Home » 2011 » May » 30

Daily Archives: May 30, 2011

अवसत् 3As-लँङ्

Today we will look at the form अवसत् 3As-लँङ् from श्रीमद्भागवतम् Sb4-9-60.

महामणिव्रातमये स तस्मिन्भवनोत्तमे ।
लालितो नितरां पित्रा न्यवसद्दिवि देववत् || ४-९-६० ||

Gita Press translation “Fondly caressed by his father, Dhruva lived in that excellent palace built of most precious stones, like a god in heaven.”

न्यवसत् is derived from the धातुः √वस् (भ्वादि-गणः, वसँ निवासे धातु-पाठः #१. ११६०)
“नि” has been used as an उपसर्ग: – ref. 1-4-59 उपसर्गाः क्रियायोगे।

The विवक्षा is लँङ्-लकारः, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the √वस्-धातुः has one इत् letter which is the अकार: following the सकार:। This इत् letter has a उदात्त-स्वर:। Thus the √वस्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.). Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √वस्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √वस्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) वस् + लँङ् । By 3-2-111 अनद्यतने लङ् , the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वस् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) वस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) वस् + त् । by 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) वस् + शप् + त् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) वस् + अ + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) अट् वसत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः before the अङ्गम् ।

(9) अवसत् । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Note: नि + अवसत् = न्यवसत । by 6-1-77 इको यणचि

Questions:

1. The form दिवि used in this example is सप्तमी-एकवचनम् of the प्रातिपदिकम् “दिव्”। We have studied two rules wherein पाणिनि: specifically mentions the प्रातिपदिकम् “दिव्”। Which are they and why did they not apply in the form दिवि?

2. Where is the form दिवि used in the गीता?

3. Can you spot two words in the verse that have the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-38 तद्धितश्चासर्वविभक्तिः?

4. Which सर्वनाम-शब्द: has been used twice in the verse?

5. How would you say this in Sanskrit?
“I never lived in India.”

6. The अमरकोश: gives two synonyms for the word पिता (प्रातिपदिकम् “पितृ” masculine, meaning “father”). Please list them.
तातस्तु जनकः पिता ।।२-६-२८।।
(इति त्रीणि “पितुः” नामानि)

Easy Questions:

1. Where has the सूत्रम् 6-1-132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि been used?

2. Where has the टा-प्रत्यय: been used?

Recent Posts

Topics