Home » 2011 » May » 04

Daily Archives: May 4, 2011

पतन्ति 3Ap-लँट्

Today we will look at the form पतन्ति 3Ap-लँट् from श्रीमद्भगवद्गीता Bg16-16.

अनेकचित्तविभ्रान्ता मोहजालसमावृताः |
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ||१६-१६||

Gita Press translation “Thus deluded by ignorance, enveloped in the mesh of delusion and addicted to the enjoyment of sensuous pleasures, their minds bewildered by numerous thoughts, these men of devilish dispositions fall into the foulest hell.”

पतन्ति is derived from the धातुः √पत् (भ्वादि-गणः, पतॢँ गतौ, धातु-पाठः #१.९७९)

The विवक्षा is वर्तमान-काले, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

In the धातु-पाठः, the पत्-धातुः has one इत् letter – the ऌकार: following the तकार:। This इत् letter has a उदात्त-स्वर:। Thus the पत्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the पत्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So पत्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) पत् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पत + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पत् + शप् + झि । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(5) पत् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) पत + अन्त् इ । By 7-1-3 झोऽन्तः -“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) पतन्ति । By 6-1-97 अतो गुणे – In the place of the letter अ which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Where else (besides in verse 16-16) has पतन्ति been used in the गीता?

2. In commenting on the सूत्रम् 3-1-68 कर्तरि शप्, the तत्त्वबोधिनी says –
`सार्वधातुके यक्’ इत्यतः सार्वधातुक इत्यनुवर्तते, `धातोरेकाचः – ’ इति सूत्राद्धातोरिति च। Please explain.

3. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verse?

4. Which terms from the प्रादि-गण: have been used in the verse?

5. In step 4, what is the अङ्गम् for the झि-प्रत्यय:?
a) शप्
b) पत् + शप्
c) पत्
d) None of the above

6. How would you say this in Sanskrit?
“From the tree, a fruit falls on the ground.”

7. Please list the three synonyms for the word “नरक:” (प्रातिपदिकम् “नरक” masculine (also neuter according to some grammarians), meaning “hell”) as given in the अमरकोश:।
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ॥१-९-१॥
(इति चत्वारि “नरकस्य” नामानि)

Advanced questions:

1. Why has पाणिनि: prescribed a “अन्त्”-आदेश: by the सूत्रम् 7-1-3 झोऽन्तः? Why not just prescribe a shorter “न्त्”-आदेश:? We would have got the same final form in this example. No need to use 6-1-97 अतो गुणे।

Easy questions:

1. Where has the सूत्रम् 6-1-109 एङः पदान्तादति been used in the verse?

2. Where has the ङि-प्रत्यय: been used?

Recent Posts

Topics