Home » 2011 » May » 14

Daily Archives: May 14, 2011

भवतु 3As-लोँट्

Today we will look at the form भवतु 3As-लोँट् from श्रीमद्वाल्मीकि-रामायणम् 2-11-27.

चीराजिनधरो धीरो रामो भवतु तापसः |
भरतो भजतामद्य यौवराज्यमकण्टकम् || २-११-२७ ||

“And let him become an ascetic wearing rags, deer skin and matted hair. Now itself, Bharata has to get rights of succession to kingdom, which is free of enemies.”

भवतु is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१.१)

The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

In the धातु-पाठः, the भू-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the भू-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So भू-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) भू + लोँट् । By 3-3-162 लोट् च , the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) भू + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) भो + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः , an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(6) भो + अ + ति। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) भवति । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः

(8) भवतु । by 3-4-86 एरुः – इकारः of a लोँट् affix is substituted by उकारः।

Questions:

1. Where has the सूत्रम् 3-4-86 एरुः been used in Chapter 1 of the गीता?

2. The पदच्छेद: of the सूत्रम् 3-4-86 एरुः is ए:, उ:। What is the प्रातिपदिकम् used in ए:? What is the विभक्ति:/वचनम्?

3. Why doesn’t the सूत्रम् 3-4-86 एरुः apply in the case of सिप्-प्रत्यय: and मिप्-प्रत्यय:?

4. The अनुवृत्ति: of “लोट:” comes in to the सूत्रम् 3-4-86 एरुः from a सूत्रम् that we have studied. Which one is it?

5. Can you spot an अव्ययम् in the verse?

6. Would भवतात् be a valid optional form in this example?

7. How would you say this in Sanskrit?
“Let the boys play on the bank of the river.” Use the धातु: “क्रीड्” (क्रीडृँ विहारे १. ४०५) for “to play” and the neuter प्रातिपदिकम् “तीर” for “bank.”

8. Please list the two synonyms for “अजिनम्” (प्रातिपदिकम् “अजिन” neuter, meaning “skin – particularly deer-skin”) as given in the अमरकोश:।
अजिनं चर्म कृत्तिः स्त्री ।।२-७-४६।।
(त्रीणि “मृगादेश्चर्मणि”)

Easy questions:

1. Consider the सन्धि-कार्यम् between धीरस् + राम: = धीरर् + राम: (by 8-2-66 ससजुषो रुः, 1-3-2 उपदेशेऽजनुनासिक इत्)। At this point why doesn’t the सूत्रम् 8-3-14 रो रि apply?

2. Why doesn’t the ending मकार: of अकण्टकम् become an अनुस्वार: by 8-3-23 मोऽनुस्वारः? (Which condition is not satisfied?)

Recent Posts

Topics