Home » 2011 » May » 27

Daily Archives: May 27, 2011

जपत 2Ap-लोँट्

Today we will look at the form जपत 2Ap-लोँट् from श्रीमद्भागवतम् Sb4-24-69.

इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः ।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः ।। ४-२४-६९ ।।

GitaPress translation “Go on repeating this hymn with the purest of motives, O princes, (duly) discharging your sacred duties with your mind set on the Lord; this will do you good.”

जपत is derived from the धातुः √जप् (जपँ- व्यक्तायां वाचि। जपँ मानसे च, भ्वादि-गणः, धातु-पाठः #१. ४६३)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the जप्-धातुः has one इत् letter – the अकार: following the पकार:। This इत् letter has a उदात्त-स्वर:। Thus the जप्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the जप्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So जप्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is मध्यम-पुरुष-बहुवचनम्, the प्रत्यय: will be “थ”।

(1) जप् + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) जप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जप् + थ। 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) जप् + त । By 3-4-85 लोटो लङ्वत्‌ , लोँट् is treated like लँङ् । लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः तस्, थस्, थ and मिप् of a लकारः which is a ङित्, are replaced by ताम्, तम्, त and अम् respectively by  3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) जप् + शप् + त । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) जपत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

Questions:

1. A line (half a verse) occurs in the गीता in Chapter 9 as well as in Chapter 18. A लोँट्-प्रत्ययः has been used in that line. Can you spot the line?

2. Does the शप्-प्रत्ययः get the कृत्-सञ्ज्ञा?

3. In which word (not a compound) has a सुँप्-प्रत्ययः taken the लुँक् elision?

4. Where has 8-1-21 बहुवचने वस्नसौ been used in the verse?

5. How would you say this in Sanskrit?
“All of you mutter the Gāyatrī everyday in the morning.” Use the अव्ययम् “प्रतिदिनम्” for “everyday” and “प्रातर्” for “in the morning”.

6. Please list the six synonyms for the word नृपः (प्रातिपदिकम् “नृप” masculine, meaning “king – one who protects the people”) as given in the अमरकोशः।
राजा राट् पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ।।२-८-१।।
(इति सप्त “राज्ञः” नामानि)

Easy Questions:

1. Can you spot a ङि-प्रत्ययः in the verse?

2. In which two places has 6-1-114 हशि च been used?

Recent Posts

Topics