Home » 2011 » May » 22

Daily Archives: May 22, 2011

क्रीडन्तु 3Ap-लोँट्

Today we will look at the form क्रीडन्तु 3Ap-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 6-8-22.

स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः ।। ६-८-२२ ।।
एकोऽहं भक्षयिष्यामि तां सर्वां हरिवाहिनीम् ।
स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम् || ६-८-२३ ।।

Gita Press translation, “Completely rid of (all) anxiety, discharge your duties without constraint. I shall devour single-handed the whole of that army of monkeys. Divert yourself confidently and drink wine getting free from anxiety.”

क्रीडन्तु is derived from the धातुः √क्रीड् (भ्वादि-गणः, क्रीडृँ विहारे धातु-पाठः #१. ४०५ )

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, √क्रीड् has one इत् letter which is the ऋकार: following the डकार:। This इत् letter has a उदात्त-स्वर:। Thus √क्रीड् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √क्रीड् in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √क्रीड्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) क्रीड् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) क्रीड् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्रीड् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) क्रीड् + झ् उ । by 3-4-86 एरुः , इकारः of a लोँट् is substituted by उकारः ।

(5) क्रीड् + शप् + झ् उ । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) क्रीड् + अ + झ् उ। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) क्रीड + अन्त् उ । By 7-1-3 झोऽन्तः ,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(8) क्रीडन्तु । By 6-1-97 अतो गुणे , in the place of an अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Can you spot a तिङन्तं पदम् in the First Chapter of the गीता, wherein the लकार: is लोँट् and the झि-प्रत्यय: has been used?

2. Which other तिङ्-प्रत्यय: (besides “झि”) has been used in the verse?

3. Where has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used?

4. Which terms from the प्रादि-गण: have been used?

5. Which terms from the त्यदादि-गण: have been used?

6. How would you say this in Sanskrit?
“I shall devour single-handed all the fruits on this tree.” Use a verb from the verse for “shall devour.”

7. How would you say this in Sanskrit?
“Be completely rid of (all) anxiety.” Use a प्रातिपदिकम् from the verse for “completely rid of (all) anxiety.”

8. The अमरकोश: gives ten synonyms for the word सेना (प्रातिपदिकम् “सेना” feminine, meaning “army.”) Which one of these synonyms has been used in the present verse? (We have already seen these in a prior example. Search this web site for “army.”)

Easy questions:

1. Where has the सूत्रम् 6-1-109 एङः पदान्तादति been used?

2. Derive the form “कार्याणि” (द्वितीया-बहुवचनम्) from the neuter प्रातिपदिकम् “कार्य”।

Recent Posts

Topics