Home » 2011 » August » 12

Daily Archives: August 12, 2011

करवाणि 1As-लोँट्

Today we will look at the form करवाणि 1As-लोँट् from श्रीमद्भागवतम् Sb2-9-28.

भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः ।
नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ।। २-९-२८ ।।

Gita Press translation “Let me unwearingly carry out Your instructions, O Lord; nay, while carrying on the work of creation, let me not, by Your grace, be attached to it (through the feeling of doership etc.).”

करवाणि is derived from the धातुः √कृ (डुकृञ् करणे, तनादि-गणः, धातु-पाठः #८. १०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since the √कृ-धातुः has ञकारः as इत् in the धातु-पाठः by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √कृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √कृ-धातुः will take परस्मैपद-प्रत्ययाः।

In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√कृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √कृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is लोँट्, कर्तरि प्रयोग:, उत्तम-पुरुष-एकवचनम्, the प्रत्ययः is “मिप्”।

(1) कृ + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) कृ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) कृ + नि । By 3-4-89 मेर्निः, the affix “मि” of लोँट् is substituted by “नि”। “नि” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) कृ + आट् नि । By 3-4-92 आडुत्तमस्य पिच्च, a उत्तम-पुरुष-प्रत्ययः of लोँट् gets आट् as an augment. And this उत्तम-पुरुष-प्रत्ययः is considered to have पकारः as इत्। By 1-1-46 आद्यन्तौ टकितौ, the आट्-आगमः is placed at the beginning of the नि-प्रत्ययः।

(7) कृ + आनि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(8) कृ + उ + आनि । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुक-प्रत्ययः signifying the agent follows, the affix “उ” is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। “उ” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(9) कर् + ओ + आनि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” letter.

(10) करवानि । अव्-आदेशः by 6-1-78 एचोऽयवायावः

(11) करवाणि । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि , the letter “न्” is replaced by “ण्” when either “र्” or “ष्” precedes, even if intervened by a letter of the अट्-प्रत्याहार: or by a letter of the क-वर्ग: or प-वर्गः or the term “आङ्” or “नुँम्” (अनुस्वारः) either singly or in any combination.

Questions:

1. Can you spot a तिङन्तं पदम् in the गीता where the धातु: is √कृ (डुकृञ् करणे, धातु-पाठः #८. १०), the लकार: used is लोँट् and the प्रत्यय: is a आत्मनेपद-प्रत्यय:?

2. Can you spot where in the verse the सूत्रम् 1-3-13 भावकर्मणोः has been violated?

3. What would have been the final form in this example if a आत्मनेपद-प्रत्यय: had been used?

4. Why didn’t the सूत्रम् 6-4-110 अत उत्‌ सार्वधातुके apply in this example? (Which condition was not satisfied?)

5. Can you recall three other सूत्राणि (besides 3-4-92 आडुत्तमस्य पिच्च) wherein पाणिनि: specifically mentions the term “आट्”?

6. How would you say this in Sanskrit?
“Let me serve my father.” Use √कृ (डुकृञ् करणे, धातु-पाठः #८. १०) with the उपसर्ग: “उप” for “to serve.”

Easy questions:

1. Which सूत्रम् was used to get न + ईहमान: = नेहमान:? Which one for हि + अतन्द्रित: = ह्यतन्द्रित:?

2. Who is the subject of the verb करवाणि?

Recent Posts

Topics