Home » 2011 » May (Page 3)

Monthly Archives: May 2011

हरति 3As-लँट्

Today we will look at the form हरति 3As-लँट् from श्रीमद्भगवद्गीता Bg2-67

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||२-६७||

Gita Press translation “As the wind carries away a boat upon the waters, even so of the senses moving among sense-objects, the one to which the mind is attached, takes away his discrimination.”

हरति is derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम् ।

In the धातु-पाठः, the हृ-धातुः has one इत् letter which is the ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the हृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the हृ-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “हृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, हृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) हृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) हृ + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) हर् + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (अ, इ, उ) comes as a substitute, it is always followed by a रँ letter.

(6) हर् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) हरति ।

Questions:

1. Where else (besides in verse 67) in the Second Chapter of the गीता is the हृ-धातुः used with the लँट्-प्रत्यय:?

2. Why didn’t the सूत्रम् 6-1-107 अमि पूर्वः apply between नौ + अम् (द्वितीया-एकवचनम्)? (Which condition was not satisfied?)

3. Where has the सूत्रम् 7-2-113 हलि लोपः been used?

4. Which term used in the verse has the घि-सञ्ज्ञा?

5. By which सुत्रम् does इव get the अव्यय-सञ्ज्ञा?

6. Which one of the following प्रत्यया: does NOT have the सार्वधातुक-सञ्ज्ञा?
a) शप्
b) थस्
c) शस्
d) थास्

7. How would you say this in Sanskrit?
“The Sun removes the darkness of the night.” Use the masculine प्रातिपदिकम् “अन्धकार” for “darkness” and √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) with the उपसर्ग: “अप” for “to remove.”

8. Please list the two synonyms of “नौ:” (प्रातिपदिकम् “नौ” feminine, meaning “boat”) as given in the अमरकोश:।
स्त्रियां नौस्तरणिस्तरिः ।।१-१०-१०।।
(इति त्रीणि “नौकाया:” नामानि)

Easy questions:

1. Can you spot a नुँट्-आगम: in the verse?

2. Where has the सुत्रम् 6-1-107 अमि पूर्वः been used?

अमुष्मै mDs

Today we will look at the form अमुष्मै mDs from श्रीमद्भागवतम् Sb4-24-40.

अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।
नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ।। ४-२४-४० ।।

Translation “Obeisance to the Lord, who as ether supplies a clue to (the existence of) objects (through its attribute, sound) and provides a basis for the conception of inside and outside. Salutations to Him in the form of that (well-known) sacred sphere of great splendor (known by the name of heaven).”

‘अदस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् and सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि । The विवक्षा here is पुंलिङ्गे चतुर्थी-एकवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अदस्’

(1) अदस् + ङे ।

(2) अद अ + ङे । By 7-2-102 त्यदादीनामः, अदस् gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending सकार: gets replaced.

(3) अद + ङे । By 6-1-97 अतो गुणे, the अकारः at the end of “अद” and the following अकारादेशः is replaced by अकारः (पररूपम्) as एकादेशः ।

(4) अद + स्मै । By 7-1-14 सर्वनाम्नः स्मै ,following a pronoun ending in अ, the affix ङे is replaced by स्मै ।।

(5) अमुस्मै । By 8-2-80 अदसोऽसेर्दादु दो मः, there is a substitution of उकार: in place of the अकार: following the दकार: of “अदस्” and the दकार: gets substituted by मकार:।

(6) अमुष्मै । By 8-3-59 आदेशप्रत्यययोः, the letter स् is replaced by the cerebral ष् when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्)। This substitution only takes place if the स् is an आदेश: (substitute) or part of a प्रत्यय: (affix.) In the present case, the सकार: is part of the स्मै-प्रत्यय:।

Questions:

1. What would have been the final form in this example if the gender had been feminine?

2. We have studied another सूत्रम् (besides 8-2-80 अदसोऽसेर्दादु दो मः) wherein पाणिनि: specifically mentions the अदस्-प्रातिपदिकम्। Which one is it? Why did it not apply in this example? (Which condition was not satisfied?)

3. Where is the अदस्-प्रातिपदिकम् used in the Sixteenth Chapter of the गीता?

4. Where has the सूत्रम् 6-4-137 न संयोगाद्वमन्तात्‌ been used in the verse?

5. By which सूत्रम् does “नमस्” get the अव्यय-सञ्ज्ञा?

6. How would you say this in Sanskrit?
“A student who follows the teaching of his Guru, is praiseworthy.” Use the adjective प्रातिपदिकम् “श्लाघ्य” for “praiseworthy” and use the verbal root “सृ” (सृ गतौ १. १०८५) with the उपसर्ग: “अनु” for “to follow.”

7. Please list the eleven synonyms of the adjective प्रातिपदिकम् “भूरि” (meaning “abundant/great”) as given in the अमरकोश:। We have already seen these in a prior example. (Search this web site for “भूरि”)।

Advanced question:

1. In commenting on the सूत्रम् 8-2-80 अदसोऽसेर्दादु दो मः, the तत्त्वबोधिनी says – दात्परस्य किम्? “अमुया” “अमुयो:” इत्यत्राऽन्त्ययकारस्य माभूत्। Please explain.

Easy questions:

1. Can you spot a place in the verse where सन्धि-कार्यम् has not been done?

2. Where has the सूत्रम् 7-3-102 सुपि च been used?

पत्युः mGs

Today we will look at the form पत्युः-mGs from श्रीमद्भागवतम् Sb4-8-8 ।

जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः ।
सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ।। ४-८-८ ।।

Translation “Sunīti and Suruci were the two wives of Uttāna-pāda, of these Suruci (the younger one) was the more beloved of her lord, but not so the other one (Sunīti), whose son was (the celebrated) Dhruva.”

‘पति’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । The विवक्षा here is षष्ठी-एकवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पति’।

(1) पति + ङस् ।

(2) पति + अस् । By 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। See easy question 1.

(3) पत्य् + अस् । By 6-1-77 इको यणचि

(4) पत्युस् । By 6-1-112 ख्यत्यात्‌ परस्य -the अकारः of ङसिँ and ङस् gets उकारः as a substitute when preceded by the term खि, ति, खी, or ती on which the यण् substitution has taken place.

(5) पत्युः । Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you recall another प्रातिपदिकम् (that we have studied) for which the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य applies in the षष्ठी-एकवचनम् (and also in पञ्चमी-एकवचनम्)?

2. Which of the following statement is true?
a) 6-1-77 इको यणचि belongs to the “एकः पूर्वपरयोः” अधिकार: but 6-1-112 ख्यत्यात्‌ परस्य doesn’t.
b) 6-1-112 ख्यत्यात्‌ परस्य belongs to the “एकः पूर्वपरयोः” अधिकार: but 6-1-77 इको यणचि doesn’t.
c) Both 6-1-77 इको यणचि and 6-1-112 ख्यत्यात्‌ परस्य belong to the “एकः पूर्वपरयोः” अधिकार:।
d) Neither 6-1-77 इको यणचि nor 6-1-112 ख्यत्यात्‌ परस्य belongs to the “एकः पूर्वपरयोः” अधिकार:।

3. Why was no सन्धि-कार्यम् done between जाये + उत्तानपादस्य? (Why didn’t 6-1-78 एचोऽयवायावः etc. apply?)

4. In the षष्ठी-एकवचनम् of हरि-शब्द: we apply 7-3-111 घेर्ङिति (followed by 6-1-110 ङसिङसोश्च) to get the final form हरे:। Why didn’t पति-शब्द: go through the same steps?

5. Where is the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य used in Chapter 11 of the गीता?

6. How would you say this in Sanskrit?
“Even death is better than disgrace.” Use the adjective प्रातिपदिकम् “श्रेयस्” for “better” and the masculine प्रातिपदिकम् “अपमान” for “disgrace.”

7. Please state the one synonym for “ध्रुव:” (प्रातिपदिकम् “ध्रुव” masculine, meaning “Dhruva – the polar star, but personified in mythology as the son of Uttāna-pāda”) as given in the अमरकोश:।
ध्रुव औत्तानपादिः स्यात् ।।१-३-२०।।
(इति द्वे “ध्रुवस्य” नामनी)

Advanced question:

1. In commenting on the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य, the तत्त्वबोधिनी says – पञ्चमीनिर्देशादेव परस्येति लब्धे परस्येति ग्रहणम् “एकः पूर्वपरयो:” इति निवृत्तमिह तु नाधिक्रियते इति ध्वननार्थम्। Please explain.

Easy questions:

1. Why didn’t the ending सकार: of the ङस्-प्रत्यय: get the इत्-सञ्ज्ञा by the सूत्रम् 1-3-3 हलन्त्यम् ?

2. Where has the सूत्रम् 7-3-104 ओसि च been used in the verse?

3. Which सूत्रम् was used to get न + इतरा = नेतरा?

यद्वत्/तद्वत् ind.

Today we will look at the form यद्वत्/तद्वत् -ind. from श्रीमद्भगवद्गीता Bg2-70.

आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् |
तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ||२-७०||

Gita Press translation “As, the waters of different rivers enter the ocean, which, though full on all sides, remains undisturbed; likewise, he, in whom all enjoyments merge themselves without causing disturbance, attains peace; not he who hankers after such enjoyments.”

“यद्वत्/तद्वत्” is formed by adding the वतिँ-प्रत्ययः to the प्रातिपदिकम् “यद्/तद्”। (using the सूत्रम् 5-1-115 तेन तुल्यं क्रिया चेद्वतिः)।

“यद्वत्/तद्वत्” gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च 4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् “यद्वत्/तद्वत्”।
“यद्वत्/तद्वत्” get अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables. Since “यद्वत्/तद्वत्” are अव्यये,  they will only take the default सुँ-प्रत्यय:।

(1) यद्वत्/तद्वत् + सुँ (default) ।

(2) यद्वत्/तद्वत् । By 2-4-82 अव्ययादाप्सुपः – the feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where else (besides in verse 70) is the वतिँ-प्रत्यय: used in the Second Chapter of the गीता?

2. Can you spot a नकारान्तम् (ending in a नकार:) प्रातिपदिकम् in the verse?

3. Which of the तिङ्-प्रत्यया: have been used in the verse?

4. By which सूत्रम् does न get the अव्यय-सञ्ज्ञा?

5. To which section does the सूत्रम् 5-1-115 तेन तुल्यं क्रिया चेद्वतिः belong?
a) तसिलादयः प्राक् पाशपः।
b) शस्प्रभृतयः प्राक् समासान्तेभ्यः।
c) कृत्वोऽर्थाः।
d) None of the above.

6. Can you spot a शी-आदेश: in the verse?

7. How would you say this in Sanskrit?
“My friend runs like a horse.” Use the वतिँ-प्रत्यय: to express the meaning “like” and use the धाव्-धातु: (धावुँ गतिशुद्ध्योः १. ६८५) for “to run.”

8. Please list the fourteen synonyms of the word समुद्र: (प्रातिपदिकम् “समुद्र” masculine – meaning “ocean”) as given in the अमर-कोश:।
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः।
उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः ।।१-१०-१।।
रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः ।।१-१०-२।।
(इति पञ्चदश “समुद्रस्य” नामानि)

Easy questions:

1. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verse?

2. Derive the form “यम्” (पुंलिङ्गे द्वितीया-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “यद्”।

अद्भ्यः f-Ab-s

Today we will look at the form अद्भ्यः f-Ab-s from श्रीमद्भागवतम् Sb10-42-32.

व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते ।
कारयामास वै कंसो मल्लक्रीडामहोत्सवम् ।। १०-४२-३२ ।।

Gita Press translation “When the night passed and the sun rose from the (eastern) waters , O scion of Kuru, Kaṁsa actually had a grand festival of wrestling bouts to be celebrated.”

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘अप्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। This is a नित्यं बहुवचनान्त-शब्द:। The विवक्षा here is पञ्चमी-बहुवचनम्4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘अप्’

(1) अप् + भ्यस् । The अङ्गम् has पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of भ्यस् from getting इत्-सञ्ज्ञा।

(2) अत् + भ्यस् । By 7-4-48 अपो भि, there is a substitution of the तकार: in place of the (ending letter) of “अप्” since भ्यस् (a प्रत्यय: beginning with a भकार:) follows.

(3) अद् + भ्यस् । By 8-2-39 झलां जशोऽन्ते, a झल् letter occurring at the end of a पदम् is replaced by a जश् letter.

(4) अद्भ्यः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where is the प्रातिपदिकम् “अप्” used in Chapter 2 of the गीता?

2. We have studied another सूत्रम् (besides 7-4-48 अपो भि) in which पाणिनि: specifically mentions the प्रातिपदिकम् “अप्”। Which one is it and why did it not apply in this example?

3. In commenting on the सूत्रम् 7-4-48 अपो भि, the काशिका says “भि इति किम्? अप्सु।” Please explain.

4. By which सूत्रम् does वै get the अव्यय-सञ्ज्ञा?

5. Can you spot another (besides “अप्”) हलन्तम् (ending in a consonant) प्रातिपदिकम् used in the verse?

6. Can you recall another (besides “अप्”) प्रातिपदिकम् – that we have studied – which also takes only बहुवचन-प्रत्यया:?

7. How would you say this in Sanskrit?
“Rare is the man who always speaks the truth.” Use the वद्-धातु: (listed in the धातु-पाठ: as वदँ व्यक्तायां वाचि १. ११६४) for “to speak” and the adjective प्रातिपदिकम् “विरल” for “rare.”

8. Please list the two synonyms for “क्रीडा” (प्रातिपदिकम् “क्रीडा” feminine, meaning “sport”) as given in the अमरकोश:।
क्रीडा खेला च कूर्दनम् ।।१-७-३३।।
(इति त्रीणि “विहारस्य” नामानि)

Easy questions:

1. Can you spot a याट्-आगम: in the verse?

2. Where has the सुत्रम् 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the verse?

भजामि 1As-लँट्

Today we will look at the form भजामि 1As-लँट् from श्रीमद्भगवद्गीता Bg4-11

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः || ४-११||

Gita Press translation “Arjuna, howsoever men seek Me, even so do I respond to them; for all men follow MY path in everyway.”

भजामि is derived from the धातुः √भज् (भ्वादि-गणः, भजँ सेवायाम्,  धातु-पाठः #१.११५३ )

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भज्-धातुः has one इत् letter which is the अकार: following the जकार:। This इत् letter has a स्वरित-स्वर:। Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the भज्-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the भज्-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “भज्” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, भज्-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is उत्तम-पुरुष-एकवचनम्, the प्रत्यय: will be “मिप्”।

(1) भज् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भज् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भज् + शप् + मिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भज् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) भजामि । By 7-3-101 अतो दीर्घो यञि -the ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Can you spot a place in Chapter 9 of the गीता where the भज्-धातुः has taken a आत्मनेपद-प्रत्यय:?

2. Where has the अस्मद्-प्रातिपदिकम् been used in the verse? Was an alternate form possible?

3. Which terms used in the verse have the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Can you spot a नकारान्तं (ending in a नकार:) प्रातिपदिकम् in the verse?

5. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been applied in the verse?

6. What kind of सूत्रम् is 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति?
a) निषेध-सूत्रम् – A rule which negates (stops the application of) another rule
b) अपवाद-सूत्रम् – A rule which is an exception to another rule
c) नियम-सूत्रम् – A rule which limits the application of another rule
d) विधि-सूत्रम् – A rule which prescribes an operation

7. How would you say this in Sanskrit?
“Why don’t you worship the Lord?” Use the अव्ययम् “कस्मात्” for “why” and the भज्-धातु: for “to worship.”

8. How would you say this in Sanskrit?
“I sleep (literally “I resort to sleep”) only at night.” Use the भज्-धातु: for “to resort to” and the feminine प्रातिपदिकम् “निद्रा” for “sleep.”

Easy questions:

1. Please do पदच्छेद: of तांस्तथैव and mention the relevant rules.

2. Derive the form ये (पुंलिङ्गे प्रथमा-बहुवचनम्) from the सर्वनाम-प्रातिपदिकम् “यद्”।

द्रवन्ति 3Ap-लँट्

Today we will look at the form द्रवन्ति 3Ap-लँट् from श्रीमद्भगवतम् Sb8-2-21.

यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः ।
महोरगाश्चापि भयाद् द्रवन्ति सगौरकृष्णाः शरभाश्चमर्यः ।। ८-२-२१ ।।

Gita Press translation “Perceiving it by the scent alone, lions and (other) leaders of elephants, tigers and other beasts of prey, including rhinoceres, and even huge serpents, black and white Śarabhas (eight-footed animals, now extinct, represented as stronger than the lion and elephant) and Camarīs (female yaks) took to flight out of fear.”

द्रवन्ति is derived from the धातुः √द्रु (भ्वादि-गणः, द्रु गतौ धातु-पाठः #१. १०९५ )

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, √द्रु has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √द्रु takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग: by default.

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, बहुवचनम्।

(1) द्रु + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) द्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) द्रु + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) द्रु + शप् + झि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) द्रो + शप् + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) द्रो + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) द्रव + झि । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।

(8) द्रव + अन्त् इ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) द्रवन्ति । By 6-1-97 अतो गुणे – In the place of the letter ‘अ’ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Can you spot a term in the verse that has the नदी-सञ्ज्ञा?

2. Where has “द्रवन्ति” been used in the गीता?

3. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verse?

4. Commenting on the सूत्रम् 7-1-3 झोऽन्तः, the काशिका says “प्रत्ययस्य इत्येव, उज्झिता। उज्झितुम्।” Please explain.

5. To which अधिकार: does the सूत्रम् 6-1-78 एचोऽयवायावः belong?
a) संहितायाम्
b) एकः पूर्वपरयोः
c) Both संहितायाम् and एकः पूर्वपरयोः
d) Neither संहितायाम् nor एकः पूर्वपरयोः

6. Can you spot a term in the verse that has the निपात-सञ्ज्ञा?

7. How would you say this in Sanskrit?
“Deer run away at the sight of a lion.” Use the neuter प्रातिपदिकम् “दर्शन” for “sight”, use the द्रु-धातु: for “run away.”

8. Please list the two synonyms for व्याघ्र: (प्रातिपदिकम् “व्याघ्र” masculine, meaning “tiger”) as given in the अमरकोश:।
शार्दूलद्वीपिनौ व्याघ्रे ।।२-५-१।।
(इति त्रीणि “व्याघ्रस्य” नामानि)

Easy questions:

1. Please do पदच्छेद: of महोरगाश्चापि।

2. Derive the form हरय: (प्रथमा-बहुवचनम्) from the प्रातिपदिकम् “हरि”।

पतन्ति 3Ap-लँट्

Today we will look at the form पतन्ति 3Ap-लँट् from श्रीमद्भगवद्गीता Bg16-16.

अनेकचित्तविभ्रान्ता मोहजालसमावृताः |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ||१६-१६||

Gita Press translation “Thus deluded by ignorance, enveloped in the mesh of delusion and addicted to the enjoyment of sensuous pleasures, their minds bewildered by numerous thoughts, these men of devilish dispositions fall into the foulest hell.”

पतन्ति is derived from the धातुः √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the पत्-धातुः has one इत् letter – the ऌकार: following the तकार:। This इत् letter has a उदात्त-स्वर:। Thus the पत्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the पत्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So पत्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) पत् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पत + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पत् + शप् + झि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) पत् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) पत + अन्त् इ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) पतन्ति । By 6-1-97 अतो गुणे – In the place of the letter अ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Where else (besides in verse 16-16) has पतन्ति been used in the गीता?

2. In commenting on the सूत्रम् 3-1-68 कर्तरि शप्, the तत्त्वबोधिनी says –
`सार्वधातुके यक्’ इत्यतः सार्वधातुक इत्यनुवर्तते, `धातोरेकाचः – ’ इति सूत्राद्धातोरिति च। Please explain.

3. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verse?

4. Which terms from the प्रादि-गण: have been used in the verse?

5. In step 4, what is the अङ्गम् for the झि-प्रत्यय:?
a) शप्
b) पत् + शप्
c) पत्
d) None of the above

6. How would you say this in Sanskrit?
“From the tree, a fruit falls on the ground.”

7. Please list the three synonyms for the word “नरक:” (प्रातिपदिकम् “नरक” masculine (also neuter according to some grammarians), meaning “hell”) as given in the अमरकोश:।
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ॥१-९-१॥
(इति चत्वारि “नरकस्य” नामानि)

Advanced questions:

1. Why has पाणिनि: prescribed a “अन्त्”-आदेश: by the सूत्रम् 7-1-3 झोऽन्तः? Why not just prescribe a shorter “न्त्”-आदेश:? We would have got the same final form in this example. No need to use 6-1-97 अतो गुणे।

Easy questions:

1. Where has the सूत्रम् 6-1-109 एङः पदान्तादति been used in the verse?

2. Where has the ङि-प्रत्यय: been used?

चरति 3As-लँट्

Today we will look at the form चरति 3As-लँट् from श्रीमद्भगवद्गीता Bg2-71

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ।। २-७१ ।।

Gita Press translation “He who has given up all desires, and moves free from attachment, egoism and thirst for enjoyments attains peace.”

चरति is derived from the धातुः √चर् (भ्वादि-गणः, चरँ गत्यर्थ:, धातु-पाठः #१. ६४०)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the चर्-धातुः has one इत् letter – the अकार: following the रेफ:। This इत् letter has a उदात्त-स्वर:। Thus the चर्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the चर्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So चर्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) चर् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) चर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) चर् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) चर् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) चर् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) चरति ।

Questions:

1. Where else (besides in verse 2-71) has the form “चरति” been used in the गीता?

2. What does प्रथम-पुरुषः correspond to in English grammar?
a) First person
b) Third person
c) Either First person or Third person
b) Neither First person nor Third person

3. Can you spot a सकारान्त-प्रातिपदिकम् in the verse?

4. Which term in the verse gets the अव्यय-सञ्ज्ञा by the सुत्रम् 1-1-40 क्त्वातोसुन्कसुनः?

5. In commenting on the सूत्रम् 3-1-68 कर्तरि शप्‌, the काशिका says “शकारः सार्वधातुकसंज्ञार्थः।” Please explain.

6. Which तिङ्-प्रत्यय: consists of only one letter – एकाल्? (इत् letters, if any, are not to be counted.)

7. How would you say this in Sanskrit?
“Blessed are those who practice धर्म:।” Use the चर्-धातु: for “to practice” and use the adjective प्रातिपदिकम् “धन्य” for “blessed.”

8. Please list the two synonyms for “शान्ति:” (प्रातिपदिकम् “शान्ति” feminine, meaning “calmness”) as given in the अमरकोश:।
शमथस् तु शमः शान्ति: ॥३-२-३॥
(इति त्रीणि “कामक्रोधाद्यभावस्य” नामानि)

Easy questions:

1. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used?

2. Please do पदच्छेद: of पुमांश्चरति and mention the relevant rules.

आश्चर्यवत् ind.

Today we will look at the form आश्चर्यवत् -ind. from श्रीमद्भगवद्गीता Bg2-29.

आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः |
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्‌ || २-२९||

Gita Press translation “Hardly anyone perceives this soul as marvellous , scarce another likewise speaks therof as marvellous, and scarce another hears of it as marvellous, while there are some who know it not even on hearing of it.”

“आश्चर्यवत्” is formed by adding the वतिँ-प्रत्ययः to the प्रातिपदिकम् “आश्चर्य”। (using the सूत्रम् 5-1-115 तेन तुल्यं क्रिया चेद्वतिः)।

“आश्चर्यवत्” gets प्रातिपदिकसञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च 4-1-2 स्वौजसमौट्छष्टा… mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘आश्चर्यवत्’।
“आश्चर्यवत्‌” gets अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः – the words ending in a तद्धित-प्रत्यय:, after which it is not possible to introduce all of the सुँप्-affixes, are also designated as indeclinables. Since ‘आश्चर्यवत्‌’ is an अव्ययम्, it will only take the default सुँ-प्रत्यय:।

आश्चर्यवत्‌ + सुँ (default) ।

आश्चर्यवत्‌ । By 2-4-82 अव्ययादाप्सुपः – the feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where has the वतिँ-प्रत्ययः been used in Chapter 6 of the गीता?

2. What is the प्रातिपदिकम् in the form “एनम्” (पुंलिङ्गे द्वितीया-एकवचनम्, अन्वादेशे)?
a) The प्रातिपदिकम् can only be “इदम्”।
b) The प्रातिपदिकम् can only be “एतत्”।
c) The प्रातिपदिकम् can be either “इदम्” or “एतत्”।
d) The प्रातिपदिकम् can be neither “इदम्” nor “एतत्”।

3. In this verse, can you spot another term (besides आश्चर्यवत्‌) that gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Which terms from the सर्वादि-गण: (ref. 1-1-27 सर्वादीनि सर्वनामानि) have been used in this verse?

5. Where has the सूत्रम् 1-1-40 क्त्वातोसुन्कसुनः been used?

6. Derive the form वदति (प्रथम-पुरुष-एकवचनम्, कर्तरि, लँट्) from the “वद्”-धातु: (वदँ व्यक्तायां वाचि १. ११६४)।

7. How would you say this in Sanskrit?
“Everyone looks at the अष्टाध्यायी as marvelous.” Use a verb from the verse for “looks at.”

8. Please list the three synonyms for आश्चर्यम् (प्रातिपदिकम् “आश्चर्य” neuter (can also be used an an adjective), meaning “wonder”) as given in the अमरकोश:।
विस्मयोऽद्भुतमाश्चर्यं चित्रमपि ।।१-७-१९।।
(इति चत्वारि “अद्भुतस्य” नामानि)

Easy questions:

1. Please do पदच्छेद: of श्रुत्वाप्येनम् and mention the relevant rules.

2. Derive the form क: (पुंलिङ्गे प्रथमा-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “किम्”।

3. Where has the सूत्रम् 6-1-88 वृद्धिरेचि been used in the verse?

Recent Posts

Topics