुक् been used in the commentary?

6. How would you say this in Sanskrit?
“I hope that there are no serpents in this garden.” Use the अव्ययम् “कच्चित्” to express the meaning “I hope that.”

Easy Questions:

1. Where has the प्रातिपदिकम् “इदम्” been used in the verses?

2. Can you spot the affix “तिप्” in the commentary?

रिरंसुः mNs

Today we will look at the form रिरंसुः mNs from श्रीमद्भागवतम् 7.1.10.

ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते । विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्ततः ॥ ७-१-९ ॥
यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक्स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ॥ ७-१-१० ॥

श्रीधर-स्वामि-टीका
समस्यापि निमित्तभेदेन वैषम्ये दृष्टान्तः – ज्योतिरादिरिव । ज्योतिरग्निर्यथा काष्ठादिषु । जलं यथा पात्रेषु । आकाशो यथा घटादिषु । तथा भगवान्नानारूप आभाति । ननु तर्हि तद्वदेव विवेकेन किं न प्रतीयते तत्राह – संघातात्सुरादिदेहान्न विविच्यते न पृथक् प्रतीयते । तर्हि तान्भजतीति कुतो ज्ञायते तत्राह – विदन्तीति । आत्मस्थं परमात्मानं कवयो निपुणाः मथित्वा कार्यदर्शनलिङ्गेन विचार्य जानन्ति । अन्ततः स्वभावकालकर्मादिवादनिषेधेन । विन्दन्तीति पाठे लाभोऽपि ज्ञानमेव । अत्रापि ज्योतिरादिरिवेति द्रष्टव्यम् । यथा सूर्यकान्तादौ दाहदर्शनाज्ज्योतिर्ज्ञायते । यथा च गन्धदर्शनाद्वायुरित्यादि ॥ ९ ॥ तदेवं मायागुणवशेनैतद्वैषम्यं न स्वाभाविकमित्युक्तम्, तर्हि गुणपारतन्त्र्यादनीश्वरत्वमाशङ्क्याह – यदा आत्मनो जीवस्य भोगाय पुरः शरीराणि परः परमेश्वरः सिसृक्षुर्भवति तदा साम्येन स्थितं रजः पृथक् सृजतिविचित्रासु तासु पूर्षु रिरंसुः क्रीडितुमिच्छुर्यदा सत्वं तदा पृथक् सृजतिशयिष्यमाणः संहरिष्यन्यदा तदा तमः पृथगीरयति प्रेरयति, आधिक्यं नयतीत्यर्थः ॥ १० ॥

Gita Press translation – Like fire and other elements (which, though undifferentiated, appear as differentiated through diverse media), the Lord (though one) appears endowed with various forms (in the shape of the numberless Jīva); yet He is not distinguished from the psychophysical organism (occupied by Him.) It is only the discerning that are eventually able to realize the Self dwelling in their own heart after carefully investigating it (9). When intending to create bodies (as a means of enjoyment) for the Jīva (the individual soul), the aforesaid Supreme evolves (the element of) Rajas as a distinct entity (out of the chaos hitherto prevailing) by His own Māyā (creative energy). (Nay), keen to sport in the midst of (all) these heterogeneous bodies, the omnipotent Lord evolves the Sattvaguṇa and when about to retire (from His sportful activities), He fosters the element of Tamas (10).

The सन्नन्त-धातुः “रिरंस” is derived from √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९).

रम् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= रम् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

= रम्स् रम्स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= र रम्स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= रि रम्स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

= रिरंस । By 8-3-24 नश्चापदान्तस्य झलि – नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

“रिरंस” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

Now we derive the प्रातिपदिकम् “रिरंसु” from the सन्नन्त-धातुः “रिरंस”।

रिरंस + उ । By 3-2-168 सनाशंसभिक्ष उः – The affix “उ” is prescribed after the following verbal roots to denote an agent who performs an action because of his nature/habit or sense of duty or skill:
i) any verbal root ending in the affix सन्
ii) √शंस् (आङः शसिँ इच्छायाम् १. ७१६) preceded by the उपसर्गः “आङ्”
iii) √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०)
Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

= रिरंस् + उ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= रिरंसु ।

Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “रिरंसु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “रिरंसु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।

(1) रिरंसु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) रिरंसु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(3) रिरंसुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the verbal root √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९) been used in Chapter Five of the गीता?

2. Where else (besides in रिरंसुः) has the affix सन् been used in the verses?

3. What would be an alternate form for विदन्ति?

4. Can you spot an affix “णिच्” in a तिङन्तं पदम् in the verses?

5. Where has the सूत्रम् 7-1-59 शे मुचादीनाम् been used in the commentary?

6. How would you say this in Sanskrit?
“These boys want to sport in the water.”

Easy Questions:

1. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verses?

2. The सुबन्त-पदम् “पूर्षु” seen in the commentary is derived from which प्रातिपदिकम्?

माति 3As-लँट्

Today we will look at the form माति 3As-लँट् from श्रीमद्भागवतम् 2-7-30.

गृह्णीत यद्यदुपबन्धममुष्य माता शुल्बं सुतस्य न तु तत्तदमुष्य माति ।
यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमनाः प्रतिबोधितासीत् ।। २-७-३० ।।

Gita Press translation “Every cord that His mother (Yaśodā) catches hold of to bind her Child will prove in adequate. Nay, when the cowherd lady (Yaśodā) beholds the (fourteen) spheres in His mouth, even as He yawns, she will at first be filled with dismay and then she will be roused to a sense of His supreme divinity.”

माति is derived from the धातुः √मा (मा माने, अदादि-गणः, धातु-पाठः #२. ५७)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √मा-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √मा-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √मा-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) मा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) मा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) मा +  ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) मा + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) माति । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

Questions:

1. Where has the “इदम्”-प्रातिपदिकम् been used in the verse?

2. In which सूत्रम् (that we’ve studied) does पाणिनि: specifically mention √मा? Why didn’t this सूत्रम् apply in the present example? (Which condition was not satisfied?)

3. Where has 8-2-80 अदसोऽसेर्दादु दो मः been used in the verse?

4. Can you spot a “अनङ्”-आदेश: in the verse?

5. How would you say this in Sanskrit?
“Fire is inferred from smoke.” Use √मा (मा माने, धातु-पाठः #२. ५७) with the उपसर्ग: “अनु” for “to infer.” (Use a passive form.)

6. How would you say this in Sanskrit?
“One who has faith obtains knowledge.” Take the answer directly from the गीता।

Easy questions:

1. Which term used in the verse has the नदी-सञ्ज्ञा?

2. Where has 7-1-72 नपुंसकस्य झलचः been used in the verse?

गोपायति 3As-लँट्

Today we will look at the form गोपायति 3As-लँट् from श्रीमद्भागवतम् Sb2-4-7.

यथा गोपायति विभुर्यथा संयच्छते पुनः ।
यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् ।
आत्मानं क्रीडयन्क्रीडन्करोति विकरोति च ।। २-४-७ ।।

Gita Press translation “Also tell me how that all-pervading Lord protects the universe and how again He destroys it. Possessed as He is of innumerable powers, which of them does that Supreme Person assume when He plays with His own Self, transforming Himself into so many playthings, and creates and then destroys (a number of universes).”

गोपायति is derived from the धातुः √गुप् (भ्वादि-गणः, गुपूँ रक्षणे, धातु-पाठः #१. ४६१)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

गुप् + आय । By 3-1-28 गुपूधूपविच्छिपणिपनिभ्य आयः – The roots √गुप् (गुपूँ रक्षणे १. ४६१), √धूप् (धूपँ सन्तापे १. ४६२), √विच्छ् (विच्छँ गतौ ६. १५९), √पण् (पणँ व्यवहारे स्तुतौ च १. ५०७), and √पन् (पनँ च [व्यवहारे स्तुतौ च] १. ५०८) get the आय-प्रत्ययः and their sense is unaffected.

“आय” gets आर्द्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः। An affix, which does not belong to the तिङ्-प्रत्याहारः and does not have शकारः as an इत्, gets the designation of आर्द्धधातुकम् if it is prescribed in the “धातो:” अधिकार:।

गोप् + आय । By 7-3-86 पुगन्‍तलघूपधस्‍य च, When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

गोपाय । Now by 3-1-32 सनाद्यन्ता धातवः the term “गोपाय” also gets धातु-सञ्ज्ञा। Therefore we can add the लकाराः लँट् etc. to the गोपाय-धातुः।

The गोपाय-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the गोपाय-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So गोपाय-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) गोपाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गोपाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गोपाय + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) गोपाय + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) गोपाय + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) गोपायति । 6-1-97 अतो गुणे gives पररूपम् (अकार:) as एकादेशः।

Questions:

1. There are twelve प्रत्यया: in the list सनादय: (referred to in the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।) One of them is “आय” used in this example. The first one in the list is “सन्”। Which are the other ten?

2. Which other सूत्रम् (besides 3-1-32 सनाद्यन्ता धातवः) have we studied wherein पाणिनि: defines “धातव:”?

3. Can you spot a असुँङ्-आदेश: in the verse?

4. Where has 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used?

5. How would you say this in Sanskrit?
“We should all protect the Sanskrit language.” Use the feminine (compound) प्रातिपदिकम् “देववाणी” (literally “language of the gods”) for “Sanskrit language.”

6. How would you say this in Sanskrit?
“Having seen your wretched condition, my heart sinks.” Use the feminine प्रातिपदिकम् “अवस्था” for “condition”, the adjective प्रातिपदिकम् “दीन” (feminine “दीना”) for “wretched” and the अव्ययम् “दृष्ट्वा” for “having seen.”

Easy Questions:

1. Where has 7-2-102 त्यदादीनामः been used?

2. Derive the form क्रीडन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् “क्रीडत्”। Note: “क्रीडत्” ends in the शतृँ-प्रत्यय:।

खादति 3As-लँट्

Today we will look at the form खादति 3As-लँट् from श्रीमद्भागवतम् Sb11-11-6.

सुपर्णावेतौ सदृशौ सखायौ यदृच्छयैतौ कृतनीडौ च वृक्षे ।
एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान् ।। ११-११-६ ।।

Gita Press translation “The two (viz., the Jīva and God, the Inner Controller of the Jīva) are (distinct from the body like) a pair of birds (dwelling on a tree yet apart from it), kindred (in character as being spiritual in substance) and settled as (constant) companions in the same nest (of the heart) on the tree (of the body) by force of Māyā (the divine Will). One of them (viz., the Jīva) partakes of the fruit (in the shape of joy and sorrow to be experienced) in the peepul tree of the body (as a result of past good and evil deeds); while the other (viz., God), though going without food (in the shape of those pleasurable and painful experiences) is (always) superior (to the former) in strength (the strength of wisdom etc.).”

खादति is derived from the धातुः √खाद् (भ्वादि-गणः, खादृँ भक्षणे, धातु-पाठः #१. ५१)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the खाद्-धातुः has one इत् letter – the ऋकार: following the दकार:। This इत् letter has a उदात्त-स्वर:। Thus the खाद्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the खाद्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So खाद्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) खाद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) खाद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) खाद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) खाद् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) खाद् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) खादति ।

Questions:

1. Derive the form “भूयान्” (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् “भूयस्”। (Note: “भूयस्” ends in the ईयसुँन्-प्रत्यय:)।

2. Can you spot a णित्-प्रत्यय: (an affix which has णकार: as a marker) in the verse?

3. Where has the सूत्रम् 7-3-104 ओसि च been used?

4. Please state the one synonym for the word “नीड:/नीडम्” (प्रातिपदिकम् “नीड” masculine/neuter, meaning “a bird’s nest”) as given in the अमरकोश:।
कुलायो नीडमस्त्रियाम् ।।२-५-३७।।
(इति द्वे “पक्षिवासस्य” नामनी)

5. How would you say this in Sanskrit?
“Even if a lion (is) old, still he doesn’t eat grass.” Use the अव्ययम् “यद्यपि (= यदि + अपि)” for “even if” and “तथापि (= तथा + अपि)” for “still.” Use the adjective प्रातिपदिकम् “वृद्ध:” for “old” and the neuter प्रातिपदिकम् “तृण” for “grass.”

6. How would you say this in Sanskrit?
“Let the monkeys eat the fruits today.”

Easy questions:

1. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?

2. Which सूत्रम् was used for –
a) सुपर्णौ + एतौ = सुपर्णावेतौ ?
b) यदृच्छया + एतौ = यदृच्छयैतौ ?

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics