Home » 2011 » May » 31

Daily Archives: May 31, 2011

शोचत 2Ap-लोँट

Today we will look at the form शोचत 2Ap-लोँट् from श्रीमद्भागवतम् Sb7-2-60.

अतः शोचत मा यूयं परं चात्मानमेव वा ।
क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।
स्वपराभिनिवेशेन विनाऽज्ञानेन देहिनाम् ।। ७-२-६० ।।

Gita Press translation “Hence don’t you grieve for another nor even for yourselves. Apart from the preconceived notion distinguishing one’s own self from another, which is nothing but ignorance, what distinction is there between one’s own self and another or again between one’s own possession and that belonging to another in the eyes of embodied souls in the world?”

शोचत is derived from the धातुः √शुच् (भ्वादि-गणः, शुचँ शोके १. २१०)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the शुच्-धातुः has one इत् letter – the अकार: following the चकार:। This इत् letter has a उदात्त-स्वर:। Thus the शुच्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the शुच्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So शुच्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-बहुवचनम्, the प्रत्यय: will be “थ”।

(1) शुच् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) शुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शुच् + थ। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) शुच् + त । By 3-4-85 लोटो लङ्वत्‌ , लोँट् is treated like लँङ् । लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively by  3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) शुच् + शप् + त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शुचत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) शोचत । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा। The उपधा gets the लघु-सञ्ज्ञा by the सूत्रम् 1-4-10 ह्रस्‍वं लघु

Questions:

1. Where has the शुच्-धातुः been used with a तिङ्-प्रत्यय: in Chapter Twelve of the गीता?

2. Which अव्ययानि from the चादि-गणः have been used in the verse?

3. Which entire सूत्रम् comes in as अनुवृत्तिः into 7-3-86 पुगन्तलघूपधस्य च?

4. Where has the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the verse?

5. How do you say this in Sanskrit?
“You should not grieve over the inevitable.” Take the answer directly from Chapter Two of the गीता।

6. Please list the ten synonyms for the word देहः/देहम् (प्रातिपदिकम् “देह” masculine/neuter, meaning “body”) as given in the अमरकोशः।
अथ कलेवरम् ।
गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ।।२-६-७०।।
कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
(इति एकादश “देहस्य” नामानि)

Easy Questions:
1. Where has the सूत्रम् 8-3-17 भोभगोअघोअपूर्वस्य योऽशि been used in the verse?

2. Does the प्रातिपदिकम् “किम्” belong to the त्यदादि-गण: referred to in the सूत्रम् 7-2-102 त्यदादीनामः?

Recent Posts

Topics