Home » 2011 » May » 09

Daily Archives: May 9, 2011

पत्युः mGs

Today we will look at the form पत्युः-mGs from श्रीमद्भागवतम् Sb4-8-8 ।

जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः ।
सुरुचिः प्रेयसी पत्युर्नेतरा यत्सुतो ध्रुवः ।। ४-८-८ ।।

Translation “Sunīti and Suruci were the two wives of Uttāna-pāda, of these Suruci (the younger one) was the more beloved of her lord, but not so the other one (Sunīti), whose son was (the celebrated) Dhruva.”

‘पति’ gets प्रातिपदिकसंज्ञा by 1-2-45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । The विवक्षा here is षष्ठी-एकवचनम् । 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् mandates the प्रत्ययाः सुँ, औ, जस् etc. after the प्रातिपदिकम् ‘पति’।

(1) पति + ङस् ।

(2) पति + अस् । By 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। See easy question 1.

(3) पत्य् + अस् । By 6-1-77 इको यणचि

(4) पत्युस् । By 6-1-112 ख्यत्यात्‌ परस्य -the अकारः of ङसिँ and ङस् gets उकारः as a substitute when preceded by the term खि, ति, खी, or ती on which the यण् substitution has taken place.

(5) पत्युः । Applying रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you recall another प्रातिपदिकम् (that we have studied) for which the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य applies in the षष्ठी-एकवचनम् (and also in पञ्चमी-एकवचनम्)?

2. Which of the following statement is true?
a) 6-1-77 इको यणचि belongs to the “एकः पूर्वपरयोः” अधिकार: but 6-1-112 ख्यत्यात्‌ परस्य doesn’t.
b) 6-1-112 ख्यत्यात्‌ परस्य belongs to the “एकः पूर्वपरयोः” अधिकार: but 6-1-77 इको यणचि doesn’t.
c) Both 6-1-77 इको यणचि and 6-1-112 ख्यत्यात्‌ परस्य belong to the “एकः पूर्वपरयोः” अधिकार:।
d) Neither 6-1-77 इको यणचि nor 6-1-112 ख्यत्यात्‌ परस्य belongs to the “एकः पूर्वपरयोः” अधिकार:।

3. Why was no सन्धि-कार्यम् done between जाये + उत्तानपादस्य? (Why didn’t 6-1-78 एचोऽयवायावः etc. apply?)

4. In the षष्ठी-एकवचनम् of हरि-शब्द: we apply 7-3-111 घेर्ङिति (followed by 6-1-110 ङसिङसोश्च) to get the final form हरे:। Why didn’t पति-शब्द: go through the same steps?

5. Where is the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य used in Chapter 11 of the गीता?

6. How would you say this in Sanskrit?
“Even death is better than disgrace.” Use the adjective प्रातिपदिकम् “श्रेयस्” for “better” and the masculine प्रातिपदिकम् “अपमान” for “disgrace.”

7. Please state the one synonym for “ध्रुव:” (प्रातिपदिकम् “ध्रुव” masculine, meaning “Dhruva – the polar star, but personified in mythology as the son of Uttāna-pāda”) as given in the अमरकोश:।
ध्रुव औत्तानपादिः स्यात् ।।१-३-२०।।
(इति द्वे “ध्रुवस्य” नामनी)

Advanced question:

1. In commenting on the सूत्रम् 6-1-112 ख्यत्यात्‌ परस्य, the तत्त्वबोधिनी says – पञ्चमीनिर्देशादेव परस्येति लब्धे परस्येति ग्रहणम् “एकः पूर्वपरयो:” इति निवृत्तमिह तु नाधिक्रियते इति ध्वननार्थम्। Please explain.

Easy questions:

1. Why didn’t the ending सकार: of the ङस्-प्रत्यय: get the इत्-सञ्ज्ञा by the सूत्रम् 1-3-3 हलन्त्यम् ?

2. Where has the सूत्रम् 7-3-104 ओसि च been used in the verse?

3. Which सूत्रम् was used to get न + इतरा = नेतरा?

Recent Posts

Topics