Home » 2011 » May » 01

Daily Archives: May 1, 2011

भवतः 3Ad-लँट्

Today we will look at the form भवतः 3Ad-लँट् from श्रीमद्भगवद्गीता Bg14-17

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ||१४-१७||

Gita Press translation “Wisdom follows from Sattva, and greed, undoubtedly, from Rajas; likewise obstinate error, stupor and also ignorance follow from Tamas.”

भवतः is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-द्विवचनम्, the प्रत्यय: will be “तस्”।

(1) भू + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तस्” as the substitute for the लकारः। “तस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + शप् + तस् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भो + शप् + तस् । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) भो + अ + तस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः 1-3-4 न विभक्तौ तुस्मा: prevents the ending सकारः of तस् from getting the इत्-सञ्ज्ञा । See easy question 3.

(7) भवतस् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(8) भवतः । रुँत्व-विसर्गौ – by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Which other तिङ्-प्रत्यया: (besides “तस्”) end in a सकार:?

2. In another context, भवतः could also be a सुबन्तं पदम्। What would be the प्रातिपदिकम्? What are the possibilities for the विभक्ति:/वचनम्?

3. Can you find an example of भवतः as a सुबन्तं पदम् in the गीता?

4. Can you recall a सूत्रम् that is an अपवाद: for 6-1-78 एचोऽयवायावः? Why did that सूत्रम् not apply in this example (in step 7)? (Which condition was not satisfied?)

5. Which terms from the प्रादि-गण: have been used in this verse?

6. By which सूत्रम् does एव get the अव्यय-सञ्ज्ञा?

7. How would you say this in Sanskrit?
“Fear is born out of ignorance.” Use a verb from the verse for “is born”

8. Please list the two synonyms for “अज्ञानम्” (प्रातिपदिकम् “अज्ञान” neuter, meaning “ignorance”) as given in the अमरकोश:।
अथाज्ञानमविद्याऽहंमतिः स्त्रियाम् ।।१-५-७।।
(इति त्रीणि “अज्ञानस्य” नामानि)

Easy questions:

1. Where has the सूत्रम् 6-1-104 नादिचि been used in this verse?

2. Why didn’t 6-1-88 वृद्धिरेचि apply between लोभ एव?

3. By which सूत्रम् does the तस्-प्रत्यय: get the विभक्ति-सञ्ज्ञा? (The विभक्ति-सञ्ज्ञा is required for using the सूत्रम् 1-3-4 न विभक्तौ तुस्मा: in step 6.)

Recent Posts

Topics